श्री दसम् ग्रन्थः

पुटः - 1242


ਜਹ ਮੂਰਖ ਨਹਿ ਸੂਝਤ ਚਾਲਾ ॥੪੯॥
जह मूरख नहि सूझत चाला ॥४९॥

मूढः यः स्थितिं न जानाति। ४९.

ਇਹ ਬਿਧਿ ਭਾਖਿ ਖਾਨ ਸਭ ਧਾਏ ॥
इह बिधि भाखि खान सभ धाए ॥

इत्युक्त्वा सर्वे पठनाः धावन्तः आगताः

ਬਾਧੇ ਚੁੰਗ ਚੌਪ ਤਨ ਆਏ ॥
बाधे चुंग चौप तन आए ॥

ते च समूहेषु अराजकताभिः शरीरैः (पूरिताः) आगताः।

ਸਮਸਦੀਨ ਲਛਿਮਨ ਜਹ ਘਾਯੋ ॥
समसदीन लछिमन जह घायो ॥

यत्र शम्सदीन् लचमनेन हतः, .

ਤਿਹ ਠਾ ਸਕਲ ਸੈਨ ਮਿਲਿ ਆਯੋ ॥੫੦॥
तिह ठा सकल सैन मिलि आयो ॥५०॥

तस्मिन् स्थाने सर्वा सैन्यं समागतम् । ५०.

ਲੋਦੀ ਸੂਰ ਨਯਾਜੀ ਚਲੇ ॥
लोदी सूर नयाजी चले ॥

लोदी, सुर (पाठानां जाति) नियाजी

ਲੀਨੇ ਸੰਗ ਸੂਰਮਾ ਭਲੇ ॥
लीने संग सूरमा भले ॥

ते सुयोद्धान् स्वैः सह नीतवन्तः।

ਦਾਓਜਈ ਰੁਹੇਲੇ ਆਏ ॥
दाओजई रुहेले आए ॥

(एतेषां अतिरिक्तं) दाओजै ('दौडजै' पठानानां शाखा) रुहेले, २.

ਆਫਰੀਦਿਯਨ ਤੁਰੈ ਨਚਾਏ ॥੫੧॥
आफरीदियन तुरै नचाए ॥५१॥

अफिरीदि (पाठान्) अपि (तेषां) अश्वान् नृत्यन्ति स्म । ५१.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਬਾਵਨ ਖੇਲ ਪਠਾਨ ਤਹ ਸਭੈ ਪਰੇ ਅਰਿਰਾਇ ॥
बावन खेल पठान तह सभै परे अरिराइ ॥

बावन खेल पठानाः (द्वावपञ्चाशत् कुलपाथाः) सर्वे तत्र पतिताः।

ਭਾਤਿ ਭਾਤਿ ਬਾਨਾ ਬਧੇ ਗਨਨਾ ਗਨੀ ਨ ਜਾਇ ॥੫੨॥
भाति भाति बाना बधे गनना गनी न जाइ ॥५२॥

(ते) नानापटैः अलङ्कृताः, ये गणयितुं न शक्यन्ते। ५२.

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਪਖਰਿਯਾਰੇ ਦ੍ਵਾਰਨ ਨਹਿ ਮਾਵੈ ॥
पखरियारे द्वारन नहि मावै ॥

अश्ववाहकाः द्वारे न तिष्ठन्ति स्म ।

ਜਹਾ ਤਹਾ ਭਟ ਤੁਰੰਗ ਨਚਾਵੈ ॥
जहा तहा भट तुरंग नचावै ॥

योद्धा यत्र अश्वाः नृत्यन्ति स्म।

ਬਾਨਨ ਕੀ ਆਂਧੀ ਤਹ ਆਈ ॥
बानन की आंधी तह आई ॥

तत्र बाणानां तूफानम् आगतं, .

ਹਾਥ ਪਸਾਰਾ ਲਖਾ ਨ ਜਾਈ ॥੫੩॥
हाथ पसारा लखा न जाई ॥५३॥

(यस्मात्) प्रसारितहस्तेऽपि न पश्यति स्म । ५३.

ਇਹ ਬਿਧਿ ਸੋਰ ਨਗਰ ਮੈ ਪਯੋ ॥
इह बिधि सोर नगर मै पयो ॥

एवं नगरे कोलाहलः अभवत् । (प्रकटितुं आरभते) २.

