श्री दसम् ग्रन्थः

पुटः - 405


ਕੇਹਰਿ ਜਿਉ ਅਰੇ ਕੇਤੇ ਖੇਤ ਦੇਖਿ ਡਰੇ ਕੇਤੇ ਲਾਜ ਭਾਰਿ ਭਰੇ ਦਉਰਿ ਪਰੇ ਅਰਿਰਾਇ ਕੈ ॥੧੦੭੪॥
केहरि जिउ अरे केते खेत देखि डरे केते लाज भारि भरे दउरि परे अरिराइ कै ॥१०७४॥

बहवः गृध्रैः खादिताः बहवः क्षताः पतिताः, बहवः सिंहवत् दृढतया स्थिताः, बहवः युद्धे भीताः अनुभवन्ति, बहवः लज्जिताः, दुःखदं रोदनं च पलायन्ते।१०७४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭੂਮਿ ਗਿਰੇ ਭਟ ਘਾਇਲ ਹੁਇ ਉਠ ਕੈ ਫਿਰਿ ਜੁਧ ਕੇ ਕਾਜ ਪਧਾਰੇ ॥
भूमि गिरे भट घाइल हुइ उठ कै फिरि जुध के काज पधारे ॥

क्षतिग्रस्ताः, पुनः उत्थाय युद्धार्थं अग्रे गच्छन्ति

ਸ੍ਯਾਮ ਕਹਾ ਦੁਰ ਕੈ ਜੁ ਰਹੇ ਅਤਿ ਕੋਪ ਭਰੇ ਇਹ ਭਾਤਿ ਪੁਕਾਰੇ ॥
स्याम कहा दुर कै जु रहे अति कोप भरे इह भाति पुकारे ॥

कविः कथयति यत् ये निगूढाः आसन्, ते इदानीं उद्घोषं श्रुत्वा क्रुद्धाः भवन्ति

ਯੌ ਉਨ ਕੈ ਮੁਖ ਤੇ ਸੁਨਿ ਬੈਨ ਭਯੋ ਹਰਿ ਸਾਮੁਹਿ ਖਗ ਸੰਭਾਰੇ ॥
यौ उन कै मुख ते सुनि बैन भयो हरि सामुहि खग संभारे ॥

तेषां वार्तालापं श्रुत्वा कृष्णः खड्गं दृढतया धारयन् तान् सम्मुखीकृत्य तेषां शिरः छिन्नवान्

ਦਉਰ ਕੈ ਸੀਸ ਕਟੇ ਨ ਹਟੇ ਰਿਸ ਕੈ ਬਲਿਬੀਰ ਕੀ ਓਰਿ ਸਿਧਾਰੇ ॥੧੦੭੫॥
दउर कै सीस कटे न हटे रिस कै बलिबीर की ओरि सिधारे ॥१०७५॥

तदापि ते न गतवन्तः यथा च शिरःहीनाः कूपाः बलरामं प्रति गच्छन्ति स्म।१०७५।

ਮਾਰ ਹੀ ਮਾਰ ਪੁਕਾਰ ਤਬੈ ਰਨ ਮੈ ਅਸਿ ਲੈ ਲਲਕਾਰ ਪਰੇ ॥
मार ही मार पुकार तबै रन मै असि लै ललकार परे ॥

हन्तु, हन्तु इति उद्घोषयन्तः योद्धाः खड्गं गृहीत्वा युद्धं कर्तुं आरब्धवन्तः

ਹਰਿ ਰਾਮ ਕੋ ਘੇਰਿ ਲਯੋ ਚਹੁੰ ਓਰ ਤੈ ਮਲਹਿ ਕੀ ਪਿਰ ਸੋਭ ਧਰੇ ॥
हरि राम को घेरि लयो चहुं ओर तै मलहि की पिर सोभ धरे ॥

