श्री दसम् ग्रन्थः

पुटः - 696


ਮੋਰ ਬਰਣ ਰਥ ਬਾਜ ਮੋਰ ਹੀ ਬਰਣ ਪਰਮ ਜਿਹ ॥
मोर बरण रथ बाज मोर ही बरण परम जिह ॥

मयूरवर्णरथश्वानां स्वामी, स्वयं च मयूरवर्णः

ਅਮਿਤ ਤੇਜ ਦੁਰ ਧਰਖ ਸਤ੍ਰੁ ਲਖ ਕਰ ਕੰਪਤ ਤਿਹ ॥
अमित तेज दुर धरख सत्रु लख कर कंपत तिह ॥

अनन्तवैभवं दृष्ट्वा शत्रवः कम्पन्ते |

ਅਮਿਟ ਬੀਰ ਆਜਾਨ ਬਾਹੁ ਆਲੋਕ ਰੂਪ ਗਨ ॥
अमिट बीर आजान बाहु आलोक रूप गन ॥

अयं अक्षरः योद्धा दीर्घबाहुः चकाचौंधप्रकाशस्य उत्पादकः अस्ति

ਮਤਸ ਕੇਤੁ ਲਖਿ ਜਾਹਿ ਹ੍ਰਿਦੈ ਲਾਜਤ ਹੈ ਦੁਤਿ ਮਨਿ ॥
मतस केतु लखि जाहि ह्रिदै लाजत है दुति मनि ॥

तस्य सौन्दर्यं दृष्ट्वा प्रेमदेवोऽपि लज्जां अनुभवति

ਅਸ ਝੂਠ ਰੂਠਿ ਜਿਦਿਨ ਨ੍ਰਿਪਤਿ ਰਣਹਿ ਤੁਰੰਗ ਉਥਕਿ ਹੈ ॥
अस झूठ रूठि जिदिन न्रिपति रणहि तुरंग उथकि है ॥

यस्मिन् दिने झूथ नाम योद्धा तस्य अश्वं भवतः पुरतः परं क्रोधेन नृत्यं करिष्यन्ति।

ਬਿਨੁ ਇਕ ਸਤਿ ਸੁਣ ਸਤਿ ਨ੍ਰਿਪ ਸੁ ਅਉਰ ਨ ਆਨਿ ਹਟਕਿ ਹੈ ॥੧੯੯॥
बिनु इक सति सुण सति न्रिप सु अउर न आनि हटकि है ॥१९९॥

अथ हे राजन् ! सत्यं मन्यताम्, सत्यं विना कोऽपि तं जितुम् न शक्नोति।199.

ਰਥ ਤੁਰੰਗ ਸਿਤ ਅਸਿਤ ਅਸਿਤ ਸਿਤ ਧੁਜਾ ਬਿਰਾਜਤ ॥
रथ तुरंग सित असित असित सित धुजा बिराजत ॥

यः युद्धाश्वः कृष्णशुक्लः, यस्य ध्वजः कृष्णः च

ਅਸਿਤ ਸੇਤਹਿ ਬਸਤ੍ਰ ਨਿਰਖਿ ਸੁਰ ਨਰ ਮੁਨਿ ਲਾਜਤ ॥
असित सेतहि बसत्र निरखि सुर नर मुनि लाजत ॥

कृष्णशुक्लवस्त्रं यस्य दृष्ट्वा देवा नरा मुनयः लज्जन्ते

ਅਸਿਤ ਸੇਤ ਸਾਰਥੀ ਅਸਿਤ ਸੇਤ ਛਕਿਓ ਰਥਾਬਰ ॥
असित सेत सारथी असित सेत छकिओ रथाबर ॥

यस्य सूतः कृष्णशुक्लः कुण्डरः रथः च अलोस् कृष्णः

ਸੁਵਰਣ ਕਿੰਕਨੀ ਕੇਸ ਜਨੁਕ ਦੂਸਰੇ ਦੇਵੇਸੁਰ ॥
सुवरण किंकनी केस जनुक दूसरे देवेसुर ॥

केशाः सुवर्णतार इव द्वितीयः इन्द्रः इव

ਇਹ ਛਬਿ ਪ੍ਰਭਾਵ ਮਿਥਿਆ ਸੁਭਟ ਅਤਿ ਬਲਿਸਟ ਤਿਹ ਕਹ ਕਹ੍ਯੋ ॥
इह छबि प्रभाव मिथिआ सुभट अति बलिसट तिह कह कह्यो ॥

