श्री दसम् ग्रन्थः

पुटः - 287


ਭੂਮਿ ਮਧ ਕਰਮ ਕੀਏ ਅਨੇਕਾ ॥੮੩੨॥
भूमि मध करम कीए अनेका ॥८३२॥

गो-मेधः, अजमेधः, भूप-मेधः च अनेकाः प्रकाराः यज्ञाः कृताः।८३२।

ਨਾਗਮੇਧ ਖਟ ਜਗ ਕਰਾਏ ॥
नागमेध खट जग कराए ॥

दशवर्षसहस्राणि दश वर्षाणि यावत् ।

ਜਉਨ ਕਰੇ ਜਨਮੇ ਜਯ ਪਾਏ ॥
जउन करे जनमे जय पाए ॥

षट् नागमेधयज्ञाः कृताः ये जीवने विजयं जनयन्ति

ਅਉਰੈ ਗਨਤ ਕਹਾ ਲਗ ਜਾਊਾਂ ॥
अउरै गनत कहा लग जाऊां ॥

ततः दुर्भिक्षः समीपम् आगतः।

ਗ੍ਰੰਥ ਬਢਨ ਤੇ ਹੀਏ ਡਰਾਊਾਂ ॥੮੩੩॥
ग्रंथ बढन ते हीए डराऊां ॥८३३॥

कियत्पर्यन्तं तान् परिगणयेयम् यतः ग्रन्थस्य विशालत्वस्य भयम् अस्ति।८३३।

ਦਸ ਸਹੰਸ੍ਰ ਦਸ ਬਰਖ ਪ੍ਰਮਾਨਾ ॥
दस सहंस्र दस बरख प्रमाना ॥

तस्मै (काल) बहुधा नमस्कारः, २.

ਰਾਜ ਕਰਾ ਪੁਰ ਅਉਧ ਨਿਧਾਨਾ ॥
राज करा पुर अउध निधाना ॥

दशवर्षसहस्राणि दश वर्षाणि च अवद्फपुर्यां शासनं कृतवान् रामः,

ਤਬ ਲਉ ਕਾਲ ਦਸਾ ਨੀਅਰਾਈ ॥
तब लउ काल दसा नीअराई ॥

तस्य दंशः सर्वेषां शिरसि ध्वनिं करोति।

ਰਘੁਬਰ ਸਿਰਿ ਮ੍ਰਿਤ ਡੰਕ ਬਜਾਈ ॥੮੩੪॥
रघुबर सिरि म्रित डंक बजाई ॥८३४॥

ततः समयसूचनानुसारं मृत्युः स्वस्य ढोलम् अकुर्वत्।८३४।

ਨਮਸਕਾਰ ਤਿਹ ਬਿਬਿਧਿ ਪ੍ਰਕਾਰਾ ॥
नमसकार तिह बिबिधि प्रकारा ॥

द्विद्वार

ਜਿਨ ਜਗ ਜੀਤ ਕਰਯੋ ਬਸ ਸਾਰਾ ॥
जिन जग जीत करयो बस सारा ॥

सर्वलोकं जित्वा वशं कृत्वा नानाप्रकारेण मृत्युपूर्वं नमामि ।

ਸਭਹਨ ਸੀਸ ਡੰਕ ਤਿਹ ਬਾਜਾ ॥
सभहन सीस डंक तिह बाजा ॥

तथापि कृष्णविष्णुरामचन्द्र इत्यादयः (तस्मात्) न अवशिष्यन्ते। ८३६ इति ।

ਜੀਤ ਨ ਸਕਾ ਰੰਕ ਅਰੁ ਰਾਜਾ ॥੮੩੫॥
जीत न सका रंक अरु राजा ॥८३५॥

मरणस्य ढोलः सर्वेषां शिरसि ताडयति, कोऽपि राजा वा दरिद्रः वा तत् जितुम् न शक्तवान् आसीत्।८३५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਜੇ ਤਿਨ ਕੀ ਸਰਨੀ ਪਰੇ ਕਰ ਦੈ ਲਏ ਬਚਾਇ ॥
जे तिन की सरनी परे कर दै लए बचाइ ॥

देशराजान् जित्वा ।

ਜੌ ਨਹੀ ਕੋਊ ਬਾਚਿਆ ਕਿਸਨ ਬਿਸਨ ਰਘੁਰਾਇ ॥੮੩੬॥
जौ नही कोऊ बाचिआ किसन बिसन रघुराइ ॥८३६॥

यस्तस्याश्रयमागतस्तेन तं तारयामास स च न गतः कृष्णो वा विष्णुः रामः वा।।८३६।।

ਚੌਪਈ ਛੰਦ ॥
चौपई छंद ॥

चौपाई स्तन्जा

ਬਹੁ ਬਿਧਿ ਕਰੋ ਰਾਜ ਕੋ ਸਾਜਾ ॥
बहु बिधि करो राज को साजा ॥

सर्वे वर्णाः स्वस्वकार्येषु स्थापिताः।

ਦੇਸ ਦੇਸ ਕੇ ਜੀਤੇ ਰਾਜਾ ॥
देस देस के जीते राजा ॥

चत्वारि वर्णानि धावतु।

ਸਾਮ ਦਾਮ ਅਰੁ ਦੰਡ ਸਭੇਦਾ ॥
साम दाम अरु दंड सभेदा ॥

छत्री ब्राह्मणानां सेवां करोति स्म

ਜਿਹ ਬਿਧਿ ਹੁਤੀ ਸਾਸਨਾ ਬੇਦਾ ॥੮੩੭॥
जिह बिधि हुती सासना बेदा ॥८३७॥

अनेकधा राजकर्तव्यं कृत्वा सामदामदाण्डभेदादिप्रशासनविधिनाम् आचरणं कृत्वा रामः अनेकदेशानां अन्येषां राजानां जितवान् ।८३७।

ਬਰਨ ਬਰਨ ਅਪਨੀ ਕ੍ਰਿਤ ਲਾਏ ॥
बरन बरन अपनी क्रित लाए ॥

शूद्राः सर्वेषां सेवां कुर्वन्ति स्म।

ਚਾਰ ਚਾਰ ਹੀ ਬਰਨ ਚਲਾਏ ॥
चार चार ही बरन चलाए ॥

प्रत्येकं जातिं स्वकर्तव्यं कृत्वा वर्णाश्रमधर्मं प्रवर्तयति स्म

ਛਤ੍ਰੀ ਕਰੈਂ ਬਿਪ੍ਰ ਕੀ ਸੇਵਾ ॥
छत्री करैं बिप्र की सेवा ॥

यथा वेदाः अनुमन्यन्ते, २.