“जलाजत्रान” शब्द उच्चारते हुए, ततः “इश्रास्त्र” कहते हुए पाश नाम निर्मित होते हैं, जो हे कुशल जन! भवन्तः ज्ञातुं शक्नुवन्ति।383.
प्रथमं 'हर्ध्रद्', 'जल्ध्रद्', 'बरिध्रद्' इति वदन्तु तथा (ततः) 'निधिपति' 'अस्त्र' इति शब्दान् योजयन्तु।
पाशनामानि “हर्द्ध्रद्, जल्ध्रद्, वरिध्रद्, विधिपतिः, अस्त्रं च” इति उच्चारनेन निर्मीयन्ते, यत् हे पण्डिताः भवन्तः परिचिनुयुः।३८४।
प्रथमं 'निर्धि' इति वदतु, (पश्चात्) अन्ते 'इस्रस्त्र' इति वदतु।
अन्ते प्रथमं “नीरद” नड इश्रास्त्र” इति वदन् पाशस्य अनेकानि नामानि निरन्तरं विकसितानि सन्ति।३८५।
प्रथमं 'अम्बुज धार निधि' इति वदतु, (ततः) अन्ते 'इस्रस्त्र' इति वदतु।
“अम्बुजधार निद्धि” ततः “इश्रास्त्र” इति वदन् पाश नामकं सर्वान् र्रक्नुवन् पण्डितैः।३८६।
(प्रथम) 'धाराधार्जा' शब्दोच्चारणं कृत्वा ततः 'निधिपति' 'अ' च पठन्तु।
“धाराधराज” ततः “निद्धिपति ईश” “शास्त्रर” इति उक्त्वा पाशनामानि ज्ञायन्ते।३८७।
(प्रथम) 'धारधर धरद है' कहते हुए, ततो 'अस्त्र' शब्द बोले।
“धाराध्राज” इति उक्त्वा ततः “अस्त्र” इति शब्दं योजयित्वा पाशनामानि निर्मीयन्ते, ये ज्ञानीभिः ज्ञातुं शक्यन्ते।३८८।
प्रथमं पा' पद् उच्चारयित्वा, (ततः) 'निधि' 'अस्ति' इति शब्दान् योजयतु।
“पया” शब्दं मुख्यतया ततः “निद्धि ईश” इति वदन् तदनन्तरं “अस्त्र” इति शब्दं उच्चारयित्वा पाशस्य नामानि परिचिनुत।३८९।
क्षीरनामानि सर्वाणि गृहीत्वा (ततः) 'निध', 'अस्ति' इति ।
“दुगाध” इति नामकरणं कृत्वा ततः “निद्धि ईश” इति योजयित्वा तदनन्तरं “अस्त्र” इति शब्दस्य उच्चारणं कृत्वा हे प्रतिभाशालिनः जनाः पाशस्य नामानि परिचिनुवन्तु।३९०।
प्रथमं सर्वेषां बीरानां (नायकानां) नामानि पठन्तु।
आदौ नायकानां सर्वाणि नामानि उच्चारयित्वा ततः “ग्रस्तान्” इति शब्दं डुलयन् पाशस्य सर्वाणि नामानि सम्यक् ज्ञायन्ते।३९१।
(प्रथमम्) जलस्य सर्वाणि नामानि गृहीत्वा, (ततः) अन्ते 'निधि पतिः इति
“जल” इति सर्वाणि नामानि वदन्, ततः “निद्धिपति ईश” इति योजयित्वा तदनन्तरं “अस्त्र” इति शब्दमुच्चारयित्वा, हे ज्ञानिनः! पाशस्य सर्वाणि नामानि विद्धि।३९२।
(प्रथमम्) 'धुरी' इत्यस्य सर्वाणि नामानि गृहीत्वा (ततः) 'धार निधि' 'अस्ति' इति पठन्तु।
“धूल” के सभी नाम कहकर फिर “धर निद्धि ईश” “अस्त्र” शब्दों को जोड़कर, हे पण्डित! पाशस्य नामानि परिचिनोतु।393.
प्रथमं 'बरिद अरि' इति वदतु (ततः) अन्ते 'निधि' 'इस्रस्त्र' इति वदतु।
आदौ “वरिद् अरि” इति शब्दमुच्चारयन्, ततः अन्ते “इश्रास्त्रम्” इति योजयित्वा पश्चात् “निद्धि” इति वदन् हे ज्ञानिनः! पाशस्य नामानि परिचिनोतु।394.
