श्री दसम् ग्रन्थः

पुटः - 464


ਯੌ ਬਰਖੈ ਸਰ ਜਾਲ ਮਨੋ ਪਰਲੇ ਘਨ ਆਏ ॥੧੬੬੪॥
यौ बरखै सर जाल मनो परले घन आए ॥१६६४॥

द्वादश सूर्याः धनुषां कृष्य प्रलयस्य वर्षितमेघ इव बाणान् विसृजन्ति स्म।1664।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਨਨ ਸੋ ਬਾਨਨ ਕਟੇ ਕੋਪ ਤਚੇ ਜੁਗ ਨੈਨ ॥
बानन सो बानन कटे कोप तचे जुग नैन ॥

बाणैः छित्त्वा बाणौ क्रोधोन्नतौ नेत्रौ |

ਸ੍ਰੀ ਹਰਿ ਸੋ ਖੜਗੇਸ ਤਬ ਰਿਸ ਕਰਿ ਬੋਲਿਯੋ ਬੈਨ ॥੧੬੬੫॥
स्री हरि सो खड़गेस तब रिस करि बोलियो बैन ॥१६६५॥

राजा बाणैः बाणान् अवरुद्ध्य क्रुद्धं दृष्ट्वा कृष्णं,१६६५

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਿਉ ਰੇ ਗੁਮਾਨ ਕਰੈ ਘਨ ਸ੍ਯਾਮ ਅਬੈ ਰਨ ਤੇ ਪੁਨਿ ਤੋਹਿ ਭਜੈਹੋ ॥
किउ रे गुमान करै घन स्याम अबै रन ते पुनि तोहि भजैहो ॥

“हे कृष्ण ! किमर्थं त्वं अहङ्कारवान् असि ? अहं त्वां युद्धक्षेत्रात् पलायनं करिष्यामि केवलं jow

ਕਾਹੇ ਕੌ ਆਨਿ ਅਰਿਯੋ ਸੁਨ ਰੇ ਸਿਰ ਕੇਸਨਿ ਤੇ ਬਹੁਰੋ ਗਹਿ ਲੈਹੋ ॥
काहे कौ आनि अरियो सुन रे सिर केसनि ते बहुरो गहि लैहो ॥

किमर्थं मां प्रतिरोधयसि ? अहं त्वां पुनः केशैः गृह्णामि

ਐ ਰੇ ਅਹੀਰ ਅਧੀਰ ਡਰੇ ਨਹਿ ਤੋ ਕਹਿ ਜੀਵਤ ਜਾਨ ਨ ਦੈਹੋ ॥
ऐ रे अहीर अधीर डरे नहि तो कहि जीवत जान न दैहो ॥

“हे गुज्जर ! किं त्वं भयं न अनुभवसि ? अहं त्वां जीवितं न विमोचयिष्यामि च

ਇੰਦ੍ਰ ਬਿਰੰਚ ਕੁਬੇਰ ਜਲਾਧਿਪ ਕੋ ਸਸਿ ਕੋ ਸਿਵ ਕੋ ਹਤ ਕੈ ਹੋ ॥੧੬੬੬॥
इंद्र बिरंच कुबेर जलाधिप को ससि को सिव को हत कै हो ॥१६६६॥

इन्द्रब्रह्मकुबेरवरुणचन्द्रशिवादिसहितं सर्वान् हन्तु” १६६६।

ਤਉ ਹੀ ਲਉ ਬੀਰ ਮਹੋਤ ਕਟ ਸਿੰਘ ਹੁਤੋ ਰਨ ਮੈ ਮਨਿ ਕੋਪ ਭਰਿਓ ॥
तउ ही लउ बीर महोत कट सिंघ हुतो रन मै मनि कोप भरिओ ॥

तस्मिन् समये महाबलः योद्धा कटसिंहः मनसि क्रुद्धः सन्...

