श्री दसम् ग्रन्थः

पुटः - 484


ਤਾਹੀ ਸਮੈ ਚਪਲੰਗ ਤੁਰੰਗਨਿ ਆਪਨੀ ਚਾਲ ਕੋ ਰੂਪ ਦਿਖਾਯੋ ॥੧੮੬੪॥
ताही समै चपलंग तुरंगनि आपनी चाल को रूप दिखायो ॥१८६४॥

सः रथपीठात् पतितुं प्रवृत्तः आसीत्, तदा वेगवन्तः अश्वाः स्ववेगं प्रदर्श्य पलायिताः।१८६४।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਭੁਜਾ ਪਕਰ ਕੇ ਸਾਰਥੀ ਰਥਿ ਤਬ ਡਾਰਿਯੋ ਧੀਰ ॥
भुजा पकर के सारथी रथि तब डारियो धीर ॥

धीरज्वान् (श्रीकृष्ण) सूतस्य बाहुं गृहीत्वा रथे शयनं कृतवान्।

ਸ੍ਯੰਦਨ ਹਾਕਤ ਆਪੁ ਹੀ ਚਲਿਯੋ ਲਰਤ ਬਲਬੀਰ ॥੧੮੬੫॥
स्यंदन हाकत आपु ही चलियो लरत बलबीर ॥१८६५॥

सूतस्य बाहुं गृहीत्वा रथं नियन्त्र्य कृष्णः स्वयं युद्धं कुर्वन् तं वाहयति स्म।१८६५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਾਰਥੀ ਸ੍ਯੰਦਨ ਪੈ ਨ ਲਖਿਯੋ ਬਲਿਦੇਵ ਕਹਿਓ ਰਿਸਿ ਤਾਹਿ ਸੁਨੈ ਕੈ ॥
सारथी स्यंदन पै न लखियो बलिदेव कहिओ रिसि ताहि सुनै कै ॥

रथस्थं सूतं न दृष्ट्वा बलरामः क्रुद्धः सन् तं जरासन्धं राजानम् अवदत्।

ਜਿਉ ਦਲ ਤੋਰ ਜਿਤਿਯੋ ਸਬ ਹੀ ਤੈਸੋ ਤੋ ਜਿਤ ਹੈ ਜਸ ਡੰਕ ਬਜੈ ਕੈ ॥
जिउ दल तोर जितियो सब ही तैसो तो जित है जस डंक बजै कै ॥

यदा बलरामः कृष्णरथस्थं सारथिं न दृष्टवान् तदा सः क्रोधेन उक्तवान् – हे राजन्! यथा मया तव सेनाजिता, तथैव त्वां जित्वा विजयमन्दिरं ताडयिष्यामि

ਮੂਢ ਭਿਰੇ ਪਤਿ ਚਉਦਹ ਲੋਕ ਕੇ ਸੰਗ ਸੁ ਆਪ ਕਉ ਭੂਪ ਕਹੈ ਕੈ ॥
मूढ भिरे पति चउदह लोक के संग सु आप कउ भूप कहै कै ॥

चतुर्दशजनेश्वरेण सह मूढः राजानं कथयति ।

ਕੀਟ ਪਤੰਗ ਸੁ ਬਾਜਨ ਸੰਗਿ ਉਡਿਯੋ ਕਛੁ ਚਾਹਤ ਪੰਖ ਲਗੈ ਕੈ ॥੧੮੬੬॥
कीट पतंग सु बाजन संगि उडियो कछु चाहत पंख लगै कै ॥१८६६॥

“हे मूर्ख ! राजा इति आह्वयन् चतुर्दशलोकेश्वरेण सह युध्यसि तथा च लघुकृमिकीटाः इव दृश्यन्ते, पक्षं प्राप्य आकाशे उड्डीयमानस्य बाजस्य स्पर्धां कर्तुं प्रयतन्ते।१८६६।

ਛਾਡਤ ਹੈ ਅਜਹੁੰ ਤੁਹਿ ਕਉ ਪਤਿ ਚਉਦਹ ਲੋਕਨ ਕੇ ਸੰਗ ਨ ਲਰੁ ॥
छाडत है अजहुं तुहि कउ पति चउदह लोकन के संग न लरु ॥

