श्री दसम् ग्रन्थः

पुटः - 817


ਹੋ ਖੇਲਿ ਅਖੇਟਕ ਭਵਨ ਤਵਨ ਕੇ ਆਇਯੋ ॥੪॥
हो खेलि अखेटक भवन तवन के आइयो ॥४॥

मृगयानुसन्धानेन तस्याः गृहम् आगतः।( ४)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਖੇਲਿ ਅਖੇਟਕ ਆਨਿ ਨ੍ਰਿਪ ਰਤਿ ਮਾਨੀ ਤਿਹ ਸੰਗ ॥
खेलि अखेटक आनि न्रिप रति मानी तिह संग ॥

मृगयायाः अनन्तरं सः तस्याः बालिकायाः सह प्रेम्णा कृतवान् ।

ਇਹੀ ਬੀਚ ਆਵਤ ਭਯੋ ਜਾਟ ਰੀਛ ਕੈ ਸੰਗ ॥੫॥
इही बीच आवत भयो जाट रीछ कै संग ॥५॥

एतस्मिन्नन्तरे कृषकः कुरूपः ऋक्षसदृशः समागतः ।(५) ।

ਜਾਟਾਵਤ ਲਖਿ ਨ੍ਰਿਪ ਡਰਿਯੋ ਕਹਿਯੋ ਨ ਡਰਿ ਬਲਿ ਜਾਉ ॥
जाटावत लखि न्रिप डरियो कहियो न डरि बलि जाउ ॥

कृषकस्य आगमनेन राजा भीतः अभवत्, परन्तु सा महिला तं शान्तवती,

ਤਿਹ ਦੇਖਤ ਤੁਹਿ ਕਾਢਿ ਹੌ ਤਾ ਕੇ ਸਿਰ ਧਰਿ ਪਾਉ ॥੬॥
तिह देखत तुहि काढि हौ ता के सिर धरि पाउ ॥६॥

'मा भयं कुरु । कृषकः पश्यन् त्वां शिरसि पादं स्थापयित्वा तरणं करिष्यामि।'(६)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਏਕ ਕੁਠਰਿਯਾ ਬੀਚ ਰਾਵ ਕੋ ਰਾਖਿਯੋ ॥
एक कुठरिया बीच राव को राखियो ॥

(सः) राजानं एकस्मिन् आलमारीयां निगूहति स्म

ਰੋਇ ਬਚਨ ਮੂਰਖ ਸੋ ਇਹ ਬਿਧਿ ਭਾਖਿਯੋ ॥
रोइ बचन मूरख सो इह बिधि भाखियो ॥

सा रजं अन्तः अन्धकारकक्षे निगूह्य रुदन्ती निर्गत्य उक्तवती

ਰੈਨ ਸਮੈ ਇਕ ਬੁਰੋ ਸੁਪਨ ਮੁਹਿ ਆਇਯੋ ॥
रैन समै इक बुरो सुपन मुहि आइयो ॥

रात्रौ मम दुःस्वप्नम् अभवत्।

ਹੋ ਜਾਨੁਕ ਤੋ ਕਹ ਸ੍ਯਾਮ ਭੁਜੰਗ ਚਬਾਇਯੋ ॥੭॥
हो जानुक तो कह स्याम भुजंग चबाइयो ॥७॥

तस्मै भोलेन 'मया गतरात्रौ दुःस्वप्नः दृष्टः यत् त्वं कृष्णसरीसृपेण दष्टः अभवः।'(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਤੇ ਮੈ ਅਪਨੇ ਸਦਨ ਦਿਜਬਰ ਲਿਯੋ ਬੁਲਾਇ ॥
ता ते मै अपने सदन दिजबर लियो बुलाइ ॥

'(प्रतिषेधं अन्वेष्टुं) अहं ब्राह्मणं गृहं आहूतवान्,

ਉਨ ਮੋ ਕੋ ਐਸੇ ਕਹਿਯੋ ਭੇਦ ਸਕਲ ਸਮਝਾਇ ॥੮॥
उन मो को ऐसे कहियो भेद सकल समझाइ ॥८॥

'एतत् च मां ब्राह्मणेन अवगन्तुम् अकरोत्।'(8)

ਜੋ ਕੋਊ ਨਾਰਿ ਪਤਿਬ੍ਰਤਾ ਜਾਪੁ ਜਪੈ ਹਿਤੁ ਲਾਇ ॥
जो कोऊ नारि पतिब्रता जापु जपै हितु लाइ ॥

'राजसदृशः व्यक्तिः प्रकटितः

ਅਕਸ ਮਾਤ੍ਰ ਪ੍ਰਗਟੈ ਪੁਰਖ ਏਕ ਭੂਪ ਕੇ ਭਾਇ ॥੯॥
अकस मात्र प्रगटै पुरख एक भूप के भाइ ॥९॥

यदा भक्त्या ध्यात्वा पतिव्रता।(9)

