श्री दसम् ग्रन्थः

पुटः - 1120


ਜੋ ਕੋਊ ਸੁਭਟ ਤਵਨ ਪਰ ਧਾਵੈ ॥
जो कोऊ सुभट तवन पर धावै ॥

यः तम् आक्रमितवान्

ਏਕ ਚੋਟ ਜਮ ਲੋਕ ਪਠਾਵੈ ॥੨੭॥
एक चोट जम लोक पठावै ॥२७॥

तदा यमः एकेन व्रणेन जनान् प्रेषितवान् स्यात्। 27.

ਰਨ ਤੇ ਏਕ ਪੈਗ ਨਹਿ ਭਾਜੈ ॥
रन ते एक पैग नहि भाजै ॥

(सः) रणात् पदं अपि न पलायितवान्।

ਠਾਢੋ ਬੀਰ ਖੇਤ ਮੈ ਗਾਜੈ ॥
ठाढो बीर खेत मै गाजै ॥

(सः) योद्धा युद्धक्षेत्रे स्थितः आसीत् ।

ਅਧਿਕ ਰਾਵ ਰਾਜਨ ਕੌ ਮਾਰਿਯੋ ॥
अधिक राव राजन कौ मारियो ॥

(सः) बहूनि नृपान् राजपुत्रान् च हतवान्

ਕਾਪਿ ਸਿਕੰਦਰ ਮੰਤ੍ਰ ਬਿਚਾਰਿਯੋ ॥੨੮॥
कापि सिकंदर मंत्र बिचारियो ॥२८॥

अतः सिकन्दरः (भयेन) कम्पितः सन् विचारितवान् च। २८.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸ੍ਰੀ ਦਿਨਨਾਥ ਮਤੀ ਤਰੁਨਿ ਸਾਹ ਚੀਨ ਕੇ ਦੀਨ ॥
स्री दिननाथ मती तरुनि साह चीन के दीन ॥

दीन्नाथ मति (यस्याः) चीनस्य सम्राट् इत्यनेन (अलेक्जेण्डरस्य) दत्ता,

ਸੋ ਤਾ ਪਰ ਧਾਵਤ ਭਈ ਭੇਸ ਪੁਰਖ ਕੋ ਕੀਨ ॥੨੯॥
सो ता पर धावत भई भेस पुरख को कीन ॥२९॥

पुरुषवेषं कृत्वा तस्य उपरि पतिता । २९.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਹਿਲੇ ਤੀਰ ਤਵਨ ਕੌ ਮਾਰੈ ॥
पहिले तीर तवन कौ मारै ॥

प्रथमं सः बाणं निपातितवान्

ਬਰਛਾ ਬਹੁਰਿ ਕੋਪ ਤਨ ਝਾਰੈ ॥
बरछा बहुरि कोप तन झारै ॥

ततः च क्रुद्धः शूलेन शरीरं प्रहृतवान्।

ਤਮਕਿ ਤੇਗ ਕੋ ਘਾਇ ਪ੍ਰਹਾਰਿਯੋ ॥
तमकि तेग को घाइ प्रहारियो ॥

ततः क्रोधेन खड्गं प्रहृत्य।

ਗਿਰਿਯੋ ਭੂਮਿ ਜਾਨੁ ਹਨਿ ਡਾਰਿਯੋ ॥੩੦॥
गिरियो भूमि जानु हनि डारियो ॥३०॥

(येन सः) भूमौ पतितः, हतः इव। ३०.

ਭੂ ਪਰ ਗਿਰਿਯੋ ਠਾਢਿ ਉਠਿ ਭਯੋ ॥
भू पर गिरियो ठाढि उठि भयो ॥

(सः) भूमौ पतित्वा ततः उत्तिष्ठति स्म।

ਤਾ ਕੌ ਪਕਰਿ ਕੰਠ ਤੇ ਲਯੋ ॥
ता कौ पकरि कंठ ते लयो ॥

सः तां (स्त्रीम्) कण्ठे गृहीतवान्।

ਸੁੰਦਰ ਬਦਨ ਅਧਿਕ ਤਿਹ ਚੀਨੋ ॥
सुंदर बदन अधिक तिह चीनो ॥

तस्य अतीव सुन्दरं मुखं ('बदन') दृष्टवान्।

ਮਾਰਿ ਨ ਦਈ ਰਾਖਿ ਤਿਹ ਲੀਨੋ ॥੩੧॥
मारि न दई राखि तिह लीनो ॥३१॥

(तथा) तं न हत्वा गच्छतु। ३१.

