सः रथपीठात् पतितुं प्रवृत्तः आसीत्, तदा वेगवन्तः अश्वाः स्ववेगं प्रदर्श्य पलायिताः।१८६४।
दोहरा
धीरज्वान् (श्रीकृष्ण) सूतस्य बाहुं गृहीत्वा रथे शयनं कृतवान्।
सूतस्य बाहुं गृहीत्वा रथं नियन्त्र्य कृष्णः स्वयं युद्धं कुर्वन् तं वाहयति स्म।१८६५।
स्वय्या
रथस्थं सूतं न दृष्ट्वा बलरामः क्रुद्धः सन् तं जरासन्धं राजानम् अवदत्।
यदा बलरामः कृष्णरथस्थं सारथिं न दृष्टवान् तदा सः क्रोधेन उक्तवान् – हे राजन्! यथा मया तव सेनाजिता, तथैव त्वां जित्वा विजयमन्दिरं ताडयिष्यामि
चतुर्दशजनेश्वरेण सह मूढः राजानं कथयति ।
“हे मूर्ख ! राजा इति आह्वयन् चतुर्दशलोकेश्वरेण सह युध्यसि तथा च लघुकृमिकीटाः इव दृश्यन्ते, पक्षं प्राप्य आकाशे उड्डीयमानस्य बाजस्य स्पर्धां कर्तुं प्रयतन्ते।१८६६।
“अद्य त्वां त्यक्त्वा मा युध्यस्व चतुर्दशलोकेश्वरेण सह
ज्ञानी वचनं स्वीकृत्य अविद्यां परित्यजतु
“कृष्णः सर्वेषां रक्षकः इति विश्वासं कुरुत
तस्मात् शस्त्राणि त्यक्त्वा तस्य पादयोः क्षणात्पतव्यम्” इति १८६७ ।
चौपाई
यदा बुलाराम एवं उक्तवान्
(तथा) राजा क्रुद्धदृष्ट्या (तस्य) शरीरं अवलोकयति स्म।
राजा उक्तवान् (अधुना एव) सर्वान् मारयतु,
बलरामः इदम् उक्तवान् तदा राजा क्रुद्धः अभवत्, “अहं सर्वान् हनिष्यामि क्षत्रियत्वेन च क्षीराणां न भयं करिष्यामि” इति १८६८ ।
स्वय्या
राज्ञः तादृशं वचनं श्रुत्वा सर्वे यादवयोधाः महाक्रोधाः |
इति राज्ञः वचनं श्रुत्वा कृष्णः कोपपूर्णः सन् अविचलितः पतितः
राजा च (जरासन्धः) रणक्षेत्रे धनुः बाणं च गृहीत्वा भूमौ पतितानां शिरः छिनत्ति स्म ।
राजा धनुः हस्ते गृहीत्वा सैनिकान् छित्त्वा पृथिव्यां पतितवन्तः यथा प्रचण्डवायुप्रवाहेन बेलवृक्षस्य फलं पतितम्।१८६९।
सेनाविनाशयन् राजा किमपि महत्त्वपूर्णं न मन्यते स्म
नृपस्याश्वाः शिरसा पादपर्यन्तं रक्तेन संतृप्ताः
तेन बहूनि रथवाहकान् रथान्वर्जितम् |
योद्धानां अङ्गानि कृषकविकीर्णं बीजमिव पृथिव्यां विकीर्णानि शयितानि सन्ति।१८७०।
एतादृशं विरोधं (स्थितिं) दृष्ट्वा बलरामः श्रीकृष्णे क्रुद्धः अभवत्।
एवं परस्परं दृष्ट्वा कृष्णबलरामौ क्रोधवह्निना अत्यन्तं पूर्णौ भूत्वा युद्धाय शत्रुणाम् पुरतः आगत्य स्वसारथिभ्यः प्रगन्तुं प्रार्थयन्तौ
शस्त्रधारिणः कवचवस्त्रधारिणः, अपि च महता क्रोधेन एते वीराः अग्निवत् दृश्यन्ते स्म
ताभ्यां च वीरौ दृष्ट्वा सिंहद्वयं मृगान् वने पलायते इति भासते स्म।१८७१।
तस्मिन् एव काले कृष्णः धनुर्बाणहस्तेषु गृहीत्वा राज्ञः प्रहारं कृतवान्
अथ चतुर्भिः बाणैः राज्ञः चतुर्णां हयान्
राज्ञः धनुषं छिनत्त्वा रथं च महाक्रोधः
तदनन्तरं राजा गदाना एवं प्रकारेण अग्रे गच्छति, यत् इदानीं वर्णयामि।1872।
स बलवान् राजा पदातिभिः गदां क्षिप्य बलरामं प्रति तं मारितवान्।
राजा पदातिगतः बलरामस्य उपरि गदाना प्रहारं कृतवान्, तस्य सर्वः क्रोधः योद्धानां कृते स्पष्टः अभवत्
बलरामः उत्प्लुत्य (रथात्) भूमौ स्थितः। तस्य प्रतिबिम्बं कविना श्यामेण एवं उच्चारितम् अस्ति।
बलरामः उत्प्लुत्य पृथिव्यां स्थातुं अवतरत् राजा चतुर्भिः अश्वैः सह स्वस्य रथं चूर्णं कृतवान्।१८७३।
अस्मिन् पार्श्वे राजा गदायाम् अग्रे गतः, तस्मिन् पार्श्वे बलरामः अपि गदायाम् अग्रे गतः
तौ युद्धे घोरं युद्धं कृतवन्तौ ।
चिरकालं यावत् युद्धस्य निरन्तरतायां च तेषु कश्चन अपि परं पराजयितुं न शक्तवान्
एवं तेषां युद्धं दृष्ट्वा पण्डिताः योद्धा मनसि प्रसन्नाः अभवन्।१८७४।
उभौ योद्धौ उपविशतः, श्रान्तौ, ततः पुनः युद्धाय उत्थितः
उभौ अपि “हन्तु, हहि” इति उद्घोषैः निर्भयेन क्रुद्धौ च युद्धं कुर्वन्तौ आस्ताम् ।
यथा गदायुद्धविधिः, युद्धं च प्रहारं च (परस्परम्)।
उभौ गदायुद्धप्रकारेण युद्धं कुर्वन्तौ आस्ताम्, स्वस्थानात् किञ्चित् अविचलितौ च स्वगदाभिः गदाप्रहारात् आत्मानं त्राणं कुर्वन्तौ आस्ताम्।१८७५।
कविस्य मते बलरामः जरशन्दः च युद्धक्षेत्रे क्रोधपूर्णौ स्तः