कृष्णस्य नाम यादवसेनायां प्रशंसितम्,
परन्तु अनगसिंहः स्वस्य अश्वस्य धावनं कृत्वा यादवसेनाराजस्य पुरतः आगतः
अयं राजा क्षणमात्रेण सर्वान् सेनायोधान् नाशयत्, शिराः पतितुं प्रवृत्ताः भूमौ आकाशात् पतन्तः तारकाः इव।११४४।
अतिक्रुद्धो भूत्वा यादवसेनायाम् |
परे पार्श्वे कृष्णोऽपि स्वसैन्येन चरति स्म, येन शत्रुचित्तस्य क्रोधः वर्धितः
राजा अनगसिंहः स्वस्य अग्निबाणं निपातितवान्, येन सैनिकाः अग्नौ तृणवत् दहन्ति स्म
छिन्नानां योद्धानां अङ्गानि यज्ञवेद्यां ज्वलन्ति तृणानि इव।1145।
कर्णपर्यन्तं धनुः आकृष्य योद्धान् लक्ष्यं कृत्वा बाणान् विदारयन्ति ।
कर्णपर्यन्तं धनुषः आकृष्य योद्धाः बाणान् विसृजन्ति, यः बाणः एतैः बाणैः सह मध्यमार्गे संघातं करोति, सः छित्त्वा अधः क्षिप्यते
खड्गैः ('लोहगजैः') परशुभिः च कृष्णस्य शरीरं प्रहरन्ति।
खड्गधारिणः शत्रवः कृष्णस्य शरीरे प्रहारं प्रहरन्ति, परन्तु श्रान्ताः सन्तः कृष्णस्य प्रहारं बाधितुं न शक्तवन्तः।1146।
कृष्णं ये योद्धा आक्रमितवन्तः, ते तेन खण्डाः कृताः
धनुर्बाणं खड्गगदां कृत्वा सूतानां रथविहीनं कृतवान्
क्षतिग्रस्ताः बहवः योद्धाः युद्धक्षेत्रात् दूरं गन्तुं आरब्धाः सन्ति
अन्ये च बहवः क्षेत्रे वीरयुद्धं कुर्वन्तः मृताः योद्धाः शयिताः मृताः सर्पराजाः इव दृश्यन्ते, गरुडः पक्षिराजेन हताः।1147।
खड्गं हस्ते गृहीत्वा स योद्धा यादवान् युद्धे नियोजयत् |
सेनायाः चतुर्विभागान् हत्वा कविः रामः कथयति यत् राजा बलेन गर्जितुं आरब्धवान्
गर्जन्तं श्रुत्वा मेघाः लज्जा भयभीताः
शत्रुषु मृगसिंह इव भव्यं दृश्यते स्म।1148।
प्रहारं पुनः प्रहृत्य बलानि हतान् बहूनि नृपाः
पञ्चाशत् सैनिकाः सहस्राणि हतान् सूतानां रथविहीनाः च्छिन्नाः च
क्वचित् अश्वाः क्वचित् गजाः क्वचित् च नृपाः पतिताः
अनागसिंहस्य राज्ञः रथः रणक्षेत्रे न स्थिरः, नृत्यनट इव धावति।1149।
तत्र कृष्णस्य शूरः योद्धा अमाजखानः आसीत्, राजा आगत्य तेन सह स्थितवान्।