ਤਾ ਕਹ ਪਕਰਿ ਰੂਸਿਯਨ ਦਯੋ ॥
ता कह पकरि रूसियन दयो ॥

सः गृहीत्वा रूसीभ्यः दत्तः

ਆਪੁ ਉਦਿਤ ਰਨ ਕੋ ਪੁਨਿ ਭਯੋ ॥
आपु उदित रन को पुनि भयो ॥

सः च पुनः युद्धाय सज्जः अभवत्।

ਭਾਤਿ ਭਾਤਿ ਅਰਿ ਅਮਿਤ ਸੰਘਾਰੈ ॥
भाति भाति अरि अमित संघारै ॥

(सः) असंख्यशत्रून् बहुधा हतवान्।

ਜਨੁ ਦ੍ਰੁਮ ਪਵਨ ਪ੍ਰਚੰਡ ਉਖਾਰੈ ॥੩੨॥
जनु द्रुम पवन प्रचंड उखारै ॥३२॥

(इदं प्रतीयते स्म) प्रबलवायुः पक्षान् उद्धृतवान् इव। ३२.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਕਾਤੀ ਕ੍ਰਿਪਾਨ ਕਸੇ ਕਟਿ ਮੈ ਭਟ ਭਾਰੀ ਭੁਜਾਨ ਕੌ ਭਾਰ ਭਰੇ ਹੈ ॥
काती क्रिपान कसे कटि मै भट भारी भुजान कौ भार भरे है ॥

गुरुबाहुयुधाः कताराः, लक्षबद्धाः कीर्पानाः, बलपूर्णाः।

ਭੂਤ ਭਵਿਖ੍ਯ ਭਵਾਨ ਸਦਾ ਕਬਹੂੰ ਰਨ ਮੰਡਲ ਤੇ ਨ ਟਰੇ ਹੈ ॥
भूत भविख्य भवान सदा कबहूं रन मंडल ते न टरे है ॥

भूताः भविष्ये वर्तमानकाले च कदापि युद्धक्षेत्रं न त्यक्तवन्तः।

ਭੀਰ ਪਰੇ ਨਹਿ ਭੀਰ ਭੇ ਭੂਪਤਿ ਲੈ ਲੈ ਭਲਾ ਭਲੀ ਭਾਤਿ ਅਰੇ ਹੈ ॥
भीर परे नहि भीर भे भूपति लै लै भला भली भाति अरे है ॥

एते राजानः जनसमूहे न बिभ्यन्ति, किन्तु शूलैः दृढतया तिष्ठन्ति ।

ਤੇ ਇਨ ਬੀਰ ਮਹਾ ਰਨਧੀਰ ਸੁ ਹਾਕਿ ਹਜਾਰ ਅਨੇਕ ਹਰੇ ਹੈ ॥੩੩॥
ते इन बीर महा रनधीर सु हाकि हजार अनेक हरे है ॥३३॥

अनेन महायोद्धा सहस्राणि विविधानि हतानि | ३३.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਤਬ ਹੀ ਸਾਹ ਸਕੰਦਰ ਡਰਿਯੋ ॥
तब ही साह सकंदर डरियो ॥

तदा राजा सिकन्दरः भीतः अभवत्

ਬੋਲਿ ਅਰਸਤੂ ਮੰਤ੍ਰ ਬਿਚਰਿਯੋ ॥
बोलि अरसतू मंत्र बिचरियो ॥

अरिस्टोटलम् आहूय तस्य परामर्शं कृतवान्।

ਬਲੀ ਨਾਸ ਕੋ ਬੋਲਿ ਪਠਾਯੋ ॥
बली नास को बोलि पठायो ॥

बलि नास् (नाम्ना विशालकाय) इति उच्यते ।

ਚਿਤ ਮੈ ਅਧਿਕ ਤ੍ਰਾਸ ਉਪਜਾਯੋ ॥੩੪॥
चित मै अधिक त्रास उपजायो ॥३४॥

मनसि उत्पद्यमानस्य बहुभयस्य कारणात्। ३४.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਜੋ ਤੁਮ ਹਮ ਕੌ ਕਹੋ ਤੋ ਹ੍ਯਾਂ ਤੈ ਭਾਜਿਯੈ ॥
जो तुम हम कौ कहो तो ह्यां तै भाजियै ॥

