श्री दसम् ग्रन्थः

पुटः - 728


ਸਕਲ ਮ੍ਰਿਗ ਸਬਦ ਆਦਿ ਕਹਿ ਅਰਦਨ ਪਦ ਕਹਿ ਅੰਤਿ ॥
सकल म्रिग सबद आदि कहि अरदन पद कहि अंति ॥

प्रथमं सर्वेषां पशूनां नामानि वदन् (ततः) अन्ते 'अर्दन्' इति शब्दं वदन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਨੰਤ ॥੨੨੯॥
सकल नाम स्री बान के निकसत चलै अनंत ॥२२९॥

आदौ “मृग्” (मृग) इत्यनेन सम्बद्धानां सर्वाणि नामानि उक्त्वा अन्ते “अर्दन्” इति शब्दं उच्चारयित्वा बाणस्य सर्वाणि नामानि निरन्तरं विकसितानि भवन्ति।२२९।

ਕੁੰਭਕਰਨ ਪਦ ਆਦਿ ਕਹਿ ਅਰਦਨ ਬਹੁਰਿ ਬਖਾਨ ॥
कुंभकरन पद आदि कहि अरदन बहुरि बखान ॥

कुम्भकरणशब्दं प्रथमं वदतु, ततः 'अर्दन'शब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚਤੁਰ ਚਿਤ ਮੈ ਜਾਨ ॥੨੩੦॥
सकल नाम स्री बान के चतुर चित मै जान ॥२३०॥

आदौ कुम्भकरणशब्दमुच्चारयित्वा ततः अर्दनशब्दं वदन् सर्वनामानि बोधयन्ति बुधाः।२३०।

ਰਿਪੁ ਸਮੁਦ੍ਰ ਪਿਤ ਪ੍ਰਿਥਮ ਕਹਿ ਕਾਨ ਅਰਿ ਭਾਖੋ ਅੰਤਿ ॥
रिपु समुद्र पित प्रिथम कहि कान अरि भाखो अंति ॥

प्रथमं 'रिपु समुद्रपित्' इति वदन्, (ततः) 'कान्' 'अरि' इति वचनं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਿਕਸਤ ਚਲਹਿ ਅਨੰਤ ॥੨੩੧॥
सकल नाम स्री बान के निकसत चलहि अनंत ॥२३१॥

आदौ “ऋप-समुद्रा” इति शब्दं उच्चारयित्वा अन्ते “कानरी” इति शब्दं वदन् बाणस्य असंख्यनामानि विकसितानि भवन्ति।२३१।

ਪ੍ਰਿਥਮ ਨਾਮ ਦਸਗ੍ਰੀਵ ਕੇ ਲੈ ਬੰਧੁ ਅਰਿ ਪਦ ਦੇਹੁ ॥
प्रिथम नाम दसग्रीव के लै बंधु अरि पद देहु ॥

प्रथमं 'दासग्रीव' (रावण) इति नाम गृह्य, ततः 'बन्धु अरि' इति पदं योजयतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੩੨॥
सकल नाम स्री बान के चीन चतुर चिति लेहु ॥२३२॥

ज्ञानिनः “आदौ दसगरीव रावणः” इति नामानि उच्चारयित्वा ततः “वधः अरिश्च” इति शब्दान् योजयित्वा मनसि बाणस्य सर्वाणि नामानि परिचिनुवन्ति।२३२।

ਖੋਲ ਖੜਗ ਖਤ੍ਰਿਅੰਤ ਕਰਿ ਕੈ ਹਰਿ ਪਦੁ ਕਹੁ ਅੰਤਿ ॥
खोल खड़ग खत्रिअंत करि कै हरि पदु कहु अंति ॥

प्रथमं 'खोल' (कवच) अथवा 'खरग' इति शब्दं वदन्, ततः अन्ते 'खत्रियन्त' अथवा 'हरि' इति शब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਿਕਸਤ ਚਲੈ ਅਨੰਤ ॥੨੩੩॥
सकल नाम स्री बान के निकसत चलै अनंत ॥२३३॥