ਜੌ ਤੁਮਰੇ ਸਿਰ ਜਾਇ ਧਰਿ ਪੁਰਖ ਪਾਵ ਬਡਭਾਗ ॥
जौ तुमरे सिर जाइ धरि पुरख पाव बडभाग ॥

'यदि सः व्यक्तिः भवतः शिरसि पादं स्थापयित्वा किमपि न वदन् अतिक्रान्तवान् ।

ਜੋ ਤੁਮ ਹੂੰ ਜੀਵਤ ਬਚੋ ਹਮਰੋ ਬਚੈ ਸੁਹਾਗ ॥੧੦॥
जो तुम हूं जीवत बचो हमरो बचै सुहाग ॥१०॥

'तदा त्वं दीर्घकालं जीवितुं शक्नोषि, मम विवाहबन्धनं च तारयितुं शक्नोषि।'(१०)

ਤਾ ਤੇ ਤਵ ਆਗ੍ਯਾ ਭਏ ਜਾਪੁ ਜਪਤ ਹੌ ਜਾਇ ॥
ता ते तव आग्या भए जापु जपत हौ जाइ ॥

'अधुना तव अनुज्ञातः अहं ध्यायामि यतः तव निधनेन अहं।'

ਤੁਮਰੇ ਮਰੇ ਮੈ ਜਰਿ ਮਰੋ ਜਿਯੇ ਜਿਵੋ ਸੁਖੁ ਪਾਇ ॥੧੧॥
तुमरे मरे मै जरि मरो जिये जिवो सुखु पाइ ॥११॥

आत्मनः दम्भं करिष्यामि तव प्राणेन सह (अतः) अहं शान्तिं भोक्ष्यामि।'(11)

ਜੌ ਹੌ ਹੋ ਸੁ ਪਤਿਬ੍ਰਤਾ ਜੌ ਮੋ ਮੈ ਸਤ ਆਇ ॥
जौ हौ हो सु पतिब्रता जौ मो मै सत आइ ॥

अथ सा स्त्रिया मध्यस्थं कृत्वा प्रार्थितवती, 'यदि अहं पतिव्रता, सद्गुणी च।

ਏਕ ਪੁਰਖ ਤਬ ਜਾਇ ਧਰਿ ਯਾ ਕੇ ਸਿਰ ਪਰਿ ਪਾਇ ॥੧੨॥
एक पुरख तब जाइ धरि या के सिर परि पाइ ॥१२॥

मम भर्तुः शिरसि एकं पादं स्थापयित्वा व्यक्तं कुर्यात्।'(l2)

ਸੁਨਤ ਬਚਨ ਰਾਜਾ ਉਠਿਯੋ ਤਾ ਕੇ ਸਿਰ ਪਗ ਠਾਨਿ ॥
सुनत बचन राजा उठियो ता के सिर पग ठानि ॥

इति श्रुत्वा समुत्थाय राजः शिरसि पादं स्थापयित्वा चरति स्म |

ਗਯੋ ਪ੍ਰਸੰਨ੍ਯ ਮੂਰਖ ਭਯੋ ਤ੍ਰਿਯਾ ਪਤਿਬ੍ਰਤ ਜਾਨਿ ॥੧੩॥
गयो प्रसंन्य मूरख भयो त्रिया पतिब्रत जानि ॥१३॥

उपरि। स च मूर्खः स्वपत्नीम् अनिन्दितां मत्वा प्रहृष्टः अभवत्।( 13)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਖਸਟਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੬॥੧੩੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे खसटमो चरित्र समापतम सतु सुभम सतु ॥६॥१३३॥अफजूं॥

षष्ठी दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (6)(133) इति ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਾਹਜਹਾਨਾਬਾਦ ਮੈ ਏਕ ਤੁਰਕ ਕੀ ਨਾਰਿ ॥
साहजहानाबाद मै एक तुरक की नारि ॥

शाहजेहानबाद-नगरे पूर्वम् एकः मुस्लिम-महिला निवसति स्म ।

ਇਕ ਚਰਿਤ੍ਰ ਅਤਿ ਤਿਨ ਕਿਯੋ ਸੋ ਤੁਹਿ ਕਹੋ ਸੁਧਾਰਿ ॥੧॥
इक चरित्र अति तिन कियो सो तुहि कहो सुधारि ॥१॥

अधुना यथायोग्यं परिवर्तनं कृत्वा तया कृतं आश्चर्यं पुनः कथयामि।(l)

ਅਨਿਕ ਪੁਰਖ ਤਾ ਸੋ ਸਦਾ ਨਿਸੁ ਦਿਨ ਕੇਲ ਕਮਾਹਿ ॥
अनिक पुरख ता सो सदा निसु दिन केल कमाहि ॥

