श्री दसम् ग्रन्थः

पुटः - 144


ਕਿਧੌ ਰਾਗਮਾਲਾ ਰਚੀ ਰੰਗ ਰੂਪੰ ॥
किधौ रागमाला रची रंग रूपं ॥

इव सङ्गीतगुणमाला वर्णरूपेण च प्रस्तुतः इव आसीत्

ਕਿਧੌ ਇਸਤ੍ਰਿ ਰਾਜਾ ਰਚੀ ਭੂਪ ਭੂਪੰ ॥
किधौ इसत्रि राजा रची भूप भूपं ॥

अथ वा नृपराजेन तां सुन्दरीणां सार्वभौमत्वेन निर्मितवती आसीत्

ਕਿਧੌ ਨਾਗ ਕੰਨਿਆ ਕਿਧੌ ਬਾਸਵੀ ਹੈ ॥
किधौ नाग कंनिआ किधौ बासवी है ॥

अथ वा नागस्य वा बास्वे शेषनागपत्न्याः

ਕਿਧੌ ਸੰਖਨੀ ਚਿਤ੍ਰਨੀ ਪਦਮਨੀ ਹੈ ॥੨੩॥੧੯੧॥
किधौ संखनी चित्रनी पदमनी है ॥२३॥१९१॥

सा वा सांखानी चित्राणी वा पद्मिनी (९ प्रकारास्त्री) मनोहरप्रतिकृतिः आसीत् ।२३।१९१।