“अद्य त्वां त्यक्त्वा मा युध्यस्व चतुर्दशलोकेश्वरेण सह

ਗ੍ਯਾਨ ਕੀ ਬਾਤ ਧਰੋ ਮਨ ਮੈ ਸੁ ਅਗ੍ਯਾਨ ਕੀ ਚਿਤ ਤੇ ਬਾਤ ਬਿਦਾ ਕਰੁ ॥
ग्यान की बात धरो मन मै सु अग्यान की चित ते बात बिदा करु ॥

ज्ञानी वचनं स्वीकृत्य अविद्यां परित्यजतु

ਰਛਕ ਹੈ ਸਭ ਕੋ ਬ੍ਰਿਜਨਾਥ ਕਹੈ ਕਬਿ ਸ੍ਯਾਮ ਇਹੈ ਜੀਅ ਮੈ ਧਰੁ ॥
रछक है सभ को ब्रिजनाथ कहै कबि स्याम इहै जीअ मै धरु ॥

“कृष्णः सर्वेषां रक्षकः इति विश्वासं कुरुत

ਤ੍ਯਾਗ ਕੈ ਆਹਵ ਸਸਤ੍ਰ ਸਬੈ ਸੁ ਅਬੈ ਘਨਿ ਸ੍ਯਾਮ ਕੇ ਪਾਇਨ ਪੈ ਪਰੁ ॥੧੮੬੭॥
त्याग कै आहव ससत्र सबै सु अबै घनि स्याम के पाइन पै परु ॥१८६७॥

तस्मात् शस्त्राणि त्यक्त्वा तस्य पादयोः क्षणात्पतव्यम्” इति १८६७ ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬੈ ਹਲਾਯੁਧ ਐਸੇ ਕਹਿਯੋ ॥
जबै हलायुध ऐसे कहियो ॥

यदा बुलाराम एवं उक्तवान्

ਕ੍ਰੋਧ ਡੀਠ ਰਾਜਾ ਤਨ ਚਹਿਯੋ ॥
क्रोध डीठ राजा तन चहियो ॥

(तथा) राजा क्रुद्धदृष्ट्या (तस्य) शरीरं अवलोकयति स्म।

ਕਹਿਯੋ ਨ੍ਰਿਪਤਿ ਸਬ ਕੋ ਸੰਘਰ ਹੋਂ ॥
कहियो न्रिपति सब को संघर हों ॥

राजा उक्तवान् (अधुना एव) सर्वान् मारयतु,

ਛਤ੍ਰੀ ਹੋਇ ਗ੍ਵਾਰ ਤੇ ਟਰ ਹੋਂ ॥੧੮੬੮॥
छत्री होइ ग्वार ते टर हों ॥१८६८॥

बलरामः इदम् उक्तवान् तदा राजा क्रुद्धः अभवत्, “अहं सर्वान् हनिष्यामि क्षत्रियत्वेन च क्षीराणां न भयं करिष्यामि” इति १८६८ ।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਭਾਖਬੋ ਇਉ ਨ੍ਰਿਪ ਕੋ ਸੁਨ ਕੈ ਜਦੁਬੀਰ ਸਬੈ ਅਤਿ ਕੋਪ ਭਰੇ ਹੈ ॥
भाखबो इउ न्रिप को सुन कै जदुबीर सबै अति कोप भरे है ॥

राज्ञः तादृशं वचनं श्रुत्वा सर्वे यादवयोधाः महाक्रोधाः |

ਧਾਇ ਪਰੇ ਤਜਿ ਸੰਕ ਨਿਸੰਕ ਚਿਤੈ ਅਰਿ ਕਉ ਚਿਤੁ ਮੈ ਨ ਡਰੇ ਹੈ ॥
धाइ परे तजि संक निसंक चितै अरि कउ चितु मै न डरे है ॥

इति राज्ञः वचनं श्रुत्वा कृष्णः कोपपूर्णः सन् अविचलितः पतितः

ਭੂਪ ਅਯੋਧਨ ਮੈ ਧਨੁ ਲੈ ਤਿਹ ਸੀਸ ਕਟੇ ਗਿਰ ਭੂਮਿ ਪਰੇ ਹੈ ॥
भूप अयोधन मै धनु लै तिह सीस कटे गिर भूमि परे है ॥

राजा च (जरासन्धः) रणक्षेत्रे धनुः बाणं च गृहीत्वा भूमौ पतितानां शिरः छिनत्ति स्म ।

ਮਾਨਹੁ ਪਉਨ ਪ੍ਰਚੰਡ ਬਹੈ ਛੁਟਿ ਬੇਲਨ ਤੇ ਗਿਰਿ ਫੂਲ ਝਰੇ ਹੈ ॥੧੮੬੯॥
मानहु पउन प्रचंड बहै छुटि बेलन ते गिरि फूल झरे है ॥१८६९॥

