अति विद्वान् कर्मप्रवीणः |
अत्यन्तविद्वान् कर्मकुशलः कामात्परः भगवतः आज्ञाकारी च आसीत्
यथा कोटिसूर्याणां प्रतिबिम्बं प्रकाशते।
कोटिसूर्यसदृशं तस्य सौन्दर्यं दृष्ट्वा चन्द्रोऽपि विस्मितः ॥६०॥
(सः) स्वयं 'एक' योगरूपे जायते।
प्रतीयमानं योगरूपं ततः योगाभ्यासे लीनः
दत्तः पूर्वं गृहात् निर्गतवान् अस्ति।
स निर्मलदत्तः शुद्धबुद्धिः प्रथमं स्वगृहं त्यक्त्वा अकरोत्।६१।
बहुदिनानि योगं कृत्वा यदा सः ।
चिरकालं योगाभ्यासं कृत्वा कलदेवः (भगवः) तेन प्रसन्नः अभवत्
तादृशं व्योमम् आसीत्, .
तस्मिन् समये स्वर्गवाणी आसीत् “हे योगीराज! शृणुत यत् अहं वदामि”62.
दत्तं सम्बोध्य स्वर्गात् स्वरः : १.
पाधारि स्तन्जा
हे दत्त ! गुरुतः मुक्तिः न भविष्यति।
“हे दत्त ! शुद्धबुद्ध्या मां शृणु
प्रथमं गुरुं गृहाण ततः मुक्तिः भविष्यति।
अहं भवन्तं वदामि यत् गुरुं विना मोक्षः न भवितुम् अर्हति प्रथमं गुरुं गृह्यताम्, ततः भवन्तः मोचिताः भविष्यन्ति, एवं प्रकारेण के.एल.
(आकाश बानीं श्रुत्वा) दत्तः प्रणाम (प्राणम्) महता प्रकारेण
भगवतः आज्ञाकारी, कामेभ्यः परं स्थितः दत्तः भगवतः समक्षं नाना प्रकारेण प्रणामम् अकरोत्
(ततः) बहुविधं योगसाधनं कर्तुं आरब्धवान्
योगमभ्यासं च योगोत्कर्षं प्रसारयन् ॥६४॥
तदा दत्त देवः नमस्कारं कृतवान्
अथ दत्तः भगवतः पुरतः प्रणम्य अव्यक्तं ब्रह्म सार्वभौमस्य सार्वभौमम् ।
(यः) जोगिनां जोगी राजानां राजा
सर्वत्र व्याप्तः परमो योगी अद्वितीयाङ्गयुक्तः ॥६५॥
येषु एकः जलप्रवाहे प्रसृतः अस्ति ।
तस्य भगवतः तेजः मैदानस्य पश्चात् व्याप्तः अस्ति तथा च बहवः ऋषयः तस्य स्तुतिं गायन्ति
यानि वेदाः नेति नेति इति कथयन्ति।
यं वेदादयः “नेति, नेति” (न इदम्, न इदम्) इति आह्वयन्ति, स भगवान् सनातनः आदौ मध्ये अन्ते च व्याप्तः।।66।
अनेकरूपधारी यः ।
एकस्मात् प्रज्ञाशक्त्या च बहूनि भूतानि सृजत् स पृथिवीं आकाशं च सृजत्
यत् जले भूमौ च सर्वत्र ज्ञायते।
स निर्भयः अजन्मः परं कामास्तत्र सर्वेषु स्थानेषु जले समतलेषु च।।६७।।
सः प्रसिद्धः पुण्यः परमपुण्यः |
परमममलः पवित्रः शुद्धः दीर्घबाहुः निर्भयः अजेयः
(स) परमं विश्रुतं पुराणपुराणम् (पुराणम्) |
पुरुषः परमप्रशस्तः सार्वभौमस्य महाभोक्ता च।।68।।
(सः) अप्रमेयकान्तिः प्रत्यक्षप्रकाशस्य च।
तस्य भगवतः अविनाशी कान्तिः, प्रकाशावतारः, खड्गधारकः, प्रख्यातः गौरवपूर्णः च अस्ति
(तस्य) आभाऽनन्तं, यद् वर्णयितुं न शक्यते।
अनन्तं महिमा अनिर्वचनीयं सर्वधर्मेषु व्याप्तः ॥६९॥
यं सर्वे नेति नेति इति कथयन्ति।
यं सर्वे “नेति, नेति” (न एतत्, न एतत्) वदन्ति, सर्वविधशक्तयः तस्य निर्दोषस्य सौन्दर्यावतारस्य च चरणयोः तिष्ठन्ति
यस्य पादयोः समृद्धयः सर्वे सक्ताः।
पापानि च सर्वाणि तस्य नामस्मरणेन उड्डीयन्ते।70।
तस्य स्वभावः गुणी, सीलबद्धः, सरलः च अस्ति।
तस्य साधवः स्वभावः, गुणाः, सौम्यता च अस्ति, तस्य आश्रयं विना मोक्षप्राप्तेः अन्यः मापः नास्ति