इव सङ्गीतगुणमाला वर्णरूपेण च प्रस्तुतः इव आसीत्
अथ वा नृपराजेन तां सुन्दरीणां सार्वभौमत्वेन निर्मितवती आसीत्
अथ वा नागस्य वा बास्वे शेषनागपत्न्याः
सा वा सांखानी चित्राणी वा पद्मिनी (९ प्रकारास्त्री) मनोहरप्रतिकृतिः आसीत् ।२३।१९१।
तस्याः अद्भुतं अनन्तं च सौन्दर्यं चित्रवत् स्फुरति स्म ।
सा अत्यन्तं सुरुचिपूर्णा, अत्यन्तं यौवनवती च आसीत् ।
सा वैज्ञानिककार्येषु अत्यन्तं ज्ञाता, निपुणता च आसीत् ।
अङ्गुलान्तेषु सर्वं विद्या आसीत्, एवं अनुशासननिपुणा आसीत्।24.192।
राजा तां अग्निप्रकाशात् अधिकं मनोहरं मन्यते स्म ।
तस्याः मुखस्य प्रकाशः अग्निप्रकाशात् महतीं विराजते स्म ।
नृपः जन्मेजः एव तां मत्वा,
अतस्तेन सह संभोगं कृत्वा सर्वाणि राजसामग्रीणि ददौ।।25.193।।
राजा तया सह महतीं प्रेम्णा त्यक्त्वा राज्ञः कन्याः (राज्ञीः)।
ये लोकदर्शने प्रशंसाः भाग्यशालिनः स्मृताः।
पुत्रो महाशस्त्रधारी तस्य जातः |
चतुर्दशविद्यासु निपुणः अभवत्।26.194।
राजा प्रथमपुत्रस्य नाम अस्मेध इति अकरोत् ।
द्वितीयपुत्रस्य च नाम अस्मेधान् इति कृतवान् ।
दासी-सेवकस्य पुत्रस्य नाम अजै सिंह,
यो महावीरः महायोद्धा महाविश्रुतः ॥२७.१९५॥
सः स्वस्थशरीरस्य, महता बलस्य च व्यक्तिः आसीत् ।
युद्धक्षेत्रे महान् योद्धा युद्धे निपुणः आसीत् ।
तीक्ष्णधारायुधैः प्रख्यातान् अत्याचारिणः ।
रामादीनां बहूनां शत्रूनां जित्वा राणानहन्तारम् ॥२८.१९६॥
एकदा राजा जन्मेजः मृगयाम् अगच्छत्।
मृगं दृष्ट्वा तं अनुसृत्य देशान्तरं ययौ ।
दीर्घं कष्टं च यात्रां कृत्वा राजा कश्चित् टङ्कं दृष्ट्वा श्रान्तः अभवत् ।
स तत्र जलं पिबितुं शीघ्रं धावितवान्।।29.197।।
अथ राजा निद्रां गतः। (नियतिः) जलाद् अश्वं निर्गतवान् ।
सः सुन्दरं राजघोषं दृष्टवान्।
सः तया सह संभोगं कृत्वा तां गर्भवतीं कृतवान् ।
तस्याः कृष्णकर्णस्य अमूल्यः अश्वः जातः।३०।१९८।
राजा जनमेजः स्वस्य महत् अश्वयज्ञं प्रारभत |
सर्वान् नृपान् जित्वा सर्वकार्याणि सम्यग्धम् |
यज्ञस्थलस्तम्भाः नियतं यज्ञवेदीं च निर्मितम् ।
दाने धनं दत्त्वा ब्राह्मणानां सभां सुन्दरं तर्पयत् ॥३१.१९९॥
कोटिदानानि दाने दत्तानि शुद्धानि च आहाराः ।
राजा कलियुगे धर्मस्य महतीं कार्यम् अकरोत् |
यथा यथा राज्ञी एतत् सर्वं स्कैन् कर्तुं आरब्धा।
परममहिम्निधिष्ठानं च रमणीया ।।32।200।।
राज्ञ्याः अग्रवस्त्रं वायुवेगेन उड्डीयत ।
ब्राह्मणाः क्षत्रियाश्च राज्ञ्याः नग्नतां दृष्ट्वा (सभायां) प्रहसन्ति स्म।
स राजा सर्वान् ब्राह्मणान् जग्राह महाक्रोधः |
सर्वे अतिगर्विताः महापण्डिताः क्षीरशर्कराणां उष्णमिश्रणेन दग्धाः।३३।२०१।
प्रथमं ब्राह्मणाः सर्वे बद्धाः शिरसा मुण्डिताः।
ततः तेषां शिरसि पट्टिकाः स्थापिताः ।
ततः क्वथमानं क्षीरं पातितम् (पट्टिकानां अन्तः)।
एवं च सर्वे ब्राह्मणाः दग्धाः हताश्च।।३४।२०२।।