बलरामं कृष्णं च चतुर्भुजं मल्लानां रङ्गमिव व्याप्तवन्तः

ਧਨੁ ਬਾਨ ਜਬੈ ਕਰਿ ਸ੍ਯਾਮ ਲਯੋ ਲਖਿ ਕਾਤੁਰ ਖੇਤ ਹੂੰ ਤੇ ਬਿਡਰੇ ॥
धनु बान जबै करि स्याम लयो लखि कातुर खेत हूं ते बिडरे ॥

यदा कृष्णः धनुः बाणं च हस्ते गृहीतवान् तदा योद्धाः असहायभावाः युद्धक्षेत्रात् दूरं पलायितुं प्रवृत्ताः

ਰੰਗ ਭੂਮਿ ਕੋ ਮਾਨੋ ਉਝਾਰ ਭਯੋ ਚਲੇ ਕਉਤੁਕ ਦੇਖਨਹਾਰ ਘਰੇ ॥੧੦੭੬॥
रंग भूमि को मानो उझार भयो चले कउतुक देखनहार घरे ॥१०७६॥

क्षेत्रं निर्जनं निर्जनं च इव आसीत् तथा च तादृशं स्पर्धां दृष्ट्वा स्वगृहं प्रति आगन्तुं आरब्धवान्।१०७६।

ਜੇ ਭਟ ਲੈ ਅਸਿ ਹਾਥਨ ਮੈ ਅਤਿ ਕੋਪ ਭਰੇ ਹਰਿ ਊਪਰ ਧਾਵੈ ॥
जे भट लै असि हाथन मै अति कोप भरे हरि ऊपर धावै ॥

श्रीकृष्णं खड्गहस्तं क्रोधपूर्णं यः आक्रमयति योद्धा |

ਕਉਤਕ ਸੋ ਦਿਖ ਕੈ ਸਿਵ ਕੇ ਗਨ ਆਨੰਦ ਸੋ ਮਿਲਿ ਮੰਗਲ ਗਾਵੈ ॥
कउतक सो दिख कै सिव के गन आनंद सो मिलि मंगल गावै ॥

यदा यदा कश्चन योद्धा खड्गं हस्ते गृहीत्वा, कृष्णस्य उपरि पतति, ततः एतत् दृश्यं दृष्ट्वा गणाः अर्थात् शिवस्य परिचारकाः प्रसन्नाः भूत्वा आनन्दस्य गीतानि गायितुं आरब्धवन्तः

ਕੋਊ ਕਹੈ ਹਰਿ ਜੂ ਜਿਤ ਹੈ ਕੋਊ ਇਉ ਕਹਿ ਏ ਜਿਤ ਹੈ ਬਹਸਾਵੈ ॥
कोऊ कहै हरि जू जित है कोऊ इउ कहि ए जित है बहसावै ॥

कश्चित् वदति कृष्णः विजयी भविष्यति कश्चित् कथयति यत् ते योद्धाः विजयं प्राप्नुयुः

ਰਾਰਿ ਕਰੈ ਤਬ ਲਉ ਜਬ ਲਉ ਉਨ ਕਉ ਹਰਿ ਮਾਰਿ ਨ ਭੂਮਿ ਗਿਰਾਵੈ ॥੧੦੭੭॥
रारि करै तब लउ जब लउ उन कउ हरि मारि न भूमि गिरावै ॥१०७७॥

कलहं कुर्वन्ति तावत्कालं यदा कृष्णः तान् हत्वा क्षिपति भूमौ।१०७७।

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਬਡੇ ਈ ਬਨੈਤ ਬੀਰ ਸਬੈ ਪਖਰੈਤ ਗਜ ਦਲ ਸੋ ਅਰੈਤ ਧਾਏ ਤੁਰੰਗਨ ਨਚਾਇ ਕੈ ॥
बडे ई बनैत बीर सबै पखरैत गज दल सो अरैत धाए तुरंगन नचाइ कै ॥

गजैः सह बृहत्कवचं धारयन्तः अश्वानाम् नृत्यं कुर्वन्तः महाबलाः अग्रे गतवन्तः

ਜੁਧ ਮੈ ਅਡੋਲ ਸ੍ਵਾਮ ਕਾਰਜੀ ਅਮੋਲ ਅਤਿ ਗੋਲ ਤੇ ਨਿਕਸਿ ਲਰੇ ਦੁੰਦਭਿ ਬਜਾਇ ਕੈ ॥
जुध मै अडोल स्वाम कारजी अमोल अति गोल ते निकसि लरे दुंदभि बजाइ कै ॥

