श्री दसम् ग्रन्थः

पुटः - 640


ਅਤਿ ਗਿਆਨਵੰਤ ਕਰਮਨ ਪ੍ਰਬੀਨ ॥
अति गिआनवंत करमन प्रबीन ॥

अति विद्वान् कर्मप्रवीणः |

ਅਨ ਆਸ ਗਾਤ ਹਰਿ ਕੋ ਅਧੀਨ ॥
अन आस गात हरि को अधीन ॥

अत्यन्तविद्वान् कर्मकुशलः कामात्परः भगवतः आज्ञाकारी च आसीत्

ਛਬਿ ਦਿਪਤ ਕੋਟ ਸੂਰਜ ਪ੍ਰਮਾਨ ॥
छबि दिपत कोट सूरज प्रमान ॥

यथा कोटिसूर्याणां प्रतिबिम्बं प्रकाशते।

ਚਕ ਰਹਾ ਚੰਦ ਲਖਿ ਆਸਮਾਨ ॥੬੦॥
चक रहा चंद लखि आसमान ॥६०॥

कोटिसूर्यसदृशं तस्य सौन्दर्यं दृष्ट्वा चन्द्रोऽपि विस्मितः ॥६०॥

ਉਪਜਿਯਾ ਆਪ ਇਕ ਜੋਗ ਰੂਪ ॥
उपजिया आप इक जोग रूप ॥

(सः) स्वयं 'एक' योगरूपे जायते।

ਪੁਨਿ ਲਗੋ ਜੋਗ ਸਾਧਨ ਅਨੂਪ ॥
पुनि लगो जोग साधन अनूप ॥

प्रतीयमानं योगरूपं ततः योगाभ्यासे लीनः

ਗ੍ਰਿਹ ਪ੍ਰਿਥਮ ਛਾਡਿ ਉਠਿ ਚਲਾ ਦਤ ॥
ग्रिह प्रिथम छाडि उठि चला दत ॥

दत्तः पूर्वं गृहात् निर्गतवान् अस्ति।

ਪਰਮੰ ਪਵਿਤ੍ਰ ਨਿਰਮਲੀ ਮਤਿ ॥੬੧॥
परमं पवित्र निरमली मति ॥६१॥

स निर्मलदत्तः शुद्धबुद्धिः प्रथमं स्वगृहं त्यक्त्वा अकरोत्।६१।

ਜਬ ਕੀਨ ਜੋਗ ਬਹੁ ਦਿਨ ਪ੍ਰਮਾਨ ॥
जब कीन जोग बहु दिन प्रमान ॥

बहुदिनानि योगं कृत्वा यदा सः ।

ਤਬ ਕਾਲ ਦੇਵ ਰੀਝੇ ਨਿਦਾਨ ॥
तब काल देव रीझे निदान ॥

चिरकालं योगाभ्यासं कृत्वा कलदेवः (भगवः) तेन प्रसन्नः अभवत्

ਇਮਿ ਭਈ ਬਿਓਮ ਬਾਨੀ ਬਨਾਇ ॥
इमि भई बिओम बानी बनाइ ॥

तादृशं व्योमम् आसीत्, .

ਤੁਮ ਸੁਣਹੁ ਬੈਨ ਸੰਨ੍ਯਾਸ ਰਾਇ ॥੬੨॥
तुम सुणहु बैन संन्यास राइ ॥६२॥

तस्मिन् समये स्वर्गवाणी आसीत् “हे योगीराज! शृणुत यत् अहं वदामि”62.

ਆਕਾਸ ਬਾਨੀ ਬਾਚਿ ਦਤ ਪ੍ਰਤਿ ॥
आकास बानी बाचि दत प्रति ॥

दत्तं सम्बोध्य स्वर्गात् स्वरः : १.

ਪਾਧੜੀ ਛੰਦ ॥
पाधड़ी छंद ॥

पाधारि स्तन्जा

ਗੁਰ ਹੀਣ ਮੁਕਤਿ ਨਹੀ ਹੋਤ ਦਤ ॥
गुर हीण मुकति नही होत दत ॥

हे दत्त ! गुरुतः मुक्तिः न भविष्यति।

ਤੁਹਿ ਕਹੋ ਬਾਤ ਸੁਨਿ ਬਿਮਲ ਮਤ ॥
तुहि कहो बात सुनि बिमल मत ॥

“हे दत्त ! शुद्धबुद्ध्या मां शृणु

ਗੁਰ ਕਰਹਿ ਪ੍ਰਿਥਮ ਤਬ ਹੋਗਿ ਮੁਕਤਿ ॥
गुर करहि प्रिथम तब होगि मुकति ॥

प्रथमं गुरुं गृहाण ततः मुक्तिः भविष्यति।

ਕਹਿ ਦੀਨ ਕਾਲ ਤਿਹ ਜੋਗ ਜੁਗਤ ॥੬੩॥
कहि दीन काल तिह जोग जुगत ॥६३॥

अहं भवन्तं वदामि यत् गुरुं विना मोक्षः न भवितुम् अर्हति प्रथमं गुरुं गृह्यताम्, ततः भवन्तः मोचिताः भविष्यन्ति, एवं प्रकारेण के.एल.