यदि मां वदसि तर्हि (अहं) इतः पलायनम्

ਰੂਸ ਸਹਿਰ ਕੇ ਭੀਤਰਿ ਜਾਇ ਬਿਰਾਜਿਯੈ ॥
रूस सहिर के भीतरि जाइ बिराजियै ॥

रूसनगरं च गच्छतु।

ਗੋਲ ਬ੍ਰਯਾਬਾਨੀ ਸਭ ਹੀ ਕੌ ਮਾਰਿ ਹੈ ॥
गोल ब्रयाबानी सभ ही कौ मारि है ॥

(एतत्) मृग त्रिष्णस्य मुरुष्ठली छलवः (अस्मान्) सर्वान् (वाहयित्वा) मारयिष्यति।

ਹੋ ਕਾਟਿ ਕਾਟਿ ਮੂੰਡਨ ਕੇ ਕੋਟ ਉਸਾਰਿ ਹੈ ॥੩੫॥
हो काटि काटि मूंडन के कोट उसारि है ॥३५॥

शिरसा छित्त्वा च दुर्गं करिष्यति। ३५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਲੀ ਨਾਸ ਜੋਤਕ ਬਿਖੈ ਅਧਿਕ ਹੁਤੋ ਪਰਬੀਨ ॥
बली नास जोतक बिखै अधिक हुतो परबीन ॥

बलिनासः ज्योतिषशास्त्रे अतीव निपुणः आसीत् ।

ਧੀਰਜ ਦੀਯਾ ਸਕੰਦਰਹਿ ਬਿਜੈ ਆਪਨੀ ਚੀਨ ॥੩੬॥
धीरज दीया सकंदरहि बिजै आपनी चीन ॥३६॥

(सः) स्वस्य विजयं ज्ञात्वा (दृष्ट्वा) सिकंदरं धैर्यं दत्तवान्। ३६.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬਲੀ ਨਾਸ ਹਜਰਤਿਹਿ ਉਚਾਰੋ ॥
बली नास हजरतिहि उचारो ॥

बलि नासः राजानम् अवदत्

ਤੁਮਹੂੰ ਆਪੁ ਕਮੰਦਹਿ ਡਾਰੋ ॥
तुमहूं आपु कमंदहि डारो ॥

यत् त्वं स्वयमेव पाशं (तस्य कण्ठे) स्थापयसि।

ਤੁਮਰੇ ਬਿਨਾ ਜੀਤਿ ਨਹਿ ਹੋਈ ॥
तुमरे बिना जीति नहि होई ॥

त्वं (तथा विना) न शक्ष्यसि,

ਅਮਿਤਿ ਸੁਭਟ ਧਾਵਹਿਾਂ ਮਿਲਿ ਕੋਈ ॥੩੭॥
अमिति सुभट धावहिां मिलि कोई ॥३७॥

असंख्याताः योद्धा न मिलित्वा आक्रमणं कुर्वन्ति चेदपि। ३७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਸੁਨਤ ਸਿਕੰਦਰ ਏ ਬਚਨ ਕਰਿਯੋ ਤੈਸੋਈ ਕਾਮ ॥
सुनत सिकंदर ए बचन करियो तैसोई काम ॥

एतत् श्रुत्वा अलेक्जेण्डरः अपि तथैव अकरोत् ।

ਕਮੰਦ ਡਾਰਿ ਤਾ ਕੋ ਗਰੇ ਬਾਧ ਲਿਆਇਯੋ ਧਾਮ ॥੩੮॥
कमंद डारि ता को गरे बाध लिआइयो धाम ॥३८॥

कण्ठे पाशं कृत्वा गृहे बद्धवन्तः। ३८.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਭੋਜਨ ਸਾਹਿ ਭਲੀ ਬਿਧਿ ਤਾਹਿ ਖਵਾਇਯੋ ॥
भोजन साहि भली बिधि ताहि खवाइयो ॥

राजा तं सम्यक् पोषयति स्म।

ਬੰਧਨ ਤਾ ਕੇ ਕਾਟਿ ਭਲੇ ਬੈਠਾਇਯੋ ॥
बंधन ता के काटि भले बैठाइयो ॥

तस्य बन्धनानि छित्त्वा सुष्ठु उपविष्टवान्।

ਛੂਟਤ ਬੰਧਨ ਭਜ੍ਯੋ ਤਹਾ ਹੀ ਕੋ ਗਯੋ ॥
छूटत बंधन भज्यो तहा ही को गयो ॥

बन्धनविमुक्तमात्रं तत्र पलायितः

ਹੋ ਆਨਿ ਲੌਂਡਿਯਹਿ ਬਹੁਰਿ ਸਿਕੰਦਰ ਕੌ ਦਯੋ ॥੩੯॥
हो आनि लौंडियहि बहुरि सिकंदर कौ दयो ॥३९॥

