श्री दसम् ग्रन्थः

पुटः - 412


ਜਾਦਵ ਸੈਨ ਹੂੰ ਤੇ ਨਿਕਸਿਯੋ ਰਨ ਸੁੰਦਰ ਨਾਮ ਸਰੂਪ ਅਪਾਰਾ ॥
जादव सैन हूं ते निकसियो रन सुंदर नाम सरूप अपारा ॥

कृष्णस्य नाम यादवसेनायां प्रशंसितम्,

ਪ੍ਰੇਰਿ ਤੁਰੰਗ ਭਯੋ ਸਮੁਹੇ ਨ੍ਰਿਪ ਮੁੰਡ ਕਟਿਯੋ ਨ ਲਗੀ ਕਛੁ ਬਾਰਾ ॥
प्रेरि तुरंग भयो समुहे न्रिप मुंड कटियो न लगी कछु बारा ॥

परन्तु अनगसिंहः स्वस्य अश्वस्य धावनं कृत्वा यादवसेनाराजस्य पुरतः आगतः

ਯੌ ਧਰ ਤੇ ਸਿਰ ਛੂਟ ਪਰਿਯੋ ਨਭਿ ਤੇ ਟੂਟ ਪਰੋ ਛਿਤ ਤਾਰਾ ॥੧੧੪੪॥
यौ धर ते सिर छूट परियो नभि ते टूट परो छित तारा ॥११४४॥

अयं राजा क्षणमात्रेण सर्वान् सेनायोधान् नाशयत्, शिराः पतितुं प्रवृत्ताः भूमौ आकाशात् पतन्तः तारकाः इव।११४४।

ਪੁਨਿ ਦਉਰਿ ਪਰਿਯੋ ਜਦੁਵੀ ਪ੍ਰਿਤਨਾ ਪਰ ਸ੍ਯਾਮ ਕਹੈ ਅਤਿ ਕੀਨ ਰੁਸਾ ॥
पुनि दउरि परियो जदुवी प्रितना पर स्याम कहै अति कीन रुसा ॥

अतिक्रुद्धो भूत्वा यादवसेनायाम् |

ਉਤ ਤੇ ਜਦੁਬੀਰ ਫਿਰੇ ਇਕਠੇ ਅਰਿਰਾਇ ਬਢਾਇ ਕੈ ਚਿਤ ਗੁਸਾ ॥
उत ते जदुबीर फिरे इकठे अरिराइ बढाइ कै चित गुसा ॥

परे पार्श्वे कृष्णोऽपि स्वसैन्येन चरति स्म, येन शत्रुचित्तस्य क्रोधः वर्धितः

ਅਗਨਸਤ੍ਰ ਛੁਟਿਯੋ ਨ੍ਰਿਪ ਕੇ ਕਰ ਤੇ ਜਰਗੇ ਮਨੋ ਪਾਵਕ ਬੀਚ ਤੁਸਾ ॥
अगनसत्र छुटियो न्रिप के कर ते जरगे मनो पावक बीच तुसा ॥

राजा अनगसिंहः स्वस्य अग्निबाणं निपातितवान्, येन सैनिकाः अग्नौ तृणवत् दहन्ति स्म

ਕਟਿ ਅੰਗ ਪਰੇ ਬਹੁ ਜੋਧਨ ਕੇ ਮਨੋ ਜਗ ਕੇ ਮੰਡਲ ਮਧਿ ਕੁਸਾ ॥੧੧੪੫॥
कटि अंग परे बहु जोधन के मनो जग के मंडल मधि कुसा ॥११४५॥

छिन्नानां योद्धानां अङ्गानि यज्ञवेद्यां ज्वलन्ति तृणानि इव।1145।

ਕਾਨ ਪ੍ਰਮਾਨ ਲਉ ਖੈਚ ਕਮਾਨ ਸੁ ਬੀਰ ਨਿਹਾਰ ਕੈ ਬਾਨ ਚਲਾਵੈ ॥
कान प्रमान लउ खैच कमान सु बीर निहार कै बान चलावै ॥

