चमत्कारः, ततः परं च .
मायाविकर्षाणि ते उपदिष्टानि भविष्यन्ति।(16)
दोहिरा
'१ पुरुषं स्त्रियं, स्त्रियं पुरुषं च परिवर्तयिष्यति।
'पुरुषः भूत्वा अहं त्वां आकर्षणानि पाठयिष्यामि, ततः स्त्रीरूपेण परिणमन् १ त्वया सह यौनक्रीडायां प्रवृत्तः भविष्यामि।'(१७)
उवाच राजा
'आकर्षणप्रदः पुरुषः पिता स्त्री माता च।'
'मैथुनक्रीडायां प्रवृत्तेः स्थाने तेषां सेवां कुर्यात्।'(18)
अरिल्
'सेवां कृत्वा गुरुं नमस्कृत्य शिरसा नमस्कृत्य हि।'
चिरकालं महता प्रयत्नेन विदुः आकर्षणानि।
'तस्य पुरतः शिरः प्रणमसि च।'
शिक्षितुं त्वं लीलाकर्माणि करोषि।'(l९)
चौपाई
अथ जोगी एवं उक्तवान्।
ततः तपस्वी अपि अवदत्-'भवतां मिलितुं मया इव वेषः कृतः।'
इदानीं मया सह क्रीडतु
अयम्। 'अधुना त्वं मम शय्यां अलङ्कृत्य मया सह मैथुनं रमयसि।'(२०)
दोहिरा
'मम मनः भवतः मांसं तृष्णां कुर्वन् आसीत्, मम शरीरस्य प्रत्येकं अङ्गं भावुकं भवति।'
'हे मम प्रेम्णः ! मम मनोहरं शयनम् आगत्य स्वसङ्गेन मां मोहयतु।(21)
'किन्तु यदि त्वं पलायनस्य प्रयासं करोषि तर्हि १ त्वां “चोर” इति उद्घोषयित्वा गृहीतं करिष्यति, त्वां अपि दुर्व्यवहारं करिष्यति ।'
'अतः मम प्रेम्णः ! विस्मृत्य सर्वाणि आशङ्कानि मया सह व्यभिचारे रमस्व।(22)
'यदि स्त्री कामना पीडिता भर्तुः समीपम् आगच्छति ।
'यदि च सा निराशां सम्मुखीभवति तर्हि तस्याः पतिः नरकं क्षिप्तुं योग्यः अस्ति।'(23)
'यदि कश्चित् शारीरिकसिद्धि-उपकारं न प्रयच्छति
यौनकामिका तर्हि (सः) नरकं क्षिप्तुं अर्हति।(24)
अरिल्
'ईश्वरः मां वेश्यागृहे जनयति स्म च।'
त्वां मिलितुं तपस्वीवेषं कृतवान् ।
'अधुना त्वं शीघ्रं भूत्वा मम शयनं शोभय।' अहं तव दासी, .
कृपया मां मा पीडयतु।(25)
दोहिरा
'किं यदि त्वं चतुरः असि ? भवता यौवनस्य गर्वः न कर्तव्यः।
'विरहबाणेन पीडितः अस्मि, मा विसर्जयेत्।'(26)
अरिल्
'अवसरोऽयं मा नष्टाहं (कन्दरस्य) ग्रहणे।
रागसमुद्रे च मज्जन् व्याघ्रपर्यन्तम्।
'मा मां सघनकृष्णमेघरात्रौ मज्जतु।'
यौनसिद्धिं विना।(27)
'जनाः सर्वदिशाद् आगत्य मनः प्रियं प्राप्नुवन्ति।'
आकांक्षाः पूर्णाः, तर्हि मया किं दुष्कृतं कृतम्?
'न कश्चित् कथयितुं न शक्नोषि यथा (न मया किमपि दुष्कृतं कृतम्)।
'अहं तव दासः, मम शयनम् आगच्छतु'।(28)
(राजः अवदत्) 'अहं भवतः समीपं आकर्षणानि ज्ञातुं आगतः आसम्
परन्तु भवन्तः एतादृशं नाटकं क्रीडन्ति।
'किमर्थं भवता सह मैथुनं कर्तव्यम् ?
'एवं कृत्वा भीतः, अहं मम धर्ममार्गं भ्रष्टः भविष्यामि।' (२९) ९.