राजा धनुः हस्ते गृहीत्वा सैनिकान् छित्त्वा पृथिव्यां पतितवन्तः यथा प्रचण्डवायुप्रवाहेन बेलवृक्षस्य फलं पतितम्।१८६९।

ਸੈਨ ਸੰਘਾਰਤ ਭੂਪ ਫਿਰੈ ਭਟ ਆਨਿ ਕਉ ਆਖ ਤਰੈ ਨਹੀ ਆਨੇ ॥
सैन संघारत भूप फिरै भट आनि कउ आख तरै नही आने ॥

सेनाविनाशयन् राजा किमपि महत्त्वपूर्णं न मन्यते स्म

ਬਾਜ ਘਨੇ ਗਜ ਰਾਜਨ ਕੇ ਸਿਰ ਪਾਇਨ ਲਉ ਸੰਗਿ ਸ੍ਰਉਨ ਕੇ ਸਾਨੇ ॥
बाज घने गज राजन के सिर पाइन लउ संगि स्रउन के साने ॥

नृपस्याश्वाः शिरसा पादपर्यन्तं रक्तेन संतृप्ताः

ਅਉਰ ਰਥੀਨ ਕਰੇ ਬਿਰਥੀ ਬਹੁ ਭਾਤਿ ਹਨੇ ਜੇਊ ਬਾਧਤ ਬਾਨੇ ॥
अउर रथीन करे बिरथी बहु भाति हने जेऊ बाधत बाने ॥

तेन बहूनि रथवाहकान् रथान्वर्जितम् |

ਸੂਰਨ ਕੇ ਪ੍ਰਤਿਅੰਗ ਗਿਰੇ ਮਾਨੋ ਬੀਜ ਬੁਯੋ ਛਿਤ ਮਾਹਿ ਕ੍ਰਿਸਾਨੇ ॥੧੮੭੦॥
सूरन के प्रतिअंग गिरे मानो बीज बुयो छित माहि क्रिसाने ॥१८७०॥

योद्धानां अङ्गानि कृषकविकीर्णं बीजमिव पृथिव्यां विकीर्णानि शयितानि सन्ति।१८७०।

ਇਹ ਭਾਤਿ ਬਿਰੁਧ ਨਿਹਾਰ ਭਯੋ ਮੁਸਲੀਧਰ ਸ੍ਯਾਮ ਸੋ ਤੇਜ ਤਏ ਹੈ ॥
इह भाति बिरुध निहार भयो मुसलीधर स्याम सो तेज तए है ॥

एतादृशं विरोधं (स्थितिं) दृष्ट्वा बलरामः श्रीकृष्णे क्रुद्धः अभवत्।

ਭਾਖਿ ਦੋਊ ਨਿਜ ਸੂਤਨ ਕੋ ਰਿਪੁ ਸਾਮੁਹੇ ਜੁਧ ਕੇ ਕਾਜ ਗਏ ਹੈ ॥
भाखि दोऊ निज सूतन को रिपु सामुहे जुध के काज गए है ॥

एवं परस्परं दृष्ट्वा कृष्णबलरामौ क्रोधवह्निना अत्यन्तं पूर्णौ भूत्वा युद्धाय शत्रुणाम् पुरतः आगत्य स्वसारथिभ्यः प्रगन्तुं प्रार्थयन्तौ

ਆਯੁਧ ਲੈ ਸੁ ਹਠੀ ਕਵਚੀ ਰਿਸ ਕੈ ਸੰਗਿ ਪਾਵਕ ਬੇਖ ਭਏ ਹੈ ॥
आयुध लै सु हठी कवची रिस कै संगि पावक बेख भए है ॥

शस्त्रधारिणः कवचवस्त्रधारिणः, अपि च महता क्रोधेन एते वीराः अग्निवत् दृश्यन्ते स्म

ਸ੍ਯਾਮ ਭਨੈ ਇਮ ਧਾਵਤ ਭੇ ਮਾਨਹੁ ਕੇਹਰਿ ਦੁਇ ਮ੍ਰਿਗ ਹੇਰਿ ਧਏ ਹੈ ॥੧੮੭੧॥
स्याम भनै इम धावत भे मानहु केहरि दुइ म्रिग हेरि धए है ॥१८७१॥