कर्णपर्यन्तं धनुः आकृष्य योद्धान् लक्ष्यं कृत्वा बाणान् विदारयन्ति ।

ਜੋ ਇਨਿ ਊਪਰਿ ਆਨ ਪਰੇ ਸਰ ਸੋ ਅਧ ਬੀਚ ਤੇ ਕਾਟਿ ਗਿਰਾਵੈ ॥
जो इनि ऊपरि आन परे सर सो अध बीच ते काटि गिरावै ॥

कर्णपर्यन्तं धनुषः आकृष्य योद्धाः बाणान् विसृजन्ति, यः बाणः एतैः बाणैः सह मध्यमार्गे संघातं करोति, सः छित्त्वा अधः क्षिप्यते

ਲੋਹ ਹਥੀ ਪਰਸੇ ਕਰਿ ਲੈ ਬ੍ਰਿਜਨਾਥ ਕੀ ਦੇਹਿ ਪ੍ਰਹਾਰ ਲਗਾਵੈ ॥
लोह हथी परसे करि लै ब्रिजनाथ की देहि प्रहार लगावै ॥

खड्गैः ('लोहगजैः') परशुभिः च कृष्णस्य शरीरं प्रहरन्ति।

ਜੁਧ ਸਮੈ ਥਕਿ ਕੈ ਜਕਿ ਕੈ ਜਦੁਬੀਰ ਕਉ ਪਾਰ ਸੰਭਾਰ ਨ ਆਵੈ ॥੧੧੪੬॥
जुध समै थकि कै जकि कै जदुबीर कउ पार संभार न आवै ॥११४६॥

खड्गधारिणः शत्रवः कृष्णस्य शरीरे प्रहारं प्रहरन्ति, परन्तु श्रान्ताः सन्तः कृष्णस्य प्रहारं बाधितुं न शक्तवन्तः।1146।

ਜੋ ਇਹ ਉਪਰ ਆਇ ਪਰੇ ਭਟ ਕੋਪ ਭਰੇ ਇਨ ਹੂੰ ਸੁ ਨਿਵਾਰੇ ॥
जो इह उपर आइ परे भट कोप भरे इन हूं सु निवारे ॥

कृष्णं ये योद्धा आक्रमितवन्तः, ते तेन खण्डाः कृताः

ਬਾਨ ਕਮਾਨ ਕ੍ਰਿਪਾਨ ਗਦਾ ਗਹਿ ਮਾਰਿ ਰਥੀ ਬਿਰਥੀ ਕਰਿ ਡਾਰੇ ॥
बान कमान क्रिपान गदा गहि मारि रथी बिरथी करि डारे ॥

धनुर्बाणं खड्गगदां कृत्वा सूतानां रथविहीनं कृतवान्

ਘਾਇਲ ਕੋਟਿ ਚਲੇ ਤਜਿ ਕੈ ਰਨ ਜੂਝਿ ਪਰੇ ਬਹੁ ਡੀਲ ਡਰਾਰੇ ॥
घाइल कोटि चले तजि कै रन जूझि परे बहु डील डरारे ॥

क्षतिग्रस्ताः बहवः योद्धाः युद्धक्षेत्रात् दूरं गन्तुं आरब्धाः सन्ति

ਯੌ ਉਪਜੀ ਉਪਮਾ ਸੁ ਮਨੋ ਅਹਿਰਾਜ ਪਰੇ ਖਗਰਾਜ ਕੇ ਮਾਰੇ ॥੧੧੪੭॥
यौ उपजी उपमा सु मनो अहिराज परे खगराज के मारे ॥११४७॥

अन्ये च बहवः क्षेत्रे वीरयुद्धं कुर्वन्तः मृताः योद्धाः शयिताः मृताः सर्पराजाः इव दृश्यन्ते, गरुडः पक्षिराजेन हताः।1147।

ਜੁਧ ਕੀਯੋ ਜਦੁਬੀਰਨ ਸੋ ਉਹ ਬੀਰ ਜਬੈ ਕਰ ਮੈ ਅਸਿ ਸਾਜਿਯੋ ॥
जुध कीयो जदुबीरन सो उह बीर जबै कर मै असि साजियो ॥

