बहवः गृध्रैः खादिताः बहवः क्षताः पतिताः, बहवः सिंहवत् दृढतया स्थिताः, बहवः युद्धे भीताः अनुभवन्ति, बहवः लज्जिताः, दुःखदं रोदनं च पलायन्ते।१०७४।
स्वय्या
क्षतिग्रस्ताः, पुनः उत्थाय युद्धार्थं अग्रे गच्छन्ति
कविः कथयति यत् ये निगूढाः आसन्, ते इदानीं उद्घोषं श्रुत्वा क्रुद्धाः भवन्ति
तेषां वार्तालापं श्रुत्वा कृष्णः खड्गं दृढतया धारयन् तान् सम्मुखीकृत्य तेषां शिरः छिन्नवान्
तदापि ते न गतवन्तः यथा च शिरःहीनाः कूपाः बलरामं प्रति गच्छन्ति स्म।१०७५।
हन्तु, हन्तु इति उद्घोषयन्तः योद्धाः खड्गं गृहीत्वा युद्धं कर्तुं आरब्धवन्तः
बलरामं कृष्णं च चतुर्भुजं मल्लानां रङ्गमिव व्याप्तवन्तः
यदा कृष्णः धनुः बाणं च हस्ते गृहीतवान् तदा योद्धाः असहायभावाः युद्धक्षेत्रात् दूरं पलायितुं प्रवृत्ताः
क्षेत्रं निर्जनं निर्जनं च इव आसीत् तथा च तादृशं स्पर्धां दृष्ट्वा स्वगृहं प्रति आगन्तुं आरब्धवान्।१०७६।
श्रीकृष्णं खड्गहस्तं क्रोधपूर्णं यः आक्रमयति योद्धा |
यदा यदा कश्चन योद्धा खड्गं हस्ते गृहीत्वा, कृष्णस्य उपरि पतति, ततः एतत् दृश्यं दृष्ट्वा गणाः अर्थात् शिवस्य परिचारकाः प्रसन्नाः भूत्वा आनन्दस्य गीतानि गायितुं आरब्धवन्तः
कश्चित् वदति कृष्णः विजयी भविष्यति कश्चित् कथयति यत् ते योद्धाः विजयं प्राप्नुयुः
कलहं कुर्वन्ति तावत्कालं यदा कृष्णः तान् हत्वा क्षिपति भूमौ।१०७७।
कबिट्
गजैः सह बृहत्कवचं धारयन्तः अश्वानाम् नृत्यं कुर्वन्तः महाबलाः अग्रे गतवन्तः
ते युद्धक्षेत्रे दृढतया तिष्ठन्ति, स्वामिनः व्याजं च ददति, ते स्वपरिसरात् बहिः आगत्य लघुदुन्दुभिभिः वादयन्ति,
खड्गं खड्गं च दृढतया धारयन्तः "हन्तु, हहि" इति उद्घोषयन्तः युद्धक्षेत्रं प्राप्तवन्तः।
ते कृष्णेन सह युद्धं कुर्वन्ति, परन्तु स्वस्थानात् न निवर्तन्ते, the are falling down on the erth, but een receiving wounds they are getting up again.1078.
स्वय्या
क्रोधाः क्रन्दन्ति शस्त्रैः निर्भया युध्यन्ति
तेषां शरीराणि व्रणपूर्णानि तेभ्यः रक्तं प्रवहति, तदा अपि खड्गहस्तेषु धारयित्वा पूर्णबलेन युद्धं कुर्वन्ति
तस्मिन् एव काले बलरामः मोहलं (हस्ते) गृहीत्वा क्षेत्रे तण्डुल इव (तान्) विकीर्णवान्।
बलरामः तण्डुलवत् पेस्टलेन मर्दयित्वा पुनः हलेन प्रहृतवान् यस्य कारणात् ते भूमौ शयिताः सन्ति।१०७९।