तथा च स्त्रियं (धूपपात्रं) आनयत् ततः अलेक्जेण्डरम् आगन्तुम् अददात्। ३९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਤਾ ਕੋ ਰੂਪ ਬਿਲੋਕਿ ਕੈ ਹਜਰਤਿ ਰਹਿਯੋ ਲੁਭਾਇ ॥
ता को रूप बिलोकि कै हजरति रहियो लुभाइ ॥

तस्याः (स्त्री) रूपं दृष्ट्वा सिकन्दरः मुग्धः अभवत्

ਲੈ ਆਪੁਨੀ ਇਸਤ੍ਰੀ ਕਰੀ ਢੋਲ ਮ੍ਰਿਦੰਗ ਬਜਾਇ ॥੪੦॥
लै आपुनी इसत्री करी ढोल म्रिदंग बजाइ ॥४०॥

धोल मृदङ्गं वादयित्वा च तां स्वपत्नीम् अकरोत्। ४०.

ਬਹੁਰਿ ਜਹਾ ਅੰਮ੍ਰਿਤ ਸੁਨ੍ਯੋ ਗਯੋ ਤਵਨ ਕੀ ਓਰ ॥
बहुरि जहा अंम्रित सुन्यो गयो तवन की ओर ॥

अथ ययौ अमृतकुण्डं श्रुतवान् |

ਕਰਿ ਇਸਤ੍ਰੀ ਚੇਰੀ ਲਈ ਔਰ ਬੇਗਮਨ ਛੋਰਿ ॥੪੧॥
करि इसत्री चेरी लई और बेगमन छोरि ॥४१॥

(सः) दासीं भार्यां कृत्वा अन्यान् बेगमान् मुक्तवान्। ४१.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਜੁ ਤ੍ਰਿਯ ਰੈਨਿ ਕੌ ਸੇਜ ਸੁਹਾਵੈ ॥
जु त्रिय रैनि कौ सेज सुहावै ॥

कः ऋषिं रात्रौ शोभयति

ਦਿਵਸ ਬੈਰਿਯਨ ਖੜਗ ਬਜਾਵੈ ॥
दिवस बैरियन खड़ग बजावै ॥

दिवा शत्रुभिः सह खड्गाः च।

ਐਸੀ ਤਰੁਨਿ ਕਰਨ ਜੌ ਪਰਈ ॥
ऐसी तरुनि करन जौ परई ॥

तादृशी स्त्रियं स्पृष्टा यदि ।

ਤਿਹ ਤਜਿ ਔਰ ਕਵਨ ਚਿਤ ਕਰਈ ॥੪੨॥
तिह तजि और कवन चित करई ॥४२॥

अतः (किमर्थम्) अन्यः कश्चित् तं त्यक्त्वा चितं आनीतव्यः। ४२.

ਭਾਤਿ ਭਾਤਿ ਤਾ ਸੋ ਰਤਿ ਠਾਨੀ ॥
भाति भाति ता सो रति ठानी ॥

तया (स्त्री) सह विविधाः क्रीडाः क्रीडिताः।

ਚੇਰੀ ਤੇ ਬੇਗਮ ਕਰਿ ਜਾਨੀ ॥
चेरी ते बेगम करि जानी ॥

दासीतः बेगम (तस्याः) ।

ਤਾ ਕੌ ਸੰਗ ਆਪੁਨੇ ਲਯੋ ॥
ता कौ संग आपुने लयो ॥

सः तां स्वेन सह नीतवान्

ਆਬਹਯਾਤ ਸੁਨ੍ਯੋ ਤਹ ਗਯੋ ॥੪੩॥
आबहयात सुन्यो तह गयो ॥४३॥

यत्र च अमृतं श्रुतवान् ('अभयत्') तत्र गतः। ४३.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਜਹ ਤਾ ਕੌ ਚਸਮਾ ਹੁਤੋ ਤਹੀ ਪਹੂਚੋ ਜਾਇ ॥
जह ता कौ चसमा हुतो तही पहूचो जाइ ॥

स ययौ यत्र तस्य (अमृतस्य) स्रोतः आसीत्।

ਮਕਰ ਕੁੰਟ ਜਹ ਡਾਰਿਯੈ ਮਛਲੀ ਹੋਇ ਬਨਾਇ ॥੪੪॥
मकर कुंट जह डारियै मछली होइ बनाइ ॥४४॥

यदि वयं तस्मिन् तडागे ग्राहं क्षिपामः तर्हि सः मत्स्यः भवति । ४४.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਇੰਦ੍ਰ ਦੇਵ ਤਬ ਮੰਤ੍ਰ ਬਤਾਯੋ ॥
इंद्र देव तब मंत्र बतायो ॥

इन्द्र देवः तदा देवैः कथितः