खड्गं हस्ते गृहीत्वा स योद्धा यादवान् युद्धे नियोजयत् |

ਮਾਰਿ ਚਮੂੰ ਸੁ ਬਿਦਾਰ ਦਈ ਕਬਿ ਰਾਮ ਕਹੈ ਬਲੁ ਸੋ ਨ੍ਰਿਪ ਗਾਜਿਯੋ ॥
मारि चमूं सु बिदार दई कबि राम कहै बलु सो न्रिप गाजियो ॥

सेनायाः चतुर्विभागान् हत्वा कविः रामः कथयति यत् राजा बलेन गर्जितुं आरब्धवान्

ਸੋ ਸੁਨਿ ਬੀਰ ਡਰੇ ਸਬਹੀ ਧੁਨਿ ਕਉ ਸੁਨ ਕੈ ਘਨ ਸਾਵਨ ਲਾਜਿਯੋ ॥
सो सुनि बीर डरे सबही धुनि कउ सुन कै घन सावन लाजियो ॥

गर्जन्तं श्रुत्वा मेघाः लज्जा भयभीताः

ਛਾਜਤ ਯੌ ਅਰਿ ਕੇ ਗਨ ਮੈ ਮ੍ਰਿਗ ਕੇ ਬਨ ਮੈ ਮਨੋ ਸਿੰਘ ਬਿਰਾਜਿਯੋ ॥੧੧੪੮॥
छाजत यौ अरि के गन मै म्रिग के बन मै मनो सिंघ बिराजियो ॥११४८॥

शत्रुषु मृगसिंह इव भव्यं दृश्यते स्म।1148।

ਬਹੁਰ ਕਰਵਾਰ ਸੰਭਾਰਿ ਬਿਦਾਰਿ ਦਈ ਧੁਜਨੀ ਨ੍ਰਿਪ ਕੋਟਿ ਮਰੇ ॥
बहुर करवार संभारि बिदारि दई धुजनी न्रिप कोटि मरे ॥

प्रहारं पुनः प्रहृत्य बलानि हतान् बहूनि नृपाः

ਅਸਵਾਰ ਹਜਾਰ ਪਚਾਸ ਹਨੇ ਰਥ ਕਾਟਿ ਰਥੀ ਬਿਰਥੀ ਸੁ ਕਰੇ ॥
असवार हजार पचास हने रथ काटि रथी बिरथी सु करे ॥

पञ्चाशत् सैनिकाः सहस्राणि हतान् सूतानां रथविहीनाः च्छिन्नाः च

ਕਹੂੰ ਬਾਜ ਗਿਰੈ ਕਹੂੰ ਤਾਜ ਜਰੇ ਗਜਰਾਰ ਘਿਰੇ ਕਹੂੰ ਰਾਜ ਪਰੇ ॥
कहूं बाज गिरै कहूं ताज जरे गजरार घिरे कहूं राज परे ॥

क्वचित् अश्वाः क्वचित् गजाः क्वचित् च नृपाः पतिताः

ਥਿਰੁ ਨਾਹਿ ਰਹੈ ਨ੍ਰਿਪ ਕੋ ਰਥ ਭੂਮਿ ਮਨੋ ਨਟੂਆ ਬਹੁ ਨ੍ਰਿਤ ਕਰੇ ॥੧੧੪੯॥
थिरु नाहि रहै न्रिप को रथ भूमि मनो नटूआ बहु न्रित करे ॥११४९॥

अनागसिंहस्य राज्ञः रथः रणक्षेत्रे न स्थिरः, नृत्यनट इव धावति।1149।

ਏਕ ਅਜਾਇਬ ਖਾ ਹਰਿ ਕੋ ਭਟ ਤਾ ਸੰਗ ਸੋ ਨ੍ਰਿਪ ਆਨ ਅਰਿਯੋ ਹੈ ॥
एक अजाइब खा हरि को भट ता संग सो न्रिप आन अरियो है ॥

तत्र कृष्णस्य शूरः योद्धा अमाजखानः आसीत्, राजा आगत्य तेन सह स्थितवान्।