“खोल, खडग, क्षत्रियन्तकारः केहरी च” इति शब्दैः समाप्ताः सर्वे बाणनामानां विकासः भवति।२३३।

ਕਵਚ ਕ੍ਰਿਪਾਨ ਕਟਾਰੀਅਹਿ ਭਾਖਿ ਅੰਤਿ ਅਰਿ ਭਾਖੁ ॥
कवच क्रिपान कटारीअहि भाखि अंति अरि भाखु ॥

कवच्, कीर्पानं, कटारी वा इति अन्ते 'अरि' इति शब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਿਤ ਮਹਿ ਰਾਖੁ ॥੨੩੪॥
सकल नाम स्री बान के चीन चित महि राखु ॥२३४॥

“कवच, कृपाण, कतारी” इति वचनं वदन् अन्ते “अरि” इति जगत् योजयित्वा बाणनामानि मनसि धारयन्ति।234.

ਪ੍ਰਿਥਮ ਸਸਤ੍ਰ ਸਭ ਉਚਰਿ ਕੈ ਅੰਤਿ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
प्रिथम ससत्र सभ उचरि कै अंति सबद अरि देहु ॥

प्रथमं सर्वेषां शस्त्राणां नामानि उच्चारयित्वा अन्ते 'अरि' इति शब्दं योजयन्तु।

ਸਰਬ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੩੫॥
सरब नाम स्री बान के चीन चतुर चिति लेहु ॥२३५॥

प्रथमं सर्वेषां शस्त्रनामानि उच्चारयित्वा अन्ते “अरि” इति शब्दं योजयित्वा सर्वाणि बाणनामानि मनसि ज्ञायन्ते।235.

ਸੂਲ ਸੈਹਥੀ ਸਤ੍ਰੁ ਹਾ ਸਿਪ੍ਰਾਦਰ ਕਹਿ ਅੰਤਿ ॥
सूल सैहथी सत्रु हा सिप्रादर कहि अंति ॥

(प्रथम) सुला, सैहथी, सतरु कहते हुए, ततो 'हा' पद या 'सिप्रदार' (कवचभंग) कहें।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਨਿਕਸਤ ਚਲਹਿ ਅਨੰਤ ॥੨੩੬॥
सकल नाम स्री बान के निकसत चलहि अनंत ॥२३६॥

अन्ते “शूलः, सैहठी, शत्रुहः, सिप्रादरः च” इति लोकान् वदन् बाणस्य सर्वाणि नामानि विकसितानि भवन्ति।236.

ਸਮਰ ਸੰਦੇਸੋ ਸਤ੍ਰੁਹਾ ਸਤ੍ਰਾਤਕ ਜਿਹ ਨਾਮ ॥
समर संदेसो सत्रुहा सत्रातक जिह नाम ॥

समर सन्देसो (युद्धधरः) सत्रुहः (शत्रुहन्ता) स्त्रतंटक (शत्रुनाशकः) यस्य (एते) त्रीणि नामानि सन्ति।

ਸਭੈ ਬਰਨ ਰਛਾ ਕਰਨ ਸੰਤਨ ਕੇ ਸੁਖ ਧਾਮ ॥੨੩੭॥
सभै बरन रछा करन संतन के सुख धाम ॥२३७॥

हे बाँ ! यस्य नाम समरसंदेशः शत्रुहः शत्रुहः शत्रान्तकः, त्वं सर्ववर्णानां रक्षकः साधवः आरामदायिनी च।२३७।

ਬਰ ਪਦ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਅਰਿ ਪਦ ਬਹੁਰਿ ਬਖਾਨ ॥
बर पद प्रिथम बखानि कै अरि पद बहुरि बखान ॥

प्रथमं 'बार' (वक्षःस्थलम्) इति वदतु, ततः 'अरि' इति शब्दं वदतु।

ਨਾਮ ਸਤ੍ਰੁਹਾ ਕੇ ਸਭੈ ਚਤੁਰ ਚਿਤ ਮਹਿ ਜਾਨ ॥੨੩੮॥
नाम सत्रुहा के सभै चतुर चित महि जान ॥२३८॥

