श्री दसम् ग्रन्थः

पुटः - 827


ਚਮਤਕਾਰ ਇਕ ਤੌਹਿ ਦਿਖੈਹੌ ॥
चमतकार इक तौहि दिखैहौ ॥

चमत्कारः, ततः परं च .

ਤਿਹ ਪਾਛੈ ਤੁਹਿ ਮੰਤ੍ਰ ਸਿਖੈਹੌ ॥੧੬॥
तिह पाछै तुहि मंत्र सिखैहौ ॥१६॥

मायाविकर्षाणि ते उपदिष्टानि भविष्यन्ति।(16)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਹੋਤ ਪੁਰਖ ਤੇ ਮੈ ਤ੍ਰਿਯਾ ਤ੍ਰਿਯ ਤੇ ਨਰ ਹ੍ਵੈ ਜਾਉ ॥
होत पुरख ते मै त्रिया त्रिय ते नर ह्वै जाउ ॥

'१ पुरुषं स्त्रियं, स्त्रियं पुरुषं च परिवर्तयिष्यति।

ਨਰ ਹ੍ਵੈ ਸਿਖਵੌ ਮੰਤ੍ਰ ਤੁਹਿ ਤ੍ਰਿਯ ਹ੍ਵੈ ਭੋਗ ਕਮਾਉ ॥੧੭॥
नर ह्वै सिखवौ मंत्र तुहि त्रिय ह्वै भोग कमाउ ॥१७॥

'पुरुषः भूत्वा अहं त्वां आकर्षणानि पाठयिष्यामि, ततः स्त्रीरूपेण परिणमन् १ त्वया सह यौनक्रीडायां प्रवृत्तः भविष्यामि।'(१७)

ਰਾਇ ਬਾਚ ॥
राइ बाच ॥

उवाच राजा

ਪੁਰਖ ਮੰਤ੍ਰ ਦਾਇਕ ਪਿਤਾ ਮੰਤ੍ਰ ਦਾਇਕ ਤ੍ਰਿਯ ਮਾਤ ॥
पुरख मंत्र दाइक पिता मंत्र दाइक त्रिय मात ॥

'आकर्षणप्रदः पुरुषः पिता स्त्री माता च।'

ਤਿਨ ਕੀ ਸੇਵਾ ਕੀਜਿਯੈ ਭੋਗਨ ਕੀ ਨ ਜਾਤ ॥੧੮॥
तिन की सेवा कीजियै भोगन की न जात ॥१८॥

'मैथुनक्रीडायां प्रवृत्तेः स्थाने तेषां सेवां कुर्यात्।'(18)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬਹੁ ਬਰਿਸਨ ਲਗਿ ਜਾਨਿ ਸੇਵ ਗੁਰ ਕੀਜਿਯੈ ॥
बहु बरिसन लगि जानि सेव गुर कीजियै ॥

'सेवां कृत्वा गुरुं नमस्कृत्य शिरसा नमस्कृत्य हि।'

ਜਤਨ ਕੋਟਿ ਕਰਿ ਬਹੁਰਿ ਸੁ ਮੰਤ੍ਰਹਿ ਲੀਜਿਯੈ ॥
जतन कोटि करि बहुरि सु मंत्रहि लीजियै ॥

चिरकालं महता प्रयत्नेन विदुः आकर्षणानि।

ਜਾਹਿ ਅਰਥ ਕੇ ਹੇਤ ਸੀਸ ਨਿਹੁਰਾਇਯੈ ॥
जाहि अरथ के हेत सीस निहुराइयै ॥

'तस्य पुरतः शिरः प्रणमसि च।'

ਹੋ ਕਹੋ ਚਤੁਰਿ ਤਾ ਸੌ ਕ੍ਯੋਨ ਕੇਲ ਮਚਾਇਯੈ ॥੧੯॥
हो कहो चतुरि ता सौ क्योन केल मचाइयै ॥१९॥

शिक्षितुं त्वं लीलाकर्माणि करोषि।'(l९)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਜੋਗੀ ਇਹ ਭਾਤਿ ਸੁਨਾਯੋ ॥
तब जोगी इह भाति सुनायो ॥

अथ जोगी एवं उक्तवान्।

ਤਵ ਭੇਟਨ ਹਿਤ ਭੇਖ ਬਨਾਯੋ ॥
तव भेटन हित भेख बनायो ॥

ततः तपस्वी अपि अवदत्-'भवतां मिलितुं मया इव वेषः कृतः।'

