द्वादश सूर्याः धनुषां कृष्य प्रलयस्य वर्षितमेघ इव बाणान् विसृजन्ति स्म।1664।
दोहरा
बाणैः छित्त्वा बाणौ क्रोधोन्नतौ नेत्रौ |
राजा बाणैः बाणान् अवरुद्ध्य क्रुद्धं दृष्ट्वा कृष्णं,१६६५
स्वय्या
“हे कृष्ण ! किमर्थं त्वं अहङ्कारवान् असि ? अहं त्वां युद्धक्षेत्रात् पलायनं करिष्यामि केवलं jow
किमर्थं मां प्रतिरोधयसि ? अहं त्वां पुनः केशैः गृह्णामि
“हे गुज्जर ! किं त्वं भयं न अनुभवसि ? अहं त्वां जीवितं न विमोचयिष्यामि च
इन्द्रब्रह्मकुबेरवरुणचन्द्रशिवादिसहितं सर्वान् हन्तु” १६६६।
तस्मिन् समये महाबलः योद्धा कटसिंहः मनसि क्रुद्धः सन्...
अभयेन खड्गं हस्ते गृहीत्वा नृपस्य उपरि पतितः, तौ घोरं युद्धं कृतवन्तौ।
तेषु कश्चन अपि एकं पदमपि न पुनः अनुसृत्य
अन्ते खड़गसिंहः खड्गेन प्रहारं कृत्वा तं निर्जीवं कृत्वा पृथिव्यां पतितः ।१६६७ ।
तस्य स्थितिं दृष्ट्वा तस्य पार्श्वे स्थितः बचित्रसिंहः क्रुद्धः सन् तस्य उपरि आक्रमणं कृतवान् ।
एतां दुर्दशां दृष्ट्वा तत्र स्थितः विचित्रसिंहः अग्रे आगत्य धनुः बाणैः सह राज्ञा सह घोरं युद्धं कृतवान्
महाबलः खरागसिंहः धनुषः आकृष्य अतीव क्रुद्धः सन् महाबाणं प्रहारं कृतवान् ।
महाबलः योद्धा खरागसिंहः, क्रोधेन धनुषः आकृष्य स्वस्य बाणं तादृशरीत्या विसर्जितवान् यत् तस्य हृदयं प्रहारं कृत्वा तस्य शिरः कटितं पतितम्।१६६८।
चौपाई
ततः अजीतसिंहः स्वयमेव आक्रमणं कृतवान्
अथ अजीतसिंहः स्वयं धनुषं बाणौ गृहीत्वा युद्धक्षेत्रं प्राप्तवान्
स राज्ञे एतद् वचनमब्रवीत्
स राजानं प्राह-शिवः मां केवलं त्वां वधार्थं सृष्टवान्” इति १६६९ ।
अजीतसिंहः एवं वचनं उच्चारितवान्
अजीतसिंहः एवं वदन्, खड़गसिंहं युद्धाय आव्हानं कृतवान्
राजः (खरगसिंहः) एतद् वचनं श्रुत्वा न बिभेति,
नृपः श्रुत्वा न भीतः स च महाबलः अग्रे आगतः।1670।
(ते) अजीतसिंहस्य रक्षणार्थं धावितवन्तः।
एकादश रुद्राः सूर्यश्च अजीतसिंहस्य रक्षणार्थं तत्र प्राप्तौ
इन्द्रं कृष्णं यमं च अष्टौ बसुस्तथा ।
इन्द्रकृष्णयमवरुणकुबेरादयः सर्वे तं परितः आसन्।1671।
स्वय्या
(कविः) श्यामः कथयति, यदा अजीतसिंहः खड़गसिंहेन सह भयंकरं युद्धं कृतवान्,
यदा अजीतसिंहः खड़गसिंहेन सह घोरं युद्धं कृतवान् तदा तस्य सहचराः सर्वे शिवादयः पराक्रमिणः योद्धाः शत्रुवधार्थं स्वशस्त्राणि प्रसारितवन्तः
बाणवृष्टौ रणे तु राजा क्रोधेन सर्वान् बाणान् अवरुद्धवान्
स महाबलः धनुर्बाणमादाय न कञ्चित् त्यक्त्वा सर्वान् योद्धान् जघान ॥१६७२॥
चौपाई
अजीतसिंहस्य वधः यदा ।
(अथ सर्वे) योद्धा विषादिताः (सर्वे) भीताः।
अथ राजा सिंहासनं गृहीतवान्।
अजीतसिंहः यदा योद्धान् मारितवान् तदा अन्ये योद्धा मनसि भयभीताः अभवन्, राजा पुनः खड्गं प्रसारितवान्, सर्वे जनाः तस्य युद्धेन आश्चर्यचकिताः अभवन्, शौर्यं च नष्टवन्तः।१६७३।
अथ विष्णुः शिवश्च ब्रह्माश्च परामर्शं कृतवन्तः |
स (तत्) न म्रियते न च अग्निना दह्यते।
अतः अन्यः प्रयासः कर्तव्यः,
अथ कृष्णब्रह्माभ्यां परस्परं परामर्श्य उक्तवन्तौ – “अयं राजा प्रदीप्ताग्निना अपि न हनिष्यते, अतः केनचित्प्रयत्नेन वध्यः” इति १६७४।
ब्रह्मा उवाच कुरु इति विधिः
यदि तस्य मनः गृह्णाति तदा (तस्य) बलं हरिता भविष्यति।
यदा वयं तं राजानं पतितं पश्यामः,
ब्रह्मावाच – “यदा स्वर्गकन्याप्रलोभनेन शक्तिं नष्टं भविष्यति तथा च यदा क्षीणं द्रक्ष्यामः तदा सः यमालयं प्रति प्रेषितः भविष्यति।1675।