प्रथमं सर्वेषां पशूनां नामानि वदन् (ततः) अन्ते 'अर्दन्' इति शब्दं वदन्तु।
आदौ “मृग्” (मृग) इत्यनेन सम्बद्धानां सर्वाणि नामानि उक्त्वा अन्ते “अर्दन्” इति शब्दं उच्चारयित्वा बाणस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।२२९।
कुम्भकरणशब्दं प्रथमं वदतु, ततः 'अर्दन'शब्दं वदतु।
आदौ कुम्भकरणशब्दमुच्चारयित्वा ततः अर्दनशब्दं वदन् सर्वनामानि बोधयन्ति बुधाः।२३०।
प्रथमं 'रिपु समुद्रपित्' इति वदन्, (ततः) 'कान्' 'अरि' इति वचनं वदतु।
आदौ “ऋप-समुद्रा” इति शब्दं उच्चारयित्वा अन्ते “कानरी” इति शब्दं वदन् बाणस्य असंख्यनामानि विकसितानि भवन्ति।२३१।
प्रथमं 'दासग्रीव' (रावण) इति नाम गृह्य, ततः 'बन्धु अरि' इति पदं योजयतु।
ज्ञानिनः “आदौ दसगरीव रावणः” इति नामानि उच्चारयित्वा ततः “वधः अरिश्च” इति शब्दान् योजयित्वा मनसि बाणस्य सर्वाणि नामानि परिचिनुवन्ति।२३२।
प्रथमं 'खोल' (कवच) अथवा 'खरग' इति शब्दं वदन्, ततः अन्ते 'खत्रियन्त' अथवा 'हरि' इति शब्दं वदतु।
“खोल, खडग, क्षत्रियन्तकारः केहरी च” इति शब्दैः समाप्ताः सर्वे बाणनामानां विकासः भवति।२३३।
कवच्, कीर्पानं, कटारी वा इति अन्ते 'अरि' इति शब्दं वदतु।
“कवच, कृपाण, कतारी” इति वचनं वदन् अन्ते “अरि” इति जगत् योजयित्वा बाणनामानि मनसि धारयन्ति।234.
प्रथमं सर्वेषां शस्त्राणां नामानि उच्चारयित्वा अन्ते 'अरि' इति शब्दं योजयन्तु।
प्रथमं सर्वेषां शस्त्रनामानि उच्चारयित्वा अन्ते “अरि” इति शब्दं योजयित्वा सर्वाणि बाणनामानि मनसि ज्ञायन्ते।235.
(प्रथम) सुला, सैहथी, सतरु कहते हुए, ततो 'हा' पद या 'सिप्रदार' (कवचभंग) कहें।
अन्ते “शूलः, सैहठी, शत्रुहः, सिप्रादरः च” इति लोकान् वदन् बाणस्य सर्वाणि नामानि विकसितानि भवन्ति।236.
समर सन्देसो (युद्धधरः) सत्रुहः (शत्रुहन्ता) स्त्रतंटक (शत्रुनाशकः) यस्य (एते) त्रीणि नामानि सन्ति।
हे बाँ ! यस्य नाम समरसंदेशः शत्रुहः शत्रुहः शत्रान्तकः, त्वं सर्ववर्णानां रक्षकः साधवः आरामदायिनी च।२३७।
प्रथमं 'बार' (वक्षःस्थलम्) इति वदतु, ततः 'अरि' इति शब्दं वदतु।
आदौ “वर” इति शब्दं वदन् ततः “अरि” इति शब्दं उच्चारयित्वा शत्रुनाशकस्य बानस्य नामानि निरन्तरं विकसितानि भवन्ति।२३८।
प्रथमं दखन' इति उक्त्वा 'सखन' शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं “दक्षिन्” इति शब्दं उच्चारयित्वा अन्ते “भक्षण” इति शब्दं वदन् बाणस्य अर्थः ज्ञायते, यतः रामः दक्षिणदेशनिवासिनः रावणाय बानस्य भोजनं दत्त्वा तं मारितवान् आसीत् २३९
प्रथमं 'रिस्रा' पदं वदन्तु ततः 'मन्द्री' पदं वदन्तु।
आदौ “रिस्रा” इति उक्त्वा ततः “मुण्डरी” इति वचनं ततः रघुपति (राम) इत्यस्य बाणाः बोध्यन्ते।२४०।
दशशिरः यस्य बन्धः कुम्भकर्णः शिवश्च महाबलः ।
रघुनाथः (राम) स्वस्य एकेन बाणेन बिट्स् कृत्वा अपि पराक्रमी दासग्रीव रावणस्य बन्धुजनाः शिरःहीनाः Trunks इति कृतवान्।२४१।
प्रथमं सुग्रीवशब्दं वदन्तु, ततः 'बन्धुरी' (बन्धुअरी) इति वदन्तु।
आदौ सुग्रीवशब्दं वदन्, ततः “बन्ध्” इति शब्दं योजयित्वा, ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।२४२।
प्रथमं 'अङ्गद पितु' इति वदन् अन्ते 'अरि' इति शब्दं योजयितव्यम् ।
आदौ “अङ्गद-पितृ” (बलि) इति उक्त्वा ततः “अरि” इति शब्दं योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते .२४३.