ਕਰ ਮੈ ਕਰਵਾਰਿ ਲੈ ਧਾਇ ਚਲਿਓ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਨਹੀ ਨੈਕੁ ਡਰਿਓ ॥
कर मै करवारि लै धाइ चलिओ कबि स्याम कहै नही नैकु डरिओ ॥

अभयेन खड्गं हस्ते गृहीत्वा नृपस्य उपरि पतितः, तौ घोरं युद्धं कृतवन्तौ।

ਅਸਿ ਜੁਧ ਦੁਹੂੰ ਨ੍ਰਿਪ ਕੀਨ ਬਡੋ ਨ ਕੋਊ ਰਨ ਤੇ ਪਗ ਏਕ ਟਰਿਓ ॥
असि जुध दुहूं न्रिप कीन बडो न कोऊ रन ते पग एक टरिओ ॥

तेषु कश्चन अपि एकं पदमपि न पुनः अनुसृत्य

ਖੜਗੇਸ ਕ੍ਰਿਪਾਨ ਕੀ ਤਾਨਿ ਦਈ ਬਿਨੁ ਪ੍ਰਾਨ ਕਰਿਓ ਗਿਰ ਭੂਮਿ ਪਰਿਓ ॥੧੬੬੭॥
खड़गेस क्रिपान की तानि दई बिनु प्रान करिओ गिर भूमि परिओ ॥१६६७॥

अन्ते खड़गसिंहः खड्गेन प्रहारं कृत्वा तं निर्जीवं कृत्वा पृथिव्यां पतितः ।१६६७ ।

ਦੇਖਿ ਦਸਾ ਤਿਹ ਸਿੰਘ ਬਚਿਤ੍ਰ ਸੁ ਠਾਢੋ ਹੁਤੋ ਰਿਸ ਕੈ ਵਹ ਧਾਯੋ ॥
देखि दसा तिह सिंघ बचित्र सु ठाढो हुतो रिस कै वह धायो ॥

तस्य स्थितिं दृष्ट्वा तस्य पार्श्वे स्थितः बचित्रसिंहः क्रुद्धः सन् तस्य उपरि आक्रमणं कृतवान् ।

ਸ੍ਯਾਮ ਭਨੈ ਧਨੁ ਬਾਨਨ ਲੈ ਤਿਹ ਭੂਪਤਿ ਸਿਉ ਅਤਿ ਜੁਧ ਮਚਾਯੋ ॥
स्याम भनै धनु बानन लै तिह भूपति सिउ अति जुध मचायो ॥

एतां दुर्दशां दृष्ट्वा तत्र स्थितः विचित्रसिंहः अग्रे आगत्य धनुः बाणैः सह राज्ञा सह घोरं युद्धं कृतवान्

ਸ੍ਰੀ ਖੜਗੇਸ ਬਲੀ ਧਨ ਤਾਨਿ ਮਹਾ ਬਰ ਬਾਨ ਪ੍ਰਕੋਪ ਚਲਾਯੋ ॥
स्री खड़गेस बली धन तानि महा बर बान प्रकोप चलायो ॥

महाबलः खरागसिंहः धनुषः आकृष्य अतीव क्रुद्धः सन् महाबाणं प्रहारं कृतवान् ।

ਲਾਗਿ ਗਯੋ ਤਿਹ ਕੇ ਉਰ ਮੈ ਸਰ ਘੂਮਿ ਗਿਰਿਓ ਧਰਿ ਇਉ ਅਰਿ ਘਾਯੋ ॥੧੬੬੮॥
लागि गयो तिह के उर मै सर घूमि गिरिओ धरि इउ अरि घायो ॥१६६८॥

महाबलः योद्धा खरागसिंहः, क्रोधेन धनुषः आकृष्य स्वस्य बाणं तादृशरीत्या विसर्जितवान् यत् तस्य हृदयं प्रहारं कृत्वा तस्य शिरः कटितं पतितम्।१६६८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਬ ਅਜੀਤ ਸਿੰਘ ਆਪ ਹੀ ਧਾਯੋ ॥
तब अजीत सिंघ आप ही धायो ॥