प्रथमं 'त्रत्रान्तक' (त्रत्रि अन्तक) इति शब्दं वदन्तु ततः 'एसस्त्र' इति शब्दं योजयन्तु ।
आदौ “त्रेतन्तक” शब्दमुच्चारं कृत्वा ततः “निद्धि इश्रास्त्र” इति वदन् पाशनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।395.
प्रथमं 'झाखी त्रणी' पाठ (ततः) 'इसरस्त्र' पाठ।
मुख्यतया अन्ते “झखित्रान्” “इश्रास्त्र” इति शब्दं उच्चारयन् पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि सन्ति।३९६।
प्रथमं 'मातस् त्राणी' इति वदतु, (ततः) 'इस्रस्त्र' इति वदतु।
“मत्स्यत्रन्” इति मुख्यतया वदन् ततः “इश्रास्त्रं” योजयित्वा पाशनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।397.
'मन केतुः' इति वदन्तु ततः 'त्राणि' 'इस्रस्त्र' इति वदन्तु।
“मैंकेतुः” “त्रां” इति उक्त्वा ततः “इश्रास्त्र” इति योजयित्वा पाशनामानि निर्मीयन्ते, ये हे ज्ञानिनः! भवन्तः ज्ञातुं शक्नुवन्ति।398.
निर (जलस्य) (प्रथम) सर्वाणि नामानि गृहीत्वा ततः 'जा' 'त्राणि' इति शब्दान् योजयन्तु।
“जल” इत्यस्य सर्वाणि नामानि उक्त्वा ततः “जा, त्राणः ततः इश्रास्त्रम्” इति वचनं उच्चारयित्वा पाशनामानि ज्ञायन्ते।३९९।
(प्रथम) 'बरिज त्रणी' कहें (ततः) 'इसरस्त्र' शब्द बोले।
“वारिज्त्रान्” इति वदन् ततः “इश्रास्त्र” इति योजयित्वा हे ज्ञानिनः ! पाशनामानि निर्मीयन्ते।४००।
प्रथमं 'जलज त्रणी' इति शब्दं वदन्, ततः 'इसरस्त्र' इति वदतु।
पाशनामानि मुख्यतया “जलजत्रन्” इति शब्दस्य उच्चारणं कृत्वा ततः “इश्रास्त्रं” इति वदन् निर्मीयन्ते, ये ज्ञानिनः मनसि अवगच्छन्ति।401.
'नीरज त्रणी' (ततः) कत्वा अन्ते 'इस्रास्त्र' इति वदन्तु।
आदौ “नीरजत्रान्” अन्ते इश्रास्त्रम्” इति वदन् पाशस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।402.
प्रथमं 'कमल त्राणी' पदं वदन् 'इस्रस्त्र' इति योजयतु।
हे ज्ञानिनः ! आदौ “कमल्त्रान्” इति उच्चारयित्वा ततः “इश्रास्त्र” इति योजयित्वा पाशनामानि निर्मीयन्ते ।४०३.
(प्रथमम्) 'रिपु' पदं पठन्तु ततः 'अन्तक' (शब्दम्) पठन्तु।
पाशनामानि प्रथमं “रिपु” इति शब्दस्य उच्चारणेन निर्मिताः भवन्ति हे ज्ञानिनः! ततः “अन्तक” इति योजयित्वा ।४०४.
प्रथमं 'सत्रु' इति शब्दस्य उच्चारणं कृत्वा ततः 'अन्तक' इति शब्दं योजयतु ।
“शत्रु” शब्दं मुख्यतया वदन् ततः “अन्तक” शब्दं योजयित्वा हे पण्डिताः ! पाशनामानि निर्मीयन्ते।405.
प्रथमं 'खाल' शब्दस्य उच्चारणं कृत्वा अन्ते 'अन्तक' (पदम्) योजयन्तु।
“खाल” इति शब्दं वदन्, ततः अन्ते “यान्तक’ इति योजयित्वा, हे ज्ञानिनः! पाशनामानि निर्मीयन्ते, यत् भवन्तः ज्ञातुं शक्नुवन्ति।406.
आदौ धूलिशब्दं वदन् अन्ते 'अन्तक' इति वदन्तु।