ਅਬ ਮੇਰੇ ਸੰਗ ਭੋਗ ਕਮੈਯੈ ॥
अब मेरे संग भोग कमैयै ॥

इदानीं मया सह क्रीडतु

ਆਨ ਪਿਯਾ ਸੁਭ ਸੇਜ ਸੁਹੈਯੈ ॥੨੦॥
आन पिया सुभ सेज सुहैयै ॥२०॥

अयम्‌। 'अधुना त्वं मम शय्यां अलङ्कृत्य मया सह मैथुनं रमयसि।'(२०)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਨ ਤਰਫਤ ਤਵ ਮਿਲਨ ਕੌ ਬਿਰਹ ਬਿਕਲ ਭਯੋ ਅੰਗ ॥
तन तरफत तव मिलन कौ बिरह बिकल भयो अंग ॥

'मम मनः भवतः मांसं तृष्णां कुर्वन् आसीत्, मम शरीरस्य प्रत्येकं अङ्गं भावुकं भवति।'

ਸੇਜ ਸੁਹੈਯੈ ਆਨ ਪਿਯ ਆਜੁ ਰਮੋ ਮੁਹਿ ਸੰਗ ॥੨੧॥
सेज सुहैयै आन पिय आजु रमो मुहि संग ॥२१॥

'हे मम प्रेम्णः ! मम मनोहरं शयनम् आगत्य स्वसङ्गेन मां मोहयतु।(21)

ਭਜੇ ਬਧੈਹੌ ਚੋਰ ਕਹਿ ਤਜੇ ਦਿਵੈਹੌ ਗਾਰਿ ॥
भजे बधैहौ चोर कहि तजे दिवैहौ गारि ॥

'किन्तु यदि त्वं पलायनस्य प्रयासं करोषि तर्हि १ त्वां “चोर” इति उद्घोषयित्वा गृहीतं करिष्यति, त्वां अपि दुर्व्यवहारं करिष्यति ।'

ਨਾਤਰ ਸੰਕ ਬਿਸਾਰਿ ਕਰਿ ਮੋ ਸੌ ਕਰਹੁ ਬਿਹਾਰ ॥੨੨॥
नातर संक बिसारि करि मो सौ करहु बिहार ॥२२॥

'अतः मम प्रेम्णः ! विस्मृत्य सर्वाणि आशङ्कानि मया सह व्यभिचारे रमस्व।(22)

ਕਾਮਾਤੁਰ ਹ੍ਵੈ ਜੋ ਤਰੁਨਿ ਆਵਤ ਪਿਯ ਕੇ ਪਾਸ ॥
कामातुर ह्वै जो तरुनि आवत पिय के पास ॥

'यदि स्त्री कामना पीडिता भर्तुः समीपम् आगच्छति ।

ਮਹਾ ਨਰਕ ਸੋ ਡਾਰਿਯਤ ਦੈ ਜੋ ਜਾਨ ਨਿਰਾਸ ॥੨੩॥
महा नरक सो डारियत दै जो जान निरास ॥२३॥

'यदि च सा निराशां सम्मुखीभवति तर्हि तस्याः पतिः नरकं क्षिप्तुं योग्यः अस्ति।'(23)

ਤਨ ਅਨੰਗ ਜਾ ਕੇ ਜਗੈ ਤਾਹਿ ਨ ਦੈ ਰਤਿ ਦਾਨ ॥
तन अनंग जा के जगै ताहि न दै रति दान ॥

'यदि कश्चित् शारीरिकसिद्धि-उपकारं न प्रयच्छति

ਤਵਨ ਪੁਰਖ ਕੋ ਡਾਰਿਯਤ ਜਹਾ ਨਰਕ ਕੀ ਖਾਨਿ ॥੨੪॥
तवन पुरख को डारियत जहा नरक की खानि ॥२४॥

यौनकामिका तर्हि (सः) नरकं क्षिप्तुं अर्हति।(24)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਰਾਮਜਨੀ ਗ੍ਰਿਹ ਜਨਮ ਬਿਧਾਤੈ ਮੁਹਿ ਦਿਯਾ ॥
रामजनी ग्रिह जनम बिधातै मुहि दिया ॥

'ईश्वरः मां वेश्यागृहे जनयति स्म च।'

ਤਵ ਮਿਲਬੇ ਹਿਤ ਭੇਖ ਜੋਗ ਕੋ ਮੈ ਲਿਯਾ ॥
तव मिलबे हित भेख जोग को मै लिया ॥

त्वां मिलितुं तपस्वीवेषं कृतवान् ।

ਤੁਰਤ ਸੇਜ ਹਮਰੀ ਅਬ ਆਨਿ ਸੁਹਾਇਯੈ ॥
तुरत सेज हमरी अब आनि सुहाइयै ॥

'अधुना त्वं शीघ्रं भूत्वा मम शयनं शोभय।' अहं तव दासी, .