ताभ्यां च वीरौ दृष्ट्वा सिंहद्वयं मृगान् वने पलायते इति भासते स्म।१८७१।

ਧਨੁ ਸਾਇਕ ਲੈ ਰਿਸਿ ਭੂਪਤਿ ਕੇ ਤਨ ਘਾਇ ਕਰੇ ਬ੍ਰਿਜਰਾਜ ਤਬੈ ॥
धनु साइक लै रिसि भूपति के तन घाइ करे ब्रिजराज तबै ॥

तस्मिन् एव काले कृष्णः धनुर्बाणहस्तेषु गृहीत्वा राज्ञः प्रहारं कृतवान्

ਪੁਨਿ ਚਾਰੋ ਈ ਬਾਨਨ ਸੋ ਹਯ ਚਾਰੋ ਈ ਰਾਮ ਭਨੈ ਹਨਿ ਦੀਨੇ ਸਬੈ ॥
पुनि चारो ई बानन सो हय चारो ई राम भनै हनि दीने सबै ॥

अथ चतुर्भिः बाणैः राज्ञः चतुर्णां हयान्

ਤਿਲ ਕੋਟਿਕ ਸ੍ਯੰਦਨ ਕਾਟਿ ਕੀਯੋ ਧਨੁ ਕਾਟਿ ਦੀਯੋ ਕਰਿ ਕੋਪ ਜਬੈ ॥
तिल कोटिक स्यंदन काटि कीयो धनु काटि दीयो करि कोप जबै ॥

राज्ञः धनुषं छिनत्त्वा रथं च महाक्रोधः

ਨ੍ਰਿਪ ਪਿਆਦੋ ਗਦਾ ਗਹਿ ਸਉਹੇ ਗਯੋ ਅਤਿ ਜੁਧੁ ਭਯੋ ਕਹਿਹੌ ਸੁ ਅਬੈ ॥੧੮੭੨॥
न्रिप पिआदो गदा गहि सउहे गयो अति जुधु भयो कहिहौ सु अबै ॥१८७२॥

तदनन्तरं राजा गदाना एवं प्रकारेण अग्रे गच्छति, यत् इदानीं वर्णयामि।1872।

ਪਾਇਨ ਧਾਇ ਕੈ ਭੂਪ ਬਲੀ ਸੁ ਗਦਾ ਕਹੁ ਘਾਇ ਹਲੀ ਪ੍ਰਤ ਝਾਰਿਯੋ ॥
पाइन धाइ कै भूप बली सु गदा कहु घाइ हली प्रत झारियो ॥

स बलवान् राजा पदातिभिः गदां क्षिप्य बलरामं प्रति तं मारितवान्।

ਕੋਪ ਹੁਤੋ ਸੁ ਜਿਤੋ ਤਿਹ ਮੈ ਸਬ ਸੂਰਨ ਕੋ ਸੁ ਪ੍ਰਤਛ ਦਿਖਾਰਿਯੋ ॥
कोप हुतो सु जितो तिह मै सब सूरन को सु प्रतछ दिखारियो ॥

राजा पदातिगतः बलरामस्य उपरि गदाना प्रहारं कृतवान्, तस्य सर्वः क्रोधः योद्धानां कृते स्पष्टः अभवत्

ਕੂਦਿ ਹਲੀ ਭੁਇੰ ਠਾਢੋ ਭਯੋ ਜਸੁ ਤਾ ਛਬਿ ਕੋ ਕਬਿ ਸ੍ਯਾਮ ਉਚਾਰਿਯੋ ॥
कूदि हली भुइं ठाढो भयो जसु ता छबि को कबि स्याम उचारियो ॥

बलरामः उत्प्लुत्य (रथात्) भूमौ स्थितः। तस्य प्रतिबिम्बं कविना श्यामेण एवं उच्चारितम् अस्ति।

ਚਾਰੋ ਈ ਅਸ੍ਵਨ ਸੂਤ ਸਮੇਤ ਸੁ ਕੈ ਸਬ ਹੀ ਰਥ ਚੂਰਨ ਡਾਰਿਯੋ ॥੧੮੭੩॥
चारो ई अस्वन सूत समेत सु कै सब ही रथ चूरन डारियो ॥१८७३॥

बलरामः उत्प्लुत्य पृथिव्यां स्थातुं अवतरत् राजा चतुर्भिः अश्वैः सह स्वस्य रथं चूर्णं कृतवान्।१८७३।