ਲਸੈ ਚਿਤ੍ਰ ਰੂਪੰ ਬਚਿਤ੍ਰੰ ਅਪਾਰੰ ॥
लसै चित्र रूपं बचित्रं अपारं ॥

तस्याः अद्भुतं अनन्तं च सौन्दर्यं चित्रवत् स्फुरति स्म ।

ਮਹਾ ਰੂਪਵੰਤੀ ਮਹਾ ਜੋਬਨਾਰੰ ॥
महा रूपवंती महा जोबनारं ॥

सा अत्यन्तं सुरुचिपूर्णा, अत्यन्तं यौवनवती च आसीत् ।

ਮਹਾ ਗਿਆਨਵੰਤੀ ਸੁ ਬਿਗਿਆਨ ਕਰਮੰ ॥
महा गिआनवंती सु बिगिआन करमं ॥

सा वैज्ञानिककार्येषु अत्यन्तं ज्ञाता, निपुणता च आसीत् ।

ਪੜੇ ਕੰਠਿ ਬਿਦਿਆ ਸੁ ਬਿਦਿਆਦਿ ਧਰਮੰ ॥੨੪॥੧੯੨॥
पड़े कंठि बिदिआ सु बिदिआदि धरमं ॥२४॥१९२॥

अङ्गुलान्तेषु सर्वं विद्या आसीत्, एवं अनुशासननिपुणा आसीत्।24.192।

ਲਖੀ ਰਾਜ ਕੰਨਿਆਨ ਤੇ ਰੂਪਵੰਤੀ ॥
लखी राज कंनिआन ते रूपवंती ॥

राजा तां अग्निप्रकाशात् अधिकं मनोहरं मन्यते स्म ।

ਲਸੈ ਜੋਤ ਜ੍ਵਾਲਾ ਅਪਾਰੰ ਅਨੰਤੀ ॥
लसै जोत ज्वाला अपारं अनंती ॥

तस्याः मुखस्य प्रकाशः अग्निप्रकाशात् महतीं विराजते स्म ।

ਲਖ੍ਯੋ ਤਾਹਿ ਜਨਮੇਜਏ ਆਪ ਰਾਜੰ ॥
लख्यो ताहि जनमेजए आप राजं ॥

नृपः जन्मेजः एव तां मत्वा,

ਕਰੇ ਪਰਮ ਭੋਗੰ ਦੀਏ ਸਰਬ ਸਾਜੰ ॥੨੫॥੧੯੩॥
करे परम भोगं दीए सरब साजं ॥२५॥१९३॥

अतस्तेन सह संभोगं कृत्वा सर्वाणि राजसामग्रीणि ददौ।।25.193।।

ਬਢਿਓ ਨੇਹੁ ਤਾ ਸੋ ਤਜੀ ਰਾਜ ਕੰਨਿਆ ॥
बढिओ नेहु ता सो तजी राज कंनिआ ॥

राजा तया सह महतीं प्रेम्णा त्यक्त्वा राज्ञः कन्याः (राज्ञीः)।

ਹੁਤੀ ਸਿਸਟ ਕੀ ਦਿਸਟ ਮਹਿ ਪੁਸਟ ਧੰਨਿਆ ॥
हुती सिसट की दिसट महि पुसट धंनिआ ॥

ये लोकदर्शने प्रशंसाः भाग्यशालिनः स्मृताः।

ਭਇਓ ਏਕ ਪੁਤ੍ਰੰ ਮਹਾ ਸਸਤ੍ਰ ਧਾਰੀ ॥
भइओ एक पुत्रं महा ससत्र धारी ॥

पुत्रो महाशस्त्रधारी तस्य जातः |

ਦਸੰ ਚਾਰ ਚਉਦਾਹ ਬਿਦਿਆ ਬਿਚਾਰੀ ॥੨੬॥੧੯੪॥
दसं चार चउदाह बिदिआ बिचारी ॥२६॥१९४॥

चतुर्दशविद्यासु निपुणः अभवत्।26.194।

ਧਰਿਓ ਅਸਮੇਧੰ ਪ੍ਰਿਥਮ ਪੁਤ੍ਰ ਨਾਮੰ ॥
धरिओ असमेधं प्रिथम पुत्र नामं ॥

राजा प्रथमपुत्रस्य नाम अस्मेध इति अकरोत् ।

ਭਇਓ ਅਸਮੇਧਾਨ ਦੂਜੋ ਪ੍ਰਧਾਨੰ ॥
भइओ असमेधान दूजो प्रधानं ॥

द्वितीयपुत्रस्य च नाम अस्मेधान् इति कृतवान् ।

ਅਜੈ ਸਿੰਘ ਰਾਖ੍ਯੋ ਰਜੀ ਪੁਤ੍ਰ ਸੂਰੰ ॥
अजै सिंघ राख्यो रजी पुत्र सूरं ॥