एषः प्रभावः सौन्दर्यं च मिघ्यनामस्य योद्धायाः सः अत्यन्तं शक्तिशाली अस्ति

ਜਿਹ ਜਗਤ ਜੀਵ ਜੀਤੇ ਸਬੈ ਨਹਿ ਅਜੀਤ ਨਰ ਕੋ ਰਹ੍ਯੋ ॥੨੦੦॥
जिह जगत जीव जीते सबै नहि अजीत नर को रह्यो ॥२००॥

सर्वभूतानि जगतः जित्वा न कश्चित् तेन अस्पृष्टः स्थितः।।200।।

ਚਕ੍ਰ ਬਕ੍ਰ ਕਰ ਧਰੇ ਚਾਰੁ ਬਾਗਾ ਤਨਿ ਧਾਰੇ ॥
चक्र बक्र कर धरे चारु बागा तनि धारे ॥

वक्रचक्रं सुवस्त्रं च शरीरे धारयति

ਆਨਨ ਖਾਤ ਤੰਬੋਲ ਗੰਧਿ ਉਤਮ ਬਿਸਥਾਰੇ ॥
आनन खात तंबोल गंधि उतम बिसथारे ॥

सः मुखेन थ सुपारीपत्रं चर्वति, तस्य सूक्ष्मगन्धः चतुर्णां पार्श्वेषु प्रसृतः अस्ति

ਚਵਰੁ ਚਾਰੁ ਚਹੂੰ ਓਰਿ ਢੁਰਤ ਸੁੰਦਰ ਛਬਿ ਪਾਵਤ ॥
चवरु चारु चहूं ओरि ढुरत सुंदर छबि पावत ॥

मक्षिका-विस्कः चतुर्णां पार्श्वेषु डुलति, अस्तं च अतीव सूक्ष्मम् अस्ति

ਨਿਰਖਤ ਨੈਨ ਬਸੰਤ ਪ੍ਰਭਾ ਤਾਕਹ ਸਿਰ ਨ੍ਯਾਵਤ ॥
निरखत नैन बसंत प्रभा ताकह सिर न्यावत ॥

तं दृष्ट्वा वसन्तस्य महिमा शिरसा नमति |

ਇਹ ਬਿਧਿ ਸੁਬਾਹੁ ਚਿੰਤਾ ਸੁਭਟ ਅਤਿ ਦੁਰ ਧਰਖ ਬਖਾਨੀਐ ॥
इह बिधि सुबाहु चिंता सुभट अति दुर धरख बखानीऐ ॥

चिन्ता नाम अयं दीर्घबाहुः योद्धा अत्याचारी अस्ति

ਅਨਭੰਗ ਗਾਤ ਅਨਭੈ ਸੁਭਟ ਅਤਿ ਪ੍ਰਚੰਡ ਤਿਹ ਮਾਨੀਐ ॥੨੦੧॥
अनभंग गात अनभै सुभट अति प्रचंड तिह मानीऐ ॥२०१॥

अविनाशी देहेन अत्यन्तं शक्तिशालिनी योद्धा अस्ति।२०१।

ਰੂਆਲ ਛੰਦ ॥
रूआल छंद ॥

ROOAAL STANZA इति

ਲਾਲ ਹੀਰਨ ਕੇ ਧਰੇ ਜਿਹ ਸੀਸ ਪੈ ਬਹੁ ਹਾਰ ॥
लाल हीरन के धरे जिह सीस पै बहु हार ॥

माणिक्यवज्राणां सुन्दरहारं धारयन् यः |

ਸ੍ਵਰਣੀ ਕਿੰਕਣਿ ਸੌ ਛਕ ਗਜ ਰਾਜ ਪਬਾਕਾਰ ॥
स्वरणी किंकणि सौ छक गज राज पबाकार ॥

यस्य बृहद्गजः सुशुद्धं धारयति सुवर्णशृङ्खला

ਦੁਰਦ ਰੂੜ ਦਰਿਦ੍ਰ ਨਾਮ ਸੁ ਬੀਰ ਹੈ ਸੁਨਿ ਭੂਪ ॥
दुरद रूड़ दरिद्र नाम सु बीर है सुनि भूप ॥