ਇਤ ਭੂਪ ਗਦਾ ਗਹਿ ਆਵਤ ਭਯੋ ਉਤ ਲੈ ਕੇ ਗਦਾ ਮੁਸਲੀਧਰ ਧਾਯੋ ॥
इत भूप गदा गहि आवत भयो उत लै के गदा मुसलीधर धायो ॥

अस्मिन् पार्श्वे राजा गदायाम् अग्रे गतः, तस्मिन् पार्श्वे बलरामः अपि गदायाम् अग्रे गतः

ਆਇ ਅਯੋਧਨ ਬੀਚ ਦੁਹੂੰ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਰਨ ਦੁੰਦ ਮਚਾਯੋ ॥
आइ अयोधन बीच दुहूं कबि स्याम कहै रन दुंद मचायो ॥

तौ युद्धे घोरं युद्धं कृतवन्तौ ।

ਜੁਧ ਕੀਯੋ ਬਹੁਤੇ ਚਿਰ ਲਉ ਨਹਿ ਆਪਿ ਗਿਰਿਓ ਉਤ ਕਉ ਨ ਗਿਰਾਯੋ ॥
जुध कीयो बहुते चिर लउ नहि आपि गिरिओ उत कउ न गिरायो ॥

चिरकालं यावत् युद्धस्य निरन्तरतायां च तेषु कश्चन अपि परं पराजयितुं न शक्तवान्

ਐਸੇ ਰਿਝਾਵਤ ਭਯੋ ਸੁਰ ਲੋਗਨ ਧੀਰਨ ਬੀਰਨ ਕੋ ਰਿਝਵਾਯੋ ॥੧੮੭੪॥
ऐसे रिझावत भयो सुर लोगन धीरन बीरन को रिझवायो ॥१८७४॥

एवं तेषां युद्धं दृष्ट्वा पण्डिताः योद्धा मनसि प्रसन्नाः अभवन्।१८७४।

ਹਾਰ ਕੈ ਬੈਠ ਰਹੈ ਦੋਊ ਬੀਰ ਸੰਭਾਰਿ ਉਠੈ ਪੁਨਿ ਜੁਧੁ ਮਚਾਵੈ ॥
हार कै बैठ रहै दोऊ बीर संभारि उठै पुनि जुधु मचावै ॥

उभौ योद्धौ उपविशतः, श्रान्तौ, ततः पुनः युद्धाय उत्थितः

ਰੰਚ ਨ ਸੰਕ ਕਰੈ ਚਿਤ ਮੈ ਰਿਸ ਕੈ ਦੋਊ ਮਾਰ ਹੀ ਮਾਰ ਉਘਾਵੈ ॥
रंच न संक करै चित मै रिस कै दोऊ मार ही मार उघावै ॥

उभौ अपि “हन्तु, हहि” इति उद्घोषैः निर्भयेन क्रुद्धौ च युद्धं कुर्वन्तौ आस्ताम् ।

ਜੈਸੇ ਗਦਾਹਵ ਕੀ ਬਿਧਿ ਹੈ ਦੋਊ ਤੈਸੇ ਲਰੈ ਅਰੁ ਘਾਵ ਚਲਾਵੈ ॥
जैसे गदाहव की बिधि है दोऊ तैसे लरै अरु घाव चलावै ॥

यथा गदायुद्धविधिः, युद्धं च प्रहारं च (परस्परम्)।

ਨੈਕੁ ਟਰੈ ਨ ਅਰੈ ਹਠ ਬਾਧਿ ਗਦਾ ਕੋ ਗਦਾ ਸੰਗਿ ਵਾਰ ਬਚਾਵੈ ॥੧੮੭੫॥
नैकु टरै न अरै हठ बाधि गदा को गदा संगि वार बचावै ॥१८७५॥

उभौ गदायुद्धप्रकारेण युद्धं कुर्वन्तौ आस्ताम्, स्वस्थानात् किञ्चित् अविचलितौ च स्वगदाभिः गदाप्रहारात् आत्मानं त्राणं कुर्वन्तौ आस्ताम्।१८७५।

ਸ੍ਯਾਮ ਭਨੈ ਅਤਿ ਆਹਵ ਮੈ ਮੁਸਲੀ ਅਰੁ ਭੂਪਤਿ ਕੋਪ ਭਰੇ ਹੈ ॥
स्याम भनै अति आहव मै मुसली अरु भूपति कोप भरे है ॥

कविस्य मते बलरामः जरशन्दः च युद्धक्षेत्रे क्रोधपूर्णौ स्तः