दासी-सेवकस्य पुत्रस्य नाम अजै सिंह,

ਮਹਾ ਜੰਗ ਜੋਧਾ ਮਹਾ ਜਸ ਪੂਰੰ ॥੨੭॥੧੯੫॥
महा जंग जोधा महा जस पूरं ॥२७॥१९५॥

यो महावीरः महायोद्धा महाविश्रुतः ॥२७.१९५॥

ਭਇਓ ਤਨ ਦੁਰੁਸਤੰ ਬਲਿਸਟੰ ਮਹਾਨੰ ॥
भइओ तन दुरुसतं बलिसटं महानं ॥

सः स्वस्थशरीरस्य, महता बलस्य च व्यक्तिः आसीत् ।

ਮਹਾਜੰਗ ਜੋਧਾ ਸੁ ਸਸਤ੍ਰੰ ਪ੍ਰਧਾਨੰ ॥
महाजंग जोधा सु ससत्रं प्रधानं ॥

युद्धक्षेत्रे महान् योद्धा युद्धे निपुणः आसीत् ।

ਹਣੈ ਦੁਸਟ ਪੁਸਟੰ ਮਹਾ ਸਸਤ੍ਰ ਧਾਰੰ ॥
हणै दुसट पुसटं महा ससत्र धारं ॥

तीक्ष्णधारायुधैः प्रख्यातान् अत्याचारिणः ।

ਬਡੇ ਸਤ੍ਰ ਜੀਤੇ ਜਿਵੇ ਰਾਵਣਾਰੰ ॥੨੮॥੧੯੬॥
बडे सत्र जीते जिवे रावणारं ॥२८॥१९६॥

रामादीनां बहूनां शत्रूनां जित्वा राणानहन्तारम् ॥२८.१९६॥

ਚੜਿਓ ਏਕ ਦਿਵਸੰ ਅਖੇਟੰ ਨਰੇਸੰ ॥
चड़िओ एक दिवसं अखेटं नरेसं ॥

एकदा राजा जन्मेजः मृगयाम् अगच्छत्।

ਲਖੇ ਮ੍ਰਿਗ ਧਾਯੋ ਗਯੋ ਅਉਰ ਦੇਸੰ ॥
लखे म्रिग धायो गयो अउर देसं ॥

मृगं दृष्ट्वा तं अनुसृत्य देशान्तरं ययौ ।

ਸ੍ਰਮਿਓ ਪਰਮ ਬਾਟੰ ਤਕਿਯੋ ਏਕ ਤਾਲੰ ॥
स्रमिओ परम बाटं तकियो एक तालं ॥

दीर्घं कष्टं च यात्रां कृत्वा राजा कश्चित् टङ्कं दृष्ट्वा श्रान्तः अभवत् ।

ਤਹਾ ਦਉਰ ਕੈ ਪੀਨ ਪਾਨੰ ਉਤਾਲੰ ॥੨੯॥੧੯੭॥
तहा दउर कै पीन पानं उतालं ॥२९॥१९७॥

स तत्र जलं पिबितुं शीघ्रं धावितवान्।।29.197।।

ਕਰਿਓ ਰਾਜ ਸੈਨੰ ਕਢਿਓ ਬਾਰ ਬਾਜੰ ॥
करिओ राज सैनं कढिओ बार बाजं ॥

अथ राजा निद्रां गतः। (नियतिः) जलाद् अश्वं निर्गतवान् ।

ਤਕੀ ਬਾਜਨੀ ਰੂਪ ਰਾਜੰ ਸਮਾਜੰ ॥
तकी बाजनी रूप राजं समाजं ॥

सः सुन्दरं राजघोषं दृष्टवान्।

ਲਗ੍ਯੋ ਆਨ ਤਾ ਕੋ ਰਹ੍ਯੋ ਤਾਹਿ ਗਰਭੰ ॥
लग्यो आन ता को रह्यो ताहि गरभं ॥

सः तया सह संभोगं कृत्वा तां गर्भवतीं कृतवान् ।

ਭਇਓ ਸਿਯਾਮ ਕਰਣੰ ਸੁ ਬਾਜੀ ਅਦਰਬੰ ॥੩੦॥੧੯੮॥
भइओ सियाम करणं सु बाजी अदरबं ॥३०॥१९८॥

तस्याः कृष्णकर्णस्य अमूल्यः अश्वः जातः।३०।१९८।

ਕਰਿਯੋ ਬਾਜ ਮੇਧੰ ਬਡੋ ਜਗ ਰਾਜਾ ॥
करियो बाज मेधं बडो जग राजा ॥

राजा जनमेजः स्वस्य महत् अश्वयज्ञं प्रारभत |

ਜਿਣੇ ਸਰਬ ਭੂਪੰ ਸਰੇ ਸਰਬ ਕਾਜਾ ॥
जिणे सरब भूपं सरे सरब काजा ॥