हे राजन् ! गजमारुह्य योद्धा दारिद्रा नाम।

ਕਉਨ ਤਾ ਤੇ ਜੀਤ ਹੈ ਰਣ ਆਨਿ ਰਾਜ ਸਰੂਪ ॥੨੦੨॥
कउन ता ते जीत है रण आनि राज सरूप ॥२०२॥

युद्धे तेन सह को युद्धं कर्तुं शक्नुयात्?२०२।

ਜਰਕਸੀ ਕੇ ਬਸਤ੍ਰ ਹੈ ਅਰੁ ਪਰਮ ਬਾਜਾਰੂੜ ॥
जरकसी के बसत्र है अरु परम बाजारूड़ ॥

यस्य समृद्धः कवचः सुशोभनाश्वमारुहः |

ਪਰਮ ਰੂਪ ਪਵਿਤਰ ਗਾਤ ਅਛਿਜ ਰੂਪ ਅਗੂੜ ॥
परम रूप पवितर गात अछिज रूप अगूड़ ॥

ब्रोकडवस्त्रधारी अश्वमारुहस्तस्य सौन्दर्यं शाश्वतम्

ਛਤ੍ਰ ਧਰਮ ਧਰੇ ਮਹਾ ਭਟ ਬੰਸ ਕੀ ਜਿਹ ਲਾਜ ॥
छत्र धरम धरे महा भट बंस की जिह लाज ॥

तस्य शिरसि धर्मवितानं गोत्रपरम्परायाः, मानस्य च प्रसिद्धः अस्ति

ਸੰਕ ਨਾਮਾ ਸੂਰ ਸੋ ਸਬ ਸੂਰ ਹੈ ਸਿਰਤਾਜ ॥੨੦੩॥
संक नामा सूर सो सब सूर है सिरताज ॥२०३॥

अस्य योद्धायाः नाम शङ्का (संशयः) सर्वयोद्धानां प्रधानः ॥२०३॥

ਪਿੰਗ ਬਾਜ ਨਹੇ ਰਥੈ ਸਹਿ ਅਡਿਗ ਬੀਰ ਅਖੰਡ ॥
पिंग बाज नहे रथै सहि अडिग बीर अखंड ॥

अयं श्यामश्वस्य सवारः अविफलः पूर्णः योद्धा अस्ति

ਅੰਤ ਰੂਪ ਧਰੇ ਮਨੋ ਅਛਿਜ ਗਾਤ ਪ੍ਰਚੰਡ ॥
अंत रूप धरे मनो अछिज गात प्रचंड ॥

प्रबलरूपं धृतं तस्य प्रलयवत् शरीरं अविनाशिम्

ਨਾਮ ਸੂਰ ਅਸੋਭ ਤਾ ਕਹ ਜਾਨਹੀ ਸਭ ਲੋਕ ॥
नाम सूर असोभ ता कह जानही सभ लोक ॥

शौरै (तृप्ति) नाम अयं योद्धा सर्वजनैः ज्ञायते

ਕਉਨ ਰਾਵ ਬਿਬੇਕ ਹੈ ਜੁ ਨ ਮਾਨਿ ਹੈ ਇਹ ਸੋਕ ॥੨੦੪॥
कउन राव बिबेक है जु न मानि है इह सोक ॥२०४॥

न तादृशः विवेकः (ज्ञानम्) अस्ति, यः तस्य अभावे शोकः न भविष्यति।२०४।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात श्लोकः १.

ਸਜੇ ਸ੍ਯਾਮ ਬਾਜੀ ਰਥੰ ਜਾਸੁ ਜਾਨੋ ॥
सजे स्याम बाजी रथं जासु जानो ॥

यस्य रथं त्वं जानासि कृष्णाश्वैः जूताभिः ।

ਮਹਾ ਜੰਗ ਜੋਧਾ ਅਜੈ ਤਾਸੁ ਮਾਨੋ ॥
महा जंग जोधा अजै तासु मानो ॥

कृष्णाश्वरथविभूषितः स महामजितः योद्धा इति ख्यातः

ਅਸੰਤੁਸਟ ਨਾਮ ਮਹਾਬੀਰ ਸੋਹੈ ॥
असंतुसट नाम महाबीर सोहै ॥

(सः) 'असन्तुष्टः' नाम महान् योद्धा प्रशंसितः अस्ति।

ਤਿਹੂੰ ਲੋਕ ਜਾ ਕੋ ਬਡੋ ਤ੍ਰਾਸ ਮੋਹੈ ॥੨੦੫॥
तिहूं लोक जा को बडो त्रास मोहै ॥२०५॥

अयं योद्धा असन्तुष्टः (असन्तुष्टिः) इति नाम, यस्मात् सर्वं जगत् त्रयः भीताः तिष्ठन्ति।२०५।