ਹੋ ਹ੍ਵੈ ਦਾਸੀ ਤਵ ਰਹੋਂ ਨ ਮੁਹਿ ਤਰਸਾਇਯੈ ॥੨੫॥
हो ह्वै दासी तव रहों न मुहि तरसाइयै ॥२५॥

कृपया मां मा पीडयतु।(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਹਾ ਭਯੋ ਸੁਘਰੇ ਭਏ ਕਰਤ ਜੁਬਨ ਕੋ ਮਾਨ ॥
कहा भयो सुघरे भए करत जुबन को मान ॥

'किं यदि त्वं चतुरः असि ? भवता यौवनस्य गर्वः न कर्तव्यः।

ਬਿਰਹ ਬਾਨ ਮੋ ਕੋ ਲਗੇ ਬ੍ਰਿਥਾ ਨ ਦੀਜੈ ਜਾਨ ॥੨੬॥
बिरह बान मो को लगे ब्रिथा न दीजै जान ॥२६॥

'विरहबाणेन पीडितः अस्मि, मा विसर्जयेत्।'(26)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬ੍ਰਿਥਾ ਨ ਦੀਜੈ ਜਾਨ ਮੈਨ ਬਸਿ ਮੈ ਭਈ ॥
ब्रिथा न दीजै जान मैन बसि मै भई ॥

'अवसरोऽयं मा नष्टाहं (कन्दरस्य) ग्रहणे।

ਬਿਰਹਿ ਸਮੁੰਦ ਕੇ ਬੀਚ ਬੂਡਿ ਸਿਰ ਲੌ ਗਈ ॥
बिरहि समुंद के बीच बूडि सिर लौ गई ॥

रागसमुद्रे च मज्जन् व्याघ्रपर्यन्तम्।

ਭੋਗ ਕਰੇ ਬਿਨੁ ਮੋਹਿ ਜਾਨ ਨਹੀ ਦੀਜਿਯੈ ॥
भोग करे बिनु मोहि जान नही दीजियै ॥

'मा मां सघनकृष्णमेघरात्रौ मज्जतु।'

ਹੋ ਘਨਵਾਰੀ ਨਿਸ ਹੇਰਿ ਗੁਮਾਨ ਨ ਕੀਜਿਯੈ ॥੨੭॥
हो घनवारी निस हेरि गुमान न कीजियै ॥२७॥

यौनसिद्धिं विना।(27)

ਦਿਸਨ ਦਿਸਨ ਕੇ ਲੋਗ ਤਿਹਾਰੇ ਆਵਹੀ ॥
दिसन दिसन के लोग तिहारे आवही ॥

'जनाः सर्वदिशाद् आगत्य मनः प्रियं प्राप्नुवन्ति।'

ਮਨ ਬਾਛਤ ਜੋ ਬਾਤ ਉਹੈ ਬਰ ਪਾਵਹੀ ॥
मन बाछत जो बात उहै बर पावही ॥

आकांक्षाः पूर्णाः, तर्हि मया किं दुष्कृतं कृतम्?

ਕਵਨ ਅਵਗ੍ਰਯਾ ਮੋਰਿ ਨ ਤੁਮ ਕਹ ਪਾਇਯੈ ॥
कवन अवग्रया मोरि न तुम कह पाइयै ॥

'न कश्चित् कथयितुं न शक्नोषि यथा (न मया किमपि दुष्कृतं कृतम्)।

ਹੋ ਦਾਸਨ ਦਾਸੀ ਹ੍ਵੈ ਹੌ ਸੇਜ ਸੁਹਾਇਯੈ ॥੨੮॥
हो दासन दासी ह्वै हौ सेज सुहाइयै ॥२८॥

'अहं तव दासः, मम शयनम् आगच्छतु'।(28)

ਮੰਤ੍ਰ ਸਿਖਨ ਹਿਤ ਧਾਮ ਤਿਹਾਰੇ ਆਇਯੋ ॥
मंत्र सिखन हित धाम तिहारे आइयो ॥

(राजः अवदत्) 'अहं भवतः समीपं आकर्षणानि ज्ञातुं आगतः आसम्

ਤੁਮ ਆਗੈ ਐਸੇ ਇਹ ਚਰਿਤ ਬਨਾਇਯੋ ॥
तुम आगै ऐसे इह चरित बनाइयो ॥

परन्तु भवन्तः एतादृशं नाटकं क्रीडन्ति।

ਮੈ ਨ ਤੁਹਾਰੇ ਸੰਗ ਭੋਗ ਕ੍ਯੋਹੂੰ ਕਰੋ ॥
मै न तुहारे संग भोग क्योहूं करो ॥

'किमर्थं भवता सह मैथुनं कर्तव्यम् ?

ਹੋ ਧਰਮ ਛੂਟਨ ਕੇ ਹੇਤ ਅਧਿਕ ਮਨ ਮੈ ਡਰੋ ॥੨੯॥
हो धरम छूटन के हेत अधिक मन मै डरो ॥२९॥

'एवं कृत्वा भीतः, अहं मम धर्ममार्गं भ्रष्टः भविष्यामि।' (२९) ९.