ततः अजीतसिंहः स्वयमेव आक्रमणं कृतवान्

ਧਨੁਖ ਬਾਨ ਲੈ ਰਨ ਮਧਿ ਆਯੋ ॥
धनुख बान लै रन मधि आयो ॥

अथ अजीतसिंहः स्वयं धनुषं बाणौ गृहीत्वा युद्धक्षेत्रं प्राप्तवान्

ਭੂਪਤਿ ਕੋ ਤਿਨ ਬਚਨ ਸੁਨਾਯੋ ॥
भूपति को तिन बचन सुनायो ॥

स राज्ञे एतद् वचनमब्रवीत्

ਤੋ ਬਧ ਹਿਤ ਸਿਵ ਮੁਹਿ ਉਪਜਾਯੋ ॥੧੬੬੯॥
तो बध हित सिव मुहि उपजायो ॥१६६९॥

स राजानं प्राह-शिवः मां केवलं त्वां वधार्थं सृष्टवान्” इति १६६९ ।

ਅਜੀਤ ਸਿੰਘ ਯੌ ਬਚਨ ਉਚਾਰਿਓ ॥
अजीत सिंघ यौ बचन उचारिओ ॥

अजीतसिंहः एवं वचनं उच्चारितवान्

ਖੜਗ ਸਿੰਘ ਰਨ ਮਾਹਿ ਹਕਾਰਿਓ ॥
खड़ग सिंघ रन माहि हकारिओ ॥

अजीतसिंहः एवं वदन्, खड़गसिंहं युद्धाय आव्हानं कृतवान्

ਨ੍ਰਿਪ ਏ ਬੈਨ ਸੁਨਤ ਨਹੀ ਡਰਿਓ ॥
न्रिप ए बैन सुनत नही डरिओ ॥

राजः (खरगसिंहः) एतद् वचनं श्रुत्वा न बिभेति,

ਮਹਾਬੀਰ ਪਗੁ ਆਗੈ ਧਰਿਓ ॥੧੬੭੦॥
महाबीर पगु आगै धरिओ ॥१६७०॥

नृपः श्रुत्वा न भीतः स च महाबलः अग्रे आगतः।1670।

ਅਜੀਤ ਸਿੰਘ ਰਛਾ ਹਿਤ ਧਾਏ ॥
अजीत सिंघ रछा हित धाए ॥

(ते) अजीतसिंहस्य रक्षणार्थं धावितवन्तः।

ਗ੍ਯਾਰਹ ਰੁਦ੍ਰ ਭਾਨ ਸਭ ਆਏ ॥
ग्यारह रुद्र भान सभ आए ॥

एकादश रुद्राः सूर्यश्च अजीतसिंहस्य रक्षणार्थं तत्र प्राप्तौ

ਇੰਦ੍ਰ ਕ੍ਰਿਸਨ ਜਮ ਬਸੁ ਰਿਸ ਭਰੇ ॥
इंद्र क्रिसन जम बसु रिस भरे ॥

इन्द्रं कृष्णं यमं च अष्टौ बसुस्तथा ।

ਬਰੁਨ ਕੁਬੇਰ ਘੇਰਿ ਸਭ ਖਰੇ ॥੧੬੭੧॥
बरुन कुबेर घेरि सभ खरे ॥१६७१॥

इन्द्रकृष्णयमवरुणकुबेरादयः सर्वे तं परितः आसन्।1671।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਿੰਘ ਅਜੀਤ ਜਬੈ ਖੜਗੇਸ ਸੋ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਜੁਧੁ ਮਚਾਯੋ ॥
सिंघ अजीत जबै खड़गेस सो स्याम कहै अति जुधु मचायो ॥

(कविः) श्यामः कथयति, यदा अजीतसिंहः खड़गसिंहेन सह भयंकरं युद्धं कृतवान्,

ਸੰਗਿ ਸਿਵਾਦਿਕ ਸੂਰਜਿ ਤੇ ਅਰਿ ਮਾਰਨ ਕੋ ਤਿਹ ਹਾਥ ਉਚਾਯੋ ॥
संगि सिवादिक सूरजि ते अरि मारन को तिह हाथ उचायो ॥

यदा अजीतसिंहः खड़गसिंहेन सह घोरं युद्धं कृतवान् तदा तस्य सहचराः सर्वे शिवादयः पराक्रमिणः योद्धाः शत्रुवधार्थं स्वशस्त्राणि प्रसारितवन्तः

ਬਾਨ ਚਲੇ ਅਤਿ ਹੀ ਰਨ ਮੈ ਨ੍ਰਿਪ ਕਾਟਿ ਸਬੈ ਮਨਿ ਰੋਸਿ ਤਚਾਯੋ ॥
बान चले अति ही रन मै न्रिप काटि सबै मनि रोसि तचायो ॥

बाणवृष्टौ रणे तु राजा क्रोधेन सर्वान् बाणान् अवरुद्धवान्

ਲੈ ਧਨੁ ਬਾਨ ਮਹਾ ਬਲਵਾਨ ਹਨ੍ਯੋ ਭਟ ਕੋ ਕਿਨਹੂੰ ਨ ਬਚਾਯੋ ॥੧੬੭੨॥
लै धनु बान महा बलवान हन्यो भट को किनहूं न बचायो ॥१६७२॥