आदौ “वर” इति शब्दं वदन् ततः “अरि” इति शब्दं उच्चारयित्वा शत्रुनाशकस्य बानस्य नामानि निरन्तरं विकसितानि भवन्ति।२३८।

ਦਖਣ ਆਦਿ ਉਚਾਰਿ ਕੈ ਸਖਣ ਅੰਤਿ ਉਚਾਰ ॥
दखण आदि उचारि कै सखण अंति उचार ॥

प्रथमं दखन' इति उक्त्वा 'सखन' शब्दस्य उच्चारणं कुर्वन्तु।

ਦਖਣ ਕੌ ਭਖਣ ਦੀਓ ਸਰ ਸੌ ਰਾਮ ਕੁਮਾਰ ॥੨੩੯॥
दखण कौ भखण दीओ सर सौ राम कुमार ॥२३९॥

प्रथमं “दक्षिन्” इति शब्दं उच्चारयित्वा अन्ते “भक्षण” इति शब्दं वदन् बाणस्य अर्थः ज्ञायते, यतः रामः दक्षिणदेशनिवासिनः रावणाय बानस्य भोजनं दत्त्वा तं मारितवान् आसीत् २३९

ਰਿਸਰਾ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਮੰਡਰਿ ਬਹੁਰਿ ਬਖਾਨ ॥
रिसरा प्रिथम बखानि कै मंडरि बहुरि बखान ॥

प्रथमं 'रिस्रा' पदं वदन्तु ततः 'मन्द्री' पदं वदन्तु।

ਰਿਸਰਾ ਕੋ ਬਿਸਿਰਾ ਕੀਯੋ ਸ੍ਰੀ ਰਘੁਪਤਿ ਕੇ ਬਾਨ ॥੨੪੦॥
रिसरा को बिसिरा कीयो स्री रघुपति के बान ॥२४०॥

आदौ “रिस्रा” इति उक्त्वा ततः “मुण्डरी” इति वचनं ततः रघुपति (राम) इत्यस्य बाणाः बोध्यन्ते।२४०।

ਬਲੀ ਈਸ ਦਸ ਸੀਸ ਕੇ ਜਾਹਿ ਕਹਾਵਤ ਬੰਧੁ ॥
बली ईस दस सीस के जाहि कहावत बंधु ॥

दशशिरः यस्य बन्धः कुम्भकर्णः शिवश्च महाबलः ।

ਏਕ ਬਾਨ ਰਘੁਨਾਥ ਕੇ ਕੀਯੋ ਕਬੰਧ ਕਬੰਧ ॥੨੪੧॥
एक बान रघुनाथ के कीयो कबंध कबंध ॥२४१॥

रघुनाथः (राम) स्वस्य एकेन बाणेन बिट्स् कृत्वा अपि पराक्रमी दासग्रीव रावणस्य बन्धुजनाः शिरःहीनाः Trunks इति कृतवान्।२४१।

ਪ੍ਰਿਥਮ ਭਾਖਿ ਸੁਗ੍ਰੀਵ ਪਦ ਬੰਧੁਰਿ ਬਹੁਰਿ ਬਖਾਨ ॥
प्रिथम भाखि सुग्रीव पद बंधुरि बहुरि बखान ॥

प्रथमं सुग्रीवशब्दं वदन्तु, ततः 'बन्धुरी' (बन्धुअरी) इति वदन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਜਾਨੀਅਹੁ ਬੁਧਿ ਨਿਧਾਨ ॥੨੪੨॥
सकल नाम स्री बान के जानीअहु बुधि निधान ॥२४२॥

आदौ सुग्रीवशब्दं वदन्, ततः “बन्ध्” इति शब्दं योजयित्वा, ज्ञानिनः सर्वाणि बाणनामानि जानन्ति।२४२।

ਅੰਗਦ ਪਿਤੁ ਕਹਿ ਪ੍ਰਿਥਮ ਪਦ ਅੰਤ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
अंगद पितु कहि प्रिथम पद अंत सबद अरि देहु ॥

प्रथमं 'अङ्गद पितु' इति वदन् अन्ते 'अरि' इति शब्दं योजयितव्यम् ।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਚਿਤਿ ਲੇਹੁ ॥੨੪੩॥
सकल नाम स्री बान के चीन चतुर चिति लेहु ॥२४३॥

आदौ “अङ्गद-पितृ” (बलि) इति उक्त्वा ततः “अरि” इति शब्दं योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते .२४३.