ते युद्धक्षेत्रे दृढतया तिष्ठन्ति, स्वामिनः व्याजं च ददति, ते स्वपरिसरात् बहिः आगत्य लघुदुन्दुभिभिः वादयन्ति,

ਸੈਥਨ ਸੰਭਾਰ ਕੈ ਨਿਕਾਰ ਕੈ ਕ੍ਰਿਪਾਨ ਮਾਰ ਮਾਰ ਹੀ ਉਚਾਰਿ ਐਸੇ ਪਰੇ ਰਨਿ ਆਇ ਕੈ ॥
सैथन संभार कै निकार कै क्रिपान मार मार ही उचारि ऐसे परे रनि आइ कै ॥

खड्गं खड्गं च दृढतया धारयन्तः "हन्तु, हहि" इति उद्घोषयन्तः युद्धक्षेत्रं प्राप्तवन्तः।

ਹਰਿ ਜੂ ਸੋ ਲਰੇ ਤੇ ਵੈ ਠਉਰ ਤੇ ਨ ਟਰੇ ਗਿਰ ਭੂਮਿ ਹੂੰ ਮੈ ਪਰੇ ਉਠਿ ਅਰੇ ਘਾਇ ਖਾਇ ਕੈ ॥੧੦੭੮॥
हरि जू सो लरे ते वै ठउर ते न टरे गिर भूमि हूं मै परे उठि अरे घाइ खाइ कै ॥१०७८॥

ते कृष्णेन सह युद्धं कुर्वन्ति, परन्तु स्वस्थानात् न निवर्तन्ते, the are falling down on the erth, but een receiving wounds they are getting up again.1078.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕੋਪ ਭਰੇ ਅਰਰਾਇ ਪਰੇ ਨ ਡਰੇ ਹਰਿ ਸਿਉ ਹਥਿਯਾਰ ਕਰੇ ਹੈ ॥
कोप भरे अरराइ परे न डरे हरि सिउ हथियार करे है ॥

क्रोधाः क्रन्दन्ति शस्त्रैः निर्भया युध्यन्ति

ਘਾਇ ਭਰੇ ਬਹੁ ਸ੍ਰਉਨ ਝਰੇ ਅਸਿ ਪਾਨਿ ਧਰੇ ਬਲ ਕੈ ਜੁ ਅਰੇ ਹੈ ॥
घाइ भरे बहु स्रउन झरे असि पानि धरे बल कै जु अरे है ॥

तेषां शरीराणि व्रणपूर्णानि तेभ्यः रक्तं प्रवहति, तदा अपि खड्गहस्तेषु धारयित्वा पूर्णबलेन युद्धं कुर्वन्ति

ਮੂਸਲ ਲੈ ਬਲਦੇਵ ਤਬੈ ਸਬੈ ਚਾਵਰ ਜਿਉ ਰਨ ਮਾਹਿ ਛਰੇ ਹੈ ॥
मूसल लै बलदेव तबै सबै चावर जिउ रन माहि छरे है ॥

तस्मिन् एव काले बलरामः मोहलं (हस्ते) गृहीत्वा क्षेत्रे तण्डुल इव (तान्) विकीर्णवान्।

ਫੇਰਿ ਪ੍ਰਹਾਰ ਕੀਯੋ ਹਲ ਸੋ ਮਰਿ ਭੂਮਿ ਗਿਰੇ ਨਹੀ ਸਾਸ ਭਰੇ ਹੈ ॥੧੦੭੯॥
फेरि प्रहार कीयो हल सो मरि भूमि गिरे नही सास भरे है ॥१०७९॥

बलरामः तण्डुलवत् पेस्टलेन मर्दयित्वा पुनः हलेन प्रहृतवान् यस्य कारणात् ते भूमौ शयिताः सन्ति।१०७९।