दिवारात्रौ बहवः जनाः तस्याः समीपम् आगत्य प्रेम्णः क्रीडां कुर्वन्ति स्म ।

ਸ੍ਵਾਨ ਹੇਰਿ ਲਾਜਤ ਤਿਨੈ ਇਕ ਆਵਹਿ ਇਕ ਜਾਹਿ ॥੨॥
स्वान हेरि लाजत तिनै इक आवहि इक जाहि ॥२॥

श्वाः अपि तस्याः कर्मणा लज्जिताः अभवन्।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੋ ਇਕ ਰਹੈ ਮੁਗਲ ਕੀ ਬਾਮਾ ॥
सो इक रहै मुगल की बामा ॥

सा एकस्य मुगलस्य पुत्री आसीत् तथा च...

ਜੈਨਾਬਾਦੀ ਤਾ ਕੋ ਨਾਮਾ ॥
जैनाबादी ता को नामा ॥

तस्याः नाम जैनाबादी आसीत् ।

ਬਹੁ ਪੁਰਖਨ ਸੋ ਕੇਲ ਕਮਾਵੈ ॥
बहु पुरखन सो केल कमावै ॥

प्रेम्णः कार्ये प्रवृत्तः

ਅਧਿਕ ਢੀਠ ਨਹਿ ਹ੍ਰਿਦੈ ਲਜਾਵੈ ॥੩॥
अधिक ढीठ नहि ह्रिदै लजावै ॥३॥

सा निर्लज्जा अभवत्।(3)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਾਹਿਦ ਖਾ ਆਗੇ ਹੁਤੋ ਬੇਗ ਯੂਸਫ ਗਯੋ ਆਇ ॥
जाहिद खा आगे हुतो बेग यूसफ गयो आइ ॥

तया सह ज़ाहिदखानः नामकः व्यक्तिः आसीत् यदा अन्यः युसाफखानः नामकः अपि व्यक्तिः आगतः ।

ਭਰਭਰਾਇ ਉਠ ਠਾਢ ਭੀ ਤਾਹਿ ਬੈਦ ਠਹਰਾਇ ॥੪॥
भरभराइ उठ ठाढ भी ताहि बैद ठहराइ ॥४॥

सा सहसा उत्थाय ज़ाहिदखानं अवदत् यत्, 'मया भवतः कृते वैदः, लौकिकवैद्यः आहूतः।'(4)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਟਰਿ ਆਗੇ ਤਿਹ ਲਿਯੋ ਬਚਨ ਯੌ ਭਾਖਿਯੋ ॥
टरि आगे तिह लियो बचन यौ भाखियो ॥

सा अग्रे आगत्य उक्तवती यत् सा वैदम् आहूता,

ਤੁਮਰੇ ਅਰਥਹਿ ਬੈਦ ਬੋਲਿ ਮੈ ਰਾਖਿਯੋ ॥
तुमरे अरथहि बैद बोलि मै राखियो ॥

केवलं तस्य (ज़ाहिद खान) कृते।

ਤਾ ਤੇ ਬੇਗਿ ਇਲਾਜ ਬੁਲਾਇ ਕਰਾਇਯੈ ॥
ता ते बेगि इलाज बुलाइ कराइयै ॥

सा तं अग्रे आगन्तुं, तत्क्षणमेव चिकित्सां कर्तुं,

ਹੋ ਹ੍ਵੈ ਕਰਿ ਅਬੈ ਅਰੋਗ ਤੁਰਤ ਘਰ ਜਾਇਯੈ ॥੫॥
हो ह्वै करि अबै अरोग तुरत घर जाइयै ॥५॥

रोगरहितं च शीघ्रं स्वगृहं प्रति गच्छतु।(5)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਦੌਰੇ ਆਵਤ ਹੌਕਨੀ ਸੋਏ ਊਰਧ ਸ੍ਵਾਸ ॥
दौरे आवत हौकनी सोए ऊरध स्वास ॥

'अस्मिन् गृहे धावन् त्वं निःश्वासः भवसि, निद्रायां त्वं गूढरूपेण श्वससि, जानुषु सर्वदा पीडां अनुभवसि।

ਬਹੁ ਠਾਢੇ ਜਾਨੂੰ ਦੁਖੈ ਯਹੈ ਤ੍ਰਿਦੋਖ ਪ੍ਰਕਾਸ ॥੬॥
बहु ठाढे जानूं दुखै यहै त्रिदोख प्रकास ॥६॥

'त्रिरोगेण पीडितः असि' इति(६) २.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤੁਮਰੋ ਕਰੋ ਇਲਾਜ ਨ ਹਾਸੀ ਜਾਨਿਯੋ ॥
तुमरो करो इलाज न हासी जानियो ॥

'अहं भवतः चिकित्सां करिष्यामि तत्र किमपि हसितुं नास्ति।'