(प्रथम) 'तरल्यैस् भगनी' इति वचनं पठन्तु।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत ।
तारालाय-ईश-भगिनी इति उक्त्वा सत्चार-पति-शत्रु इति वचनं विद्धि तुपकस्य सर्वाणि नामानि।१०२१।
अरिल्
प्रथम पाठ 'तारा गृहिणी भगनी' (शब्द)।
(ततः) 'सत् चार नाथ' इति शब्दान् योजयतु।
तस्य जपस्य अन्ते शत्रुशब्दः ।
ताराग्रह्नीश-भगिनी इति वचनं वदन् “सत्चार-नाथ-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि बुद्धिपूर्वकं ज्ञातव्यानि।११२२।
प्रथमं 'उदुग निकेतिस् भग्नी' इति शब्दान् पाठयन्तु।
ततः 'सुत चार नाथ' इति श्लोकं योजयतु।
तदन्ते शत्रुशब्दं पठन्तु ।
“उराग-नकेतीश-भगिनी” इति वचनं वदन् “सत्चार-नाथ-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१०२३।
प्रथमं 'उदुगनाथ भगानिनी' श्लोकं पठन्तु।
ततः 'सुत चार नाथ' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “उराग-नाथ-भगिनिन्” इति वचनं वदन् “सत्चार-नाथ-शत्रु” इति शब्दं योजयित्वा तुपकस्य नामानि बुद्धिपूर्वकं परिचिनोतु।१०२४।
प्रथमं 'उदुग एसर भगानिनी' इति वचनं वदतु।
(ततः) 'सुत चारनाथ' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
उर्गेश्वर-भगिनिन् इति वचनं वदन् अन्ते “सत्चार-नाथ-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१०२५।
प्रथमं 'उदुग एसर भगनिनी' इति शब्दानाम् उच्चारणं कुर्वन्तु।
(ततः) 'सुत चार नाथ' इति शब्दान् योजयतु।
तदन्ते 'सत्रु' इति वचनम् ।
प्रथमं “उर्गेश्वर-भगिनिन्” इति वचनं वदन् “सत्चार-नाथ-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१०२६।
चौपाई
(प्रथम) 'उद्गसरै भगनिनी' (शब्द) पाठ करें।
(ततः) सुत चार नायक' इति श्लोकं योजयतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
उर्गाश्रय-भगिनिन् इति वचनं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१०२७।
प्रथम पाठ (चन्द्र) भगानिनी'।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत ।
प्रथमं “ऋशन-भगिनी” इति शब्दं वदन्, ततः “सत्चार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य नाम मनसि विचार्यताम्।१०२८।
प्रथम पाठ 'मुनिज (चन्द्र) भगनिनी' (शब्द)।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तस्य अन्ते 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “मुनिज-भगिनी” इति वचनं वदन् “सत्चर, पतिः शत्रुः” इति शब्दान् उच्चारय, तुपकस्य नाम मनसि विचार्यताम्।१०२९।
(प्रथम) 'ब्रिति उतमज (चन्द्र) भगनिनी' शब्द पाठ करें।
(ततः) 'सुत चार नायक' इति पदं योजयतु।
तदन्ते 'सत्रु' इति वचनम् ।
“व्रति-उत्मज-भगिनी” कहते हुए “सत्चार-नायक-शत्रु” शब्दों को उदरे हुए तुपक नाम जाना।१०३०।
प्रथम जप 'तपिज (चन्द्र) भगनिनी' (शब्द)।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तदन्ते 'सत्रु' इति वचनम् ।
प्रथमतः “तपीश-भगिनी” इति शब्दं वदन् “सत्चार-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य नामानि ज्ञातव्यम्।१०३१।
प्रथम पाठ 'कसीप सुत भगानिनी'।
(ततः) 'सुत चार नायक' इति पदं योजयतु।