ਬਹੁ ਭਾਤਿ ਦਤ ਦੰਡਵਤ ਕੀਨ ॥
बहु भाति दत दंडवत कीन ॥

(आकाश बानीं श्रुत्वा) दत्तः प्रणाम (प्राणम्) महता प्रकारेण

ਆਸਾ ਬਿਰਹਤਿ ਹਰਿ ਕੋ ਅਧੀਨ ॥
आसा बिरहति हरि को अधीन ॥

भगवतः आज्ञाकारी, कामेभ्यः परं स्थितः दत्तः भगवतः समक्षं नाना प्रकारेण प्रणामम् अकरोत्

ਬਹੁ ਭਾਤ ਜੋਗ ਸਾਧਨਾ ਸਾਧਿ ॥
बहु भात जोग साधना साधि ॥

(ततः) बहुविधं योगसाधनं कर्तुं आरब्धवान्

ਆਦਗ ਜੋਗ ਮਹਿਮਾ ਅਗਾਧ ॥੬੪॥
आदग जोग महिमा अगाध ॥६४॥

योगमभ्यासं च योगोत्कर्षं प्रसारयन् ॥६४॥

ਤਬ ਨਮਸਕਾਰ ਕਰਿ ਦਤ ਦੇਵ ॥
तब नमसकार करि दत देव ॥

तदा दत्त देवः नमस्कारं कृतवान्

ਉਚਰੰਤ ਪਰਮ ਉਸਤਤਿ ਅਭੇਵ ॥
उचरंत परम उसतति अभेव ॥

अथ दत्तः भगवतः पुरतः प्रणम्य अव्यक्तं ब्रह्म सार्वभौमस्य सार्वभौमम् ।

ਜੋਗੀਨ ਜੋਗ ਰਾਜਾਨ ਰਾਜ ॥
जोगीन जोग राजान राज ॥

(यः) जोगिनां जोगी राजानां राजा

ਅਨਭੂਤ ਅੰਗ ਜਹ ਤਹ ਬਿਰਾਜ ॥੬੫॥
अनभूत अंग जह तह बिराज ॥६५॥

सर्वत्र व्याप्तः परमो योगी अद्वितीयाङ्गयुक्तः ॥६५॥

ਜਲ ਥਲ ਬਿਯਾਪ ਜਿਹ ਤੇਜ ਏਕ ॥
जल थल बियाप जिह तेज एक ॥

येषु एकः जलप्रवाहे प्रसृतः अस्ति ।

ਗਾਵੰਤ ਜਾਸੁ ਮੁਨਿ ਗਨ ਅਨੇਕ ॥
गावंत जासु मुनि गन अनेक ॥

तस्य भगवतः तेजः मैदानस्य पश्चात् व्याप्तः अस्ति तथा च बहवः ऋषयः तस्य स्तुतिं गायन्ति

ਜਿਹ ਨੇਤਿ ਨੇਤਿ ਭਾਖੰਤ ਨਿਗਮ ॥
जिह नेति नेति भाखंत निगम ॥

यानि वेदाः नेति नेति इति कथयन्ति।

ਤੇ ਆਦਿ ਅੰਤ ਮਧਹ ਅਗਮ ॥੬੬॥
ते आदि अंत मधह अगम ॥६६॥

यं वेदादयः “नेति, नेति” (न इदम्, न इदम्) इति आह्वयन्ति, स भगवान् सनातनः आदौ मध्ये अन्ते च व्याप्तः।।66।