हनुमानस्य नाम गृहीत्वा (ततः) 'ईस अनुज अरि' इति वदन्तु।
हनुमन्तनामानि उच्चारयित्वा “ईश, अनुज, अरि” इति शब्दान् योजयित्वा सर्वाणि बाणनामानि मनसि विज्ञायन्ते।२४४।
प्रथमं शास्त्रशब्दं वदतु, ततः अन्ते अरिशब्दं वदतु।
प्रथमं शास्तारशब्दं उच्चारयित्वा अन्ते अरिशब्दं योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।२४५।
प्रथमं अस्त्रशब्दस्य उच्चारणं कृत्वा अन्ते अरिशब्दं वदतु।
आदौ “अस्तर्” इति शब्दः अन्ते च “अरि” इति शब्दः उक्तः, एवं सर्वाणि बाणनामानि गम्यन्ते।२४६।
प्रथमं 'चर्म' (कवच) इत्यस्य सर्वाणि नामानि गृहीत्वा ततः अन्ते 'अरि' इति शब्दं योजयन्तु।
“चरम्” इति सर्वाणि नामानि उक्त्वा अन्ते “अरि” इति शब्दं योजयित्वा शत्रुविनाशकस्य बानस्य असंख्यनामानि निरन्तरं विकसितानि भवन्ति।२४७।
(प्रथम) 'तनु त्रन्' (शरीरस्य रक्षकः, कवचः) इत्यस्य सर्वाणि नामानि उच्चारयन्तु, अन्ते 'अरि' इति शब्दं योजयन्तु।
तन-त्रान् (कवच) अन्ते “अरि” इति शब्दं योजयित्वा सर्वाणि बाणनामानि निर्मीयन्ते, येषां कृते अस्माभिः स्नेहः प्रदर्शितव्यः।२४८।
(प्रथमम्) 'धनुख' इत्यस्य सर्वाणि नामानि वदन्तु ततः 'अर्दन्' इति शब्दस्य उच्चारणं कुर्वन्तु।
धनुषः (धनुः) सर्वाणि नामानि वदन्, ततः “अर्दन्” इति शब्दं उच्चारयित्वा, बाणस्य सर्वाणि नामानि ज्ञायन्ते।२४९।
प्रथमं 'पञ्च' (चिल्ला) इत्यस्य सर्वाणि नामानि गृहीत्वा, ततः 'अन्तक' इति शब्दस्य उच्चारणं कुर्वन्तु।
पनाचस्य (प्रत्यचस्य) नामानि उक्त्वा ततः “अन्तक” इति शब्दं योजयित्वा बाणस्य सर्वाणि नामानि वर्ण्यन्ते।250.
प्रथमं श्रीशब्दं वदन्तु, ततः 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।
आदौ शरशब्दं वदन् अरिशब्दं योजयित्वा बाणनामानि सर्वाणि ज्ञायते मनः।२५१।
प्रथमं मृग् (चरितपशुः) इति शब्दस्य उच्चारणं कृत्वा ततः 'हा' इति शब्दं वदन्तु।
आदौ मृग्शब्दं वदन् हशब्दं योजयित्वा मृग्-हशब्दः निर्मीयते, यद् मृगनाशकं बाणम् अभिप्रेतम्, यत् ज्ञानीभिः मनसि प्रत्यभिज्ञायते .२५२ इति ।