सर्वान् नृपान् जित्वा सर्वकार्याणि सम्यग्धम् |

ਗਡ੍ਰਯੋ ਜਗ ਥੰਭੰ ਕਰਿਯੋ ਹੋਮ ਕੁੰਡੰ ॥
गड्रयो जग थंभं करियो होम कुंडं ॥

यज्ञस्थलस्तम्भाः नियतं यज्ञवेदीं च निर्मितम् ।

ਭਲੀ ਭਾਤ ਪੋਖੇ ਬਲੀ ਬਿਪ੍ਰ ਝੁੰਡੰ ॥੩੧॥੧੯੯॥
भली भात पोखे बली बिप्र झुंडं ॥३१॥१९९॥

दाने धनं दत्त्वा ब्राह्मणानां सभां सुन्दरं तर्पयत् ॥३१.१९९॥

ਦਏ ਕੋਟ ਦਾਨੰ ਪਕੇ ਪਰਮ ਪਾਕੰ ॥
दए कोट दानं पके परम पाकं ॥

कोटिदानानि दाने दत्तानि शुद्धानि च आहाराः ।

ਕਲੂ ਮਧਿ ਕੀਨੋ ਬਡੋ ਧਰਮ ਸਾਕੰ ॥
कलू मधि कीनो बडो धरम साकं ॥

राजा कलियुगे धर्मस्य महतीं कार्यम् अकरोत् |

ਲਗੀ ਦੇਖਨੇ ਆਪ ਜਿਉ ਰਾਜ ਬਾਲਾ ॥
लगी देखने आप जिउ राज बाला ॥

यथा यथा राज्ञी एतत् सर्वं स्कैन् कर्तुं आरब्धा।

ਮਹਾ ਰੂਪਵੰਤੀ ਮਹਾ ਜੁਆਲ ਆਲਾ ॥੩੨॥੨੦੦॥
महा रूपवंती महा जुआल आला ॥३२॥२००॥

परममहिम्निधिष्ठानं च रमणीया ।।32।200।।

ਉਡ੍ਯੋ ਪਉਨ ਕੇ ਬੇਗ ਸਿਯੋ ਅਗ੍ਰ ਪਤ੍ਰੰ ॥
उड्यो पउन के बेग सियो अग्र पत्रं ॥

राज्ञ्याः अग्रवस्त्रं वायुवेगेन उड्डीयत ।

ਹਸੇ ਦੇਖ ਨਗਨੰ ਤ੍ਰੀਯੰ ਬਿਪ੍ਰ ਛਤ੍ਰੰ ॥
हसे देख नगनं त्रीयं बिप्र छत्रं ॥

ब्राह्मणाः क्षत्रियाश्च राज्ञ्याः नग्नतां दृष्ट्वा (सभायां) प्रहसन्ति स्म।

ਭਇਓ ਕੋਪ ਰਾਜਾ ਗਹੇ ਬਿਪ੍ਰ ਸਰਬੰ ॥
भइओ कोप राजा गहे बिप्र सरबं ॥

स राजा सर्वान् ब्राह्मणान् जग्राह महाक्रोधः |

ਦਹੇ ਖੀਰ ਖੰਡੰ ਬਡੇ ਪਰਮ ਗਰਬੰ ॥੩੩॥੨੦੧॥
दहे खीर खंडं बडे परम गरबं ॥३३॥२०१॥

सर्वे अतिगर्विताः महापण्डिताः क्षीरशर्कराणां उष्णमिश्रणेन दग्धाः।३३।२०१।

ਪ੍ਰਿਥਮ ਬਾਧਿ ਕੈ ਸਰਬ ਮੂੰਡੇ ਮੁੰਡਾਏ ॥
प्रिथम बाधि कै सरब मूंडे मुंडाए ॥

प्रथमं ब्राह्मणाः सर्वे बद्धाः शिरसा मुण्डिताः।

ਪੁਨਰ ਏਡੂਆ ਸੀਸ ਤਾ ਕੇ ਟਿਕਾਏ ॥
पुनर एडूआ सीस ता के टिकाए ॥

ततः तेषां शिरसि पट्टिकाः स्थापिताः ।

ਪੁਨਰ ਤਪਤ ਕੈ ਖੀਰ ਕੇ ਮਧਿ ਡਾਰਿਓ ॥
पुनर तपत कै खीर के मधि डारिओ ॥

ततः क्वथमानं क्षीरं पातितम् (पट्टिकानां अन्तः)।

ਇਮੰ ਸਰਬ ਬਿਪ੍ਰਾਨ ਕਉ ਜਾਰਿ ਮਾਰਿਓ ॥੩੪॥੨੦੨॥
इमं सरब बिप्रान कउ जारि मारिओ ॥३४॥२०२॥

एवं च सर्वे ब्राह्मणाः दग्धाः हताश्च।।३४।२०२।।