गो-मेधः, अजमेधः, भूप-मेधः च अनेकाः प्रकाराः यज्ञाः कृताः।८३२।
दशवर्षसहस्राणि दश वर्षाणि यावत् ।
षट् नागमेधयज्ञाः कृताः ये जीवने विजयं जनयन्ति
ततः दुर्भिक्षः समीपम् आगतः।
कियत्पर्यन्तं तान् परिगणयेयम् यतः ग्रन्थस्य विशालत्वस्य भयम् अस्ति।८३३।
तस्मै (काल) बहुधा नमस्कारः, २.
दशवर्षसहस्राणि दश वर्षाणि च अवद्फपुर्यां शासनं कृतवान् रामः,
तस्य दंशः सर्वेषां शिरसि ध्वनिं करोति।
ततः समयसूचनानुसारं मृत्युः स्वस्य ढोलम् अकुर्वत्।८३४।
द्विद्वार
सर्वलोकं जित्वा वशं कृत्वा नानाप्रकारेण मृत्युपूर्वं नमामि ।
तथापि कृष्णविष्णुरामचन्द्र इत्यादयः (तस्मात्) न अवशिष्यन्ते। ८३६ इति ।
मरणस्य ढोलः सर्वेषां शिरसि ताडयति, कोऽपि राजा वा दरिद्रः वा तत् जितुम् न शक्तवान् आसीत्।८३५।
दोहरा
देशराजान् जित्वा ।
यस्तस्याश्रयमागतस्तेन तं तारयामास स च न गतः कृष्णो वा विष्णुः रामः वा।।८३६।।
चौपाई स्तन्जा
सर्वे वर्णाः स्वस्वकार्येषु स्थापिताः।
चत्वारि वर्णानि धावतु।
छत्री ब्राह्मणानां सेवां करोति स्म
अनेकधा राजकर्तव्यं कृत्वा सामदामदाण्डभेदादिप्रशासनविधिनाम् आचरणं कृत्वा रामः अनेकदेशानां अन्येषां राजानां जितवान् ।८३७।
शूद्राः सर्वेषां सेवां कुर्वन्ति स्म।
प्रत्येकं जातिं स्वकर्तव्यं कृत्वा वर्णाश्रमधर्मं प्रवर्तयति स्म
यथा वेदाः अनुमन्यन्ते, २.