ਜਨੁ ਰਵਿ ਉਲਟਿ ਪਲਟ ਹ੍ਵੈ ਗਯੋ ॥
जनु रवि उलटि पलट ह्वै गयो ॥

उल्टावस्था इव सूर्यः ।

ਜੈਸੇ ਜਲਧਿ ਬਾਰਿ ਪਰਹਰੈ ॥
जैसे जलधि बारि परहरै ॥

यथा वा समुद्रः जलं प्रफुल्लयति (ज्वारमागत इत्यर्थः) ।

ਉਛਰਿ ਉਛਰਿ ਮਛਰੀ ਜ੍ਯੋਂ ਮਰੈ ॥੫੪॥
उछरि उछरि मछरी ज्यों मरै ॥५४॥

यथा वा मत्स्याः प्लवन्ति म्रियन्ते च। ५४.

ਜਿਹ ਬਿਧਿ ਨਾਵ ਨਦੀ ਕੀ ਧਾਰਾ ॥
जिह बिधि नाव नदी की धारा ॥

यथा नदीप्रवाहे नौका

ਬਹੀ ਜਾਤ ਕੋਊ ਨਹਿ ਰਖਵਾਰਾ ॥
बही जात कोऊ नहि रखवारा ॥

भ्रमति, न च रक्षकः।

ਤੈਸੀ ਦਸਾ ਨਗਰ ਕੀ ਭਈ ॥
तैसी दसा नगर की भई ॥

तथैव नगरस्य स्थितिः अभवत् ।

ਜਨੁ ਬਿਨੁ ਸਕ੍ਰ ਸਚੀ ਹ੍ਵੈ ਗਈ ॥੫੫॥
जनु बिनु सक्र सची ह्वै गई ॥५५॥

(एवं दृश्यते स्म) शची इव इन्द्रं विना अभवत्। ५५.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹਿ ਦਿਸਿ ਸਭ ਛਤ੍ਰੀ ਚੜੇ ਉਹਿ ਦਿਸਿ ਚੜੇ ਪਠਾਨ ॥
इहि दिसि सभ छत्री चड़े उहि दिसि चड़े पठान ॥

अस्मात् पार्श्वात् छत्रयः सर्वे आरुह्य ततो पठनाः ।

ਸੁਨਹੁ ਸੰਤ ਚਿਤ ਦੈ ਸਭੈ ਜਿਹ ਬਿਧਿ ਭਯੋ ਨਿਦਾਨ ॥੫੬॥
सुनहु संत चित दै सभै जिह बिधि भयो निदान ॥५६॥

हे सन्ताः ! सर्वहृदयेन शृणुत, मार्गः (सर्वः कोलाहलपूर्णः मत्तः) समाप्तः। ५६.

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात श्लोकः १.

ਜਬੈ ਜੋਰਿ ਬਾਨਾ ਅਨੀ ਖਾਨ ਆਏ ॥
जबै जोरि बाना अनी खान आए ॥

यदा पठानानां सेना धनुर्बाणैः सह आगता |

ਇਤੈ ਛੋਭਿ ਛਤ੍ਰੀ ਸਭੈ ਬੀਰ ਧਾਏ ॥
इतै छोभि छत्री सभै बीर धाए ॥

अतः इतः सर्वे छत्री योद्धाः क्रोधेन उपरि आगताः।

ਚਲੇ ਬਾਨ ਐਸੇ ਦੁਹੂੰ ਓਰ ਭਾਰੇ ॥
चले बान ऐसे दुहूं ओर भारे ॥

एतादृशाः गुरुबाणाः उभयतः गतवन्तः

ਲਗੈ ਅੰਗ ਜਾ ਕੇ ਨ ਜਾਹੀ ਨਿਕਾਰੇ ॥੫੭॥
लगै अंग जा के न जाही निकारे ॥५७॥

यद् शरीरे अटति, (ततः) न निष्कासयितुं शक्यते। ५७.