ਜਿਹ ਏਕ ਰੂਪ ਕਿਨੇ ਅਨੇਕ ॥
जिह एक रूप किने अनेक ॥

अनेकरूपधारी यः ।

ਪੁਹਮੀ ਅਕਾਸ ਕਿਨੇ ਬਿਬੇਕ ॥
पुहमी अकास किने बिबेक ॥

एकस्मात् प्रज्ञाशक्त्या च बहूनि भूतानि सृजत् स पृथिवीं आकाशं च सृजत्

ਜਲ ਬਾ ਥਲੇਸ ਸਬ ਠੌਰ ਜਾਨ ॥
जल बा थलेस सब ठौर जान ॥

यत् जले भूमौ च सर्वत्र ज्ञायते।

ਅਨਭੈ ਅਜੋਨਿ ਅਨਿ ਆਸ ਮਾਨ ॥੬੭॥
अनभै अजोनि अनि आस मान ॥६७॥

स निर्भयः अजन्मः परं कामास्तत्र सर्वेषु स्थानेषु जले समतलेषु च।।६७।।

ਪਾਵਨ ਪ੍ਰਸਿਧ ਪਰਮੰ ਪੁਨੀਤ ॥
पावन प्रसिध परमं पुनीत ॥

सः प्रसिद्धः पुण्यः परमपुण्यः |

ਆਜਾਨ ਬਾਹ ਅਨਭਉ ਅਜੀਤ ॥
आजान बाह अनभउ अजीत ॥

परमममलः पवित्रः शुद्धः दीर्घबाहुः निर्भयः अजेयः

ਪਰਮੰ ਪ੍ਰਸਿਧ ਪੂਰਣ ਪੁਰਾਣ ॥
परमं प्रसिध पूरण पुराण ॥

(स) परमं विश्रुतं पुराणपुराणम् (पुराणम्) |

ਰਾਜਾਨ ਰਾਜ ਭੋਗੀ ਮਹਾਣ ॥੬੮॥
राजान राज भोगी महाण ॥६८॥

पुरुषः परमप्रशस्तः सार्वभौमस्य महाभोक्ता च।।68।।

ਅਨਛਿਜ ਤੇਜ ਅਨਭੈ ਪ੍ਰਕਾਸ ॥
अनछिज तेज अनभै प्रकास ॥

(सः) अप्रमेयकान्तिः प्रत्यक्षप्रकाशस्य च।

ਖੜਗਨ ਸਪੰਨ ਪਰਮੰ ਪ੍ਰਭਾਸ ॥
खड़गन सपंन परमं प्रभास ॥

तस्य भगवतः अविनाशी कान्तिः, प्रकाशावतारः, खड्गधारकः, प्रख्यातः गौरवपूर्णः च अस्ति

ਆਭਾ ਅਨੰਤ ਬਰਨੀ ਨ ਜਾਇ ॥
आभा अनंत बरनी न जाइ ॥

(तस्य) आभाऽनन्तं, यद् वर्णयितुं न शक्यते।

ਫਿਰ ਫਿਰੇ ਸਰਬ ਮਤਿ ਕੋ ਚਲਾਇ ॥੬੯॥
फिर फिरे सरब मति को चलाइ ॥६९॥

अनन्तं महिमा अनिर्वचनीयं सर्वधर्मेषु व्याप्तः ॥६९॥

ਸਬਹੂ ਬਖਾਨ ਜਿਹ ਨੇਤਿ ਨੇਤਿ ॥
सबहू बखान जिह नेति नेति ॥

यं सर्वे नेति नेति इति कथयन्ति।

ਅਕਲੰਕ ਰੂਪ ਆਭਾ ਅਮੇਤ ॥
अकलंक रूप आभा अमेत ॥

यं सर्वे “नेति, नेति” (न एतत्, न एतत्) वदन्ति, सर्वविधशक्तयः तस्य निर्दोषस्य सौन्दर्यावतारस्य च चरणयोः तिष्ठन्ति

ਸਰਬੰ ਸਮ੍ਰਿਧ ਜਿਹ ਪਾਨ ਲਾਗ ॥
सरबं सम्रिध जिह पान लाग ॥

यस्य पादयोः समृद्धयः सर्वे सक्ताः।

ਜਿਹ ਨਾਮ ਲੇਤ ਸਬ ਪਾਪ ਭਾਗ ॥੭੦॥
जिह नाम लेत सब पाप भाग ॥७०॥

पापानि च सर्वाणि तस्य नामस्मरणेन उड्डीयन्ते।70।

ਗੁਨ ਸੀਲ ਸਾਧੁ ਤਾ ਕੇ ਸੁਭਾਇ ॥
गुन सील साधु ता के सुभाइ ॥

तस्य स्वभावः गुणी, सीलबद्धः, सरलः च अस्ति।

ਬਿਨੁ ਤਾਸ ਸਰਨਿ ਨਹੀ ਕੋਊ ਉਪਾਇ ॥
बिनु तास सरनि नही कोऊ उपाइ ॥

तस्य साधवः स्वभावः, गुणाः, सौम्यता च अस्ति, तस्य आश्रयं विना मोक्षप्राप्तेः अन्यः मापः नास्ति