ਹਨੂਮਾਨ ਕੇ ਨਾਮ ਲੈ ਈਸ ਅਨੁਜ ਅਰਿ ਭਾਖੁ ॥
हनूमान के नाम लै ईस अनुज अरि भाखु ॥

हनुमानस्य नाम गृहीत्वा (ततः) 'ईस अनुज अरि' इति वदन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਿਤ ਮਹਿ ਰਾਖੁ ॥੨੪੪॥
सकल नाम स्री बान के चीन चित महि राखु ॥२४४॥

हनुमन्तनामानि उच्चारयित्वा “ईश, अनुज, अरि” इति शब्दान् योजयित्वा सर्वाणि बाणनामानि मनसि विज्ञायन्ते।२४४।

ਸਸਤ੍ਰ ਸਬਦ ਪ੍ਰਿਥਮੈ ਉਚਰਿ ਅੰਤਿ ਸਬਦ ਅਰਿ ਦੇਹੁ ॥
ससत्र सबद प्रिथमै उचरि अंति सबद अरि देहु ॥

प्रथमं शास्त्रशब्दं वदतु, ततः अन्ते अरिशब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਜਾਨ ਅਨੇਕਨਿ ਲੇਹੁ ॥੨੪੫॥
सकल नाम स्री बान के जान अनेकनि लेहु ॥२४५॥

प्रथमं शास्तारशब्दं उच्चारयित्वा अन्ते अरिशब्दं योजयित्वा बाणस्य सर्वाणि नामानि ज्ञायन्ते।२४५।

ਅਸਤ੍ਰ ਸਬਦ ਪ੍ਰਿਥਮੈ ਉਚਰਿ ਅੰਤਿ ਅਰਿ ਸਬਦ ਬਖਾਨ ॥
असत्र सबद प्रिथमै उचरि अंति अरि सबद बखान ॥

प्रथमं अस्त्रशब्दस्य उच्चारणं कृत्वा अन्ते अरिशब्दं वदतु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਲੀਜਹੁ ਚਤੁਰ ਪਛਾਨ ॥੨੪੬॥
सकल नाम स्री बान के लीजहु चतुर पछान ॥२४६॥

आदौ “अस्तर्” इति शब्दः अन्ते च “अरि” इति शब्दः उक्तः, एवं सर्वाणि बाणनामानि गम्यन्ते।२४६।

ਪ੍ਰਿਥਮ ਚਰਮ ਕੇ ਨਾਮ ਲੈ ਸਭ ਅਰਿ ਪਦ ਕਹਿ ਅੰਤ ॥
प्रिथम चरम के नाम लै सभ अरि पद कहि अंत ॥

प्रथमं 'चर्म' (कवच) इत्यस्य सर्वाणि नामानि गृहीत्वा ततः अन्ते 'अरि' इति शब्दं योजयन्तु।

ਸਕਲ ਨਾਮ ਸਤ੍ਰਾਤ ਕੇ ਨਿਕਸਤ ਚਲਹਿ ਬਿਅੰਤ ॥੨੪੭॥
सकल नाम सत्रात के निकसत चलहि बिअंत ॥२४७॥

“चरम्” इति सर्वाणि नामानि उक्त्वा अन्ते “अरि” इति शब्दं योजयित्वा शत्रुविनाशकस्य बानस्य असंख्यनामानि निरन्तरं विकसितानि भवन्ति।२४७।

ਤਨੁ ਤ੍ਰਾਨ ਕੇ ਨਾਮ ਸਭ ਉਚਰਿ ਅੰਤਿ ਅਰਿ ਦੇਹੁ ॥
तनु त्रान के नाम सभ उचरि अंति अरि देहु ॥

