मूढः यः स्थितिं न जानाति। ४९.
इत्युक्त्वा सर्वे पठनाः धावन्तः आगताः
ते च समूहेषु अराजकताभिः शरीरैः (पूरिताः) आगताः।
यत्र शम्सदीन् लचमनेन हतः, .
तस्मिन् स्थाने सर्वा सैन्यं समागतम् । ५०.
लोदी, सुर (पाठानां जाति) नियाजी
ते सुयोद्धान् स्वैः सह नीतवन्तः।
(एतेषां अतिरिक्तं) दाओजै ('दौडजै' पठानानां शाखा) रुहेले, २.
अफिरीदि (पाठान्) अपि (तेषां) अश्वान् नृत्यन्ति स्म । ५१.
द्वयम् : १.
बावन खेल पठानाः (द्वावपञ्चाशत् कुलपाथाः) सर्वे तत्र पतिताः।
(ते) नानापटैः अलङ्कृताः, ये गणयितुं न शक्यन्ते। ५२.
चतुर्विंशतिः : १.
अश्ववाहकाः द्वारे न तिष्ठन्ति स्म ।
योद्धा यत्र अश्वाः नृत्यन्ति स्म।
तत्र बाणानां तूफानम् आगतं, .
(यस्मात्) प्रसारितहस्तेऽपि न पश्यति स्म । ५३.
एवं नगरे कोलाहलः अभवत् । (प्रकटितुं आरभते) २.
उल्टावस्था इव सूर्यः ।
यथा वा समुद्रः जलं प्रफुल्लयति (ज्वारमागत इत्यर्थः) ।
यथा वा मत्स्याः प्लवन्ति म्रियन्ते च। ५४.
यथा नदीप्रवाहे नौका
भ्रमति, न च रक्षकः।
तथैव नगरस्य स्थितिः अभवत् ।
(एवं दृश्यते स्म) शची इव इन्द्रं विना अभवत्। ५५.
द्वयम् : १.
अस्मात् पार्श्वात् छत्रयः सर्वे आरुह्य ततो पठनाः ।
हे सन्ताः ! सर्वहृदयेन शृणुत, मार्गः (सर्वः कोलाहलपूर्णः मत्तः) समाप्तः। ५६.
भुजंग प्रयात श्लोकः १.
यदा पठानानां सेना धनुर्बाणैः सह आगता |
अतः इतः सर्वे छत्री योद्धाः क्रोधेन उपरि आगताः।
एतादृशाः गुरुबाणाः उभयतः गतवन्तः
यद् शरीरे अटति, (ततः) न निष्कासयितुं शक्यते। ५७.
तदा लचमनकुमारः क्रुद्धः अभवत्
मुखी ('बनि') शस्त्रैः पठानान् हत्वा |
क्वचित् वीरा मृताः शयिताः आसन् युद्धक्षेत्रे |
यथा इन्द्रस्य ध्वजाः छिन्नन्ति। ५८.
(युद्धक्षेत्रे शयानाः एवम् दृश्यन्ते स्म) मलङ्गः भङ्गं पिबन् शयितः इव।
अनेकानां गजानां शिरः कुत्रचित् पतितम् आसीत् ।
कुत्रचित् हताः उष्ट्राः रणक्षेत्रे परिचिताः दृश्यन्ते स्म ।
कुत्रचित् युद्धक्षेत्रे नग्नाः खड्गाः खड्गाः च लहरन्ति स्म । ५९.
क्वचित् बाणैः छिन्नाः (वीराः) एवम् भूमौ शयिताः आसन्
यथा कृषकेण वपनार्थं इक्षुः (गुच्छाः) लब्धाः।
क्वचित् उदरे दंशः एवं विराजमानः आसीत् ।
जाले गृहीतः मत्स्यः रमते इव । ६०.
कुत्रचित् युद्धे विदीर्णोदराः अश्वाः शयिताः |
कुत्रचित् वन्यगजाः अश्वाः च श्रान्ताः सवाराः ।
कुत्रचित् शिवः ('चन्द्रमाली') शिरःमालाम् अर्पयति स्म ।