स महाबलः धनुर्बाणमादाय न कञ्चित् त्यक्त्वा सर्वान् योद्धान् जघान ॥१६७२॥

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਅਜੀਤ ਸਿੰਘ ਮਾਰਿ ਗਿਰਾਯੋ ॥
जब अजीत सिंघ मारि गिरायो ॥

अजीतसिंहस्य वधः यदा ।

ਸੁ ਭਟਨ ਮਨ ਭਟਕਿਓ ਡਰ ਪਾਯੋ ॥
सु भटन मन भटकिओ डर पायो ॥

(अथ सर्वे) योद्धा विषादिताः (सर्वे) भीताः।

ਬਹੁਰੋ ਭੂਪਤਿ ਖੜਗ ਸੰਭਾਰਿਓ ॥
बहुरो भूपति खड़ग संभारिओ ॥

अथ राजा सिंहासनं गृहीतवान्।

ਚਕ੍ਰਤ ਤੇ ਸਬਹੂੰ ਬਲੁ ਹਾਰਿਓ ॥੧੬੭੩॥
चक्रत ते सबहूं बलु हारिओ ॥१६७३॥

अजीतसिंहः यदा योद्धान् मारितवान् तदा अन्ये योद्धा मनसि भयभीताः अभवन्, राजा पुनः खड्गं प्रसारितवान्, सर्वे जनाः तस्य युद्धेन आश्चर्यचकिताः अभवन्, शौर्यं च नष्टवन्तः।१६७३।

ਤਬ ਹਰਿ ਹਰਿ ਬਿਧਿ ਮੰਤ੍ਰ ਬਿਚਾਰਿਓ ॥
तब हरि हरि बिधि मंत्र बिचारिओ ॥

अथ विष्णुः शिवश्च ब्रह्माश्च परामर्शं कृतवन्तः |

ਮਰੈ ਨ ਜਰੈ ਅਗਨ ਤੇ ਜਾਰਿਓ ॥
मरै न जरै अगन ते जारिओ ॥

स (तत्) न म्रियते न च अग्निना दह्यते।

ਤਾ ਤੇ ਜਤਨ ਕਛੂ ਅਬ ਕੀਜੈ ॥
ता ते जतन कछू अब कीजै ॥

अतः अन्यः प्रयासः कर्तव्यः,

ਯਾ ਤੇ ਮਾਰਿ ਭੂਪ ਇਹ ਲੀਜੈ ॥੧੬੭੪॥
या ते मारि भूप इह लीजै ॥१६७४॥

अथ कृष्णब्रह्माभ्यां परस्परं परामर्श्य उक्तवन्तौ – “अयं राजा प्रदीप्ताग्निना अपि न हनिष्यते, अतः केनचित्प्रयत्नेन वध्यः” इति १६७४।

ਬ੍ਰਹਮੇ ਕਹਿਓ ਸੁ ਇਹ ਬਿਧਿ ਕੀਜੈ ॥
ब्रहमे कहिओ सु इह बिधि कीजै ॥

ब्रह्मा उवाच कुरु इति विधिः

ਮੋਹਿਤ ਹ੍ਵੈ ਮਨ ਤਬ ਬਲੁ ਛੀਜੈ ॥
मोहित ह्वै मन तब बलु छीजै ॥

यदि तस्य मनः गृह्णाति तदा (तस्य) बलं हरिता भविष्यति।

ਜਬ ਇਹ ਭੂਪ ਗਿਰਿਓ ਲਖਿ ਲਈਯੈ ॥
जब इह भूप गिरिओ लखि लईयै ॥

यदा वयं तं राजानं पतितं पश्यामः,

ਤਬ ਇਹ ਜਮ ਕੋ ਧਾਮ ਪਠਈਯੈ ॥੧੬੭੫॥
तब इह जम को धाम पठईयै ॥१६७५॥

ब्रह्मावाच – “यदा स्वर्गकन्याप्रलोभनेन शक्तिं नष्टं भविष्यति तथा च यदा क्षीणं द्रक्ष्यामः तदा सः यमालयं प्रति प्रेषितः भविष्यति।1675।