(प्रथम) 'तनु त्रन्' (शरीरस्य रक्षकः, कवचः) इत्यस्य सर्वाणि नामानि उच्चारयन्तु, अन्ते 'अरि' इति शब्दं योजयन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਤਾ ਸਿਉ ਕੀਜੈ ਨੇਹੁ ॥੨੪੮॥
सकल नाम स्री बान के ता सिउ कीजै नेहु ॥२४८॥

तन-त्रान् (कवच) अन्ते “अरि” इति शब्दं योजयित्वा सर्वाणि बाणनामानि निर्मीयन्ते, येषां कृते अस्माभिः स्नेहः प्रदर्शितव्यः।२४८।

ਸਕਲ ਧਨੁਖ ਕੇ ਨਾਮ ਕਹਿ ਅਰਦਨ ਬਹੁਰਿ ਉਚਾਰ ॥
सकल धनुख के नाम कहि अरदन बहुरि उचार ॥

(प्रथमम्) 'धनुख' इत्यस्य सर्वाणि नामानि वदन्तु ततः 'अर्दन्' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚੀਨ ਚਤੁਰ ਨਿਰਧਾਰ ॥੨੪੯॥
सकल नाम स्री बान के चीन चतुर निरधार ॥२४९॥

धनुषः (धनुः) सर्वाणि नामानि वदन्, ततः “अर्दन्” इति शब्दं उच्चारयित्वा, बाणस्य सर्वाणि नामानि ज्ञायन्ते।२४९।

ਪ੍ਰਿਥਮ ਨਾਮ ਲੈ ਪਨਚ ਕੇ ਅੰਤਕ ਬਹੁਰਿ ਬਖਾਨ ॥
प्रिथम नाम लै पनच के अंतक बहुरि बखान ॥

प्रथमं 'पञ्च' (चिल्ला) इत्यस्य सर्वाणि नामानि गृहीत्वा, ततः 'अन्तक' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਕਰੀਅਹੁ ਚਤੁਰ ਬਖਿਆਨ ॥੨੫੦॥
सकल नाम स्री बान के करीअहु चतुर बखिआन ॥२५०॥

पनाचस्य (प्रत्यचस्य) नामानि उक्त्वा ततः “अन्तक” इति शब्दं योजयित्वा बाणस्य सर्वाणि नामानि वर्ण्यन्ते।250.

ਸਰ ਪਦ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਅਰਿ ਪਦ ਬਹੁਰ ਬਖਾਨ ॥
सर पद प्रिथम बखानि कै अरि पद बहुर बखान ॥

प्रथमं श्रीशब्दं वदन्तु, ततः 'अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਨਾਮ ਸ੍ਰੀ ਬਾਨ ਕੇ ਚਤੁਰ ਚਿਤ ਮੈ ਜਾਨ ॥੨੫੧॥
सकल नाम स्री बान के चतुर चित मै जान ॥२५१॥

आदौ शरशब्दं वदन् अरिशब्दं योजयित्वा बाणनामानि सर्वाणि ज्ञायते मनः।२५१।

ਮ੍ਰਿਗ ਪਦ ਪ੍ਰਿਥਮ ਬਖਾਨਿ ਕੈ ਹਾ ਪਦ ਬਹੁਰਿ ਬਖਾਨ ॥
म्रिग पद प्रिथम बखानि कै हा पद बहुरि बखान ॥

प्रथमं मृग् (चरितपशुः) इति शब्दस्य उच्चारणं कृत्वा ततः 'हा' इति शब्दं वदन्तु।

ਮ੍ਰਿਗਹਾ ਪਦ ਯਹ ਹੋਤ ਹੈ ਲੀਜਹੁ ਚਤੁਰ ਪਛਾਨ ॥੨੫੨॥
म्रिगहा पद यह होत है लीजहु चतुर पछान ॥२५२॥

आदौ मृग्शब्दं वदन् हशब्दं योजयित्वा मृग्-हशब्दः निर्मीयते, यद् मृगनाशकं बाणम् अभिप्रेतम्, यत् ज्ञानीभिः मनसि प्रत्यभिज्ञायते .२५२ इति ।