ਚੜ੍ਯੋ ਤਤ ਤਾਜੀ ਸਿਰਾਜੀਤ ਸੋਭੈ ॥
चड़्यो तत ताजी सिराजीत सोभै ॥

यो तीक्ष्णाश्वारूढः शिरसि अजीत (कल्गी) विभूषितः।

ਸਿਰੰ ਜੈਤ ਪਤ੍ਰੰ ਲਖੇ ਚੰਦ੍ਰ ਛੋਭੈ ॥
सिरं जैत पत्रं लखे चंद्र छोभै ॥

चञ्चलं अश्वमुत्थाय शिरसि विजयवितानं कृत्वा शिरसि एग्रेट् धारयन् चन्द्रं लज्जां कृतवान् ।

ਅਨਾਸ ਊਚ ਨਾਮਾ ਮਹਾ ਸੂਰ ਸੋਹੈ ॥
अनास ऊच नामा महा सूर सोहै ॥

तस्य योद्धा भव्यस्य 'अनस्' इति नाम।

ਬਡੋ ਛਤ੍ਰਧਾਰੀ ਧਰੈ ਛਤ੍ਰ ਜੋ ਹੈ ॥੨੦੬॥
बडो छत्रधारी धरै छत्र जो है ॥२०६॥

नाश (अविनाशी) नामकः अयं महान् योद्धा भव्यः दृश्यते सः अतीव महान् सार्वभौमः अतीव शक्तिशाली च अस्ति।२०६।

ਰਥੰ ਸੇਤ ਬਾਜੀ ਸਿਰਾਜੀਤ ਸੋਹੈ ॥
रथं सेत बाजी सिराजीत सोहै ॥

(यस्य) रथः श्वेताश्वैः (जूता) पुरतः शिरसि 'अजित' (सूचकपुष्पगुच्छः) अलङ्कृतः।

ਲਖੇ ਇੰਦ੍ਰ ਬਾਜੀ ਤਰੈ ਦ੍ਰਿਸਟ ਕੋ ਹੈ ॥
लखे इंद्र बाजी तरै द्रिसट को है ॥

शुक्लश्वरथं दृष्ट्वा शक्रोऽपि विस्मयं प्राप्नोति |

ਹਠੀ ਬਾਬਰੀ ਕੋ ਹਿੰਸਾ ਨਾਮ ਜਾਨੋ ॥
हठी बाबरी को हिंसा नाम जानो ॥

'हिंसा' इति तत् शिरः शिरः च विद्धि।

ਮਹਾ ਜੰਗ ਜੋਧਾ ਅਜੈ ਲੋਕ ਮਾਨੋ ॥੨੦੭॥
महा जंग जोधा अजै लोक मानो ॥२०७॥

टोपीनित्ययोद्धा हिंसः (हिंसा) स महायोद्धा सर्वलोकेषु अजेयः इति ख्यातः।२०७।

ਸੁਭੰ ਸੰਦਲੀ ਬਾਜ ਰਾਜੀ ਸਿਰਾਜੀ ॥
सुभं संदली बाज राजी सिराजी ॥

(यस्य रथानां पुरतः) शीरदेशस्य सुन्दराः चप्पलवर्णाः अश्वाः आरुह्यन्ते।

ਲਖੇ ਰੂਪ ਤਾ ਕੋ ਲਜੈ ਇੰਦ੍ਰ ਬਾਜੀ ॥
लखे रूप ता को लजै इंद्र बाजी ॥

अत्र चन्दनसदृशाः सुन्दराः अश्वाः, यं दृष्ट्वा इन्द्राश्वाः लज्जां अनुभवन्ति अयं महान् योद्धा कुमन्त्रः (दुष्टपरामर्शः),

ਕੁਮੰਤੰ ਮਹਾ ਜੰਗ ਜੋਧਾ ਜੁਝਾਰੰ ॥
कुमंतं महा जंग जोधा जुझारं ॥

(स) महाशक्ति योद्धा 'कुमन्त'।

ਜਲੰ ਵਾ ਥਲੰ ਜੇਣ ਜਿਤੇ ਬਰਿਆਰੰ ॥੨੦੮॥
जलं वा थलं जेण जिते बरिआरं ॥२०८॥

जले च समतलं च सर्वत्र योधान् केन जितः ॥२०८॥