ਤਬੈ ਲਛਿਮਨ ਕੁਮਾਰ ਜੂ ਕੋਪ ਕੈ ਕੈ ॥
तबै लछिमन कुमार जू कोप कै कै ॥

तदा लचमनकुमारः क्रुद्धः अभवत्

ਹਨੇ ਖਾਨ ਬਾਨੀ ਸਭੈ ਸਸਤ੍ਰ ਲੈ ਕੈ ॥
हने खान बानी सभै ससत्र लै कै ॥

मुखी ('बनि') शस्त्रैः पठानान् हत्वा |

ਕਿਤੇ ਖੇਤ ਮਾਰੇ ਪਰੇ ਬੀਰ ਐਸੇ ॥
किते खेत मारे परे बीर ऐसे ॥

क्वचित् वीरा मृताः शयिताः आसन् युद्धक्षेत्रे |

ਬਿਰਾਜੈ ਕਟੇ ਇੰਦ੍ਰ ਕੇ ਕੇਤੁ ਜੈਸੇ ॥੫੮॥
बिराजै कटे इंद्र के केतु जैसे ॥५८॥

यथा इन्द्रस्य ध्वजाः छिन्नन्ति। ५८.

ਪੀਏ ਜਾਨੁ ਭੰਗੈ ਮਲੰਗੈ ਪਰੇ ਹੈ ॥
पीए जानु भंगै मलंगै परे है ॥

(युद्धक्षेत्रे शयानाः एवम् दृश्यन्ते स्म) मलङ्गः भङ्गं पिबन् शयितः इव।

ਕਹੂੰ ਕੋਟਿ ਸੌਡੀਨ ਸੀਸੈ ਝਰੇ ਹੈ ॥
कहूं कोटि सौडीन सीसै झरे है ॥

अनेकानां गजानां शिरः कुत्रचित् पतितम् आसीत् ।

ਕਹੂੰ ਉਸਟ ਮਾਰੇ ਸੁ ਲੈ ਭੂਮਿ ਤੋਪੈ ॥
कहूं उसट मारे सु लै भूमि तोपै ॥

कुत्रचित् हताः उष्ट्राः रणक्षेत्रे परिचिताः दृश्यन्ते स्म ।

ਕਹੂੰ ਖੇਤ ਖਾਡੇ ਲਸੈ ਨਗਨ ਧੋਪੈ ॥੫੯॥
कहूं खेत खाडे लसै नगन धोपै ॥५९॥

कुत्रचित् युद्धक्षेत्रे नग्नाः खड्गाः खड्गाः च लहरन्ति स्म । ५९.

ਕਹੂੰ ਬਾਨ ਕਾਟੇ ਪਰੇ ਭੂਮਿ ਐਸੇ ॥
कहूं बान काटे परे भूमि ऐसे ॥

क्वचित् बाणैः छिन्नाः (वीराः) एवम् भूमौ शयिताः आसन्

ਬੁਯੋ ਕੋ ਕ੍ਰਿਸਾਨੈ ਕਢੇ ਈਖ ਜੈਸੇ ॥
बुयो को क्रिसानै कढे ईख जैसे ॥

यथा कृषकेण वपनार्थं इक्षुः (गुच्छाः) लब्धाः।

ਕਹੂੰ ਲਹਿਲਹੈ ਪੇਟ ਮੈ ਯੌ ਕਟਾਰੀ ॥
कहूं लहिलहै पेट मै यौ कटारी ॥

क्वचित् उदरे दंशः एवं विराजमानः आसीत् ।

ਮਨੋ ਮਛ ਸੋਹੈ ਬਧੇ ਬੀਚ ਜਾਰੀ ॥੬੦॥
मनो मछ सोहै बधे बीच जारी ॥६०॥

जाले गृहीतः मत्स्यः रमते इव । ६०.

ਕਿਤੈ ਪੇਟ ਪਾਟੇ ਪਰੇ ਖੇਤ ਬਾਜੀ ॥
कितै पेट पाटे परे खेत बाजी ॥

कुत्रचित् युद्धे विदीर्णोदराः अश्वाः शयिताः |

ਕਹੂੰ ਮਤ ਦੰਤੀ ਫਿਰੈ ਛੂਛ ਤਾਜੀ ॥
कहूं मत दंती फिरै छूछ ताजी ॥

कुत्रचित् वन्यगजाः अश्वाः च श्रान्ताः सवाराः ।

ਕਹੂੰ ਮੂੰਡ ਮਾਲੀ ਪੁਐ ਮੁੰਡ ਮਾਲਾ ॥
कहूं मूंड माली पुऐ मुंड माला ॥

कुत्रचित् शिवः ('चन्द्रमाली') शिरःमालाम् अर्पयति स्म ।