मयूरवर्णरथश्वानां स्वामी, स्वयं च मयूरवर्णः
अनन्तवैभवं दृष्ट्वा शत्रवः कम्पन्ते |
अयं अक्षरः योद्धा दीर्घबाहुः चकाचौंधप्रकाशस्य उत्पादकः अस्ति
तस्य सौन्दर्यं दृष्ट्वा प्रेमदेवोऽपि लज्जां अनुभवति
यस्मिन् दिने झूथ नाम योद्धा तस्य अश्वं भवतः पुरतः परं क्रोधेन नृत्यं करिष्यन्ति।
अथ हे राजन् ! सत्यं मन्यताम्, सत्यं विना कोऽपि तं जितुम् न शक्नोति।199.
यः युद्धाश्वः कृष्णशुक्लः, यस्य ध्वजः कृष्णः च
कृष्णशुक्लवस्त्रं यस्य दृष्ट्वा देवा नरा मुनयः लज्जन्ते
यस्य सूतः कृष्णशुक्लः कुण्डरः रथः च अलोस् कृष्णः
केशाः सुवर्णतार इव द्वितीयः इन्द्रः इव
एषः प्रभावः सौन्दर्यं च मिघ्यनामस्य योद्धायाः सः अत्यन्तं शक्तिशाली अस्ति
सर्वभूतानि जगतः जित्वा न कश्चित् तेन अस्पृष्टः स्थितः।।200।।
वक्रचक्रं सुवस्त्रं च शरीरे धारयति
सः मुखेन थ सुपारीपत्रं चर्वति, तस्य सूक्ष्मगन्धः चतुर्णां पार्श्वेषु प्रसृतः अस्ति
मक्षिका-विस्कः चतुर्णां पार्श्वेषु डुलति, अस्तं च अतीव सूक्ष्मम् अस्ति
तं दृष्ट्वा वसन्तस्य महिमा शिरसा नमति |
चिन्ता नाम अयं दीर्घबाहुः योद्धा अत्याचारी अस्ति
अविनाशी देहेन अत्यन्तं शक्तिशालिनी योद्धा अस्ति।२०१।
ROOAAL STANZA इति
माणिक्यवज्राणां सुन्दरहारं धारयन् यः |
यस्य बृहद्गजः सुशुद्धं धारयति सुवर्णशृङ्खला
हे राजन् ! गजमारुह्य योद्धा दारिद्रा नाम।
युद्धे तेन सह को युद्धं कर्तुं शक्नुयात्?२०२।
यस्य समृद्धः कवचः सुशोभनाश्वमारुहः |
ब्रोकडवस्त्रधारी अश्वमारुहस्तस्य सौन्दर्यं शाश्वतम्
तस्य शिरसि धर्मवितानं गोत्रपरम्परायाः, मानस्य च प्रसिद्धः अस्ति
अस्य योद्धायाः नाम शङ्का (संशयः) सर्वयोद्धानां प्रधानः ॥२०३॥
अयं श्यामश्वस्य सवारः अविफलः पूर्णः योद्धा अस्ति
प्रबलरूपं धृतं तस्य प्रलयवत् शरीरं अविनाशिम्
शौरै (तृप्ति) नाम अयं योद्धा सर्वजनैः ज्ञायते
न तादृशः विवेकः (ज्ञानम्) अस्ति, यः तस्य अभावे शोकः न भविष्यति।२०४।
भुजंग प्रयात श्लोकः १.
यस्य रथं त्वं जानासि कृष्णाश्वैः जूताभिः ।
कृष्णाश्वरथविभूषितः स महामजितः योद्धा इति ख्यातः
(सः) 'असन्तुष्टः' नाम महान् योद्धा प्रशंसितः अस्ति।
अयं योद्धा असन्तुष्टः (असन्तुष्टिः) इति नाम, यस्मात् सर्वं जगत् त्रयः भीताः तिष्ठन्ति।२०५।
यो तीक्ष्णाश्वारूढः शिरसि अजीत (कल्गी) विभूषितः।
चञ्चलं अश्वमुत्थाय शिरसि विजयवितानं कृत्वा शिरसि एग्रेट् धारयन् चन्द्रं लज्जां कृतवान् ।
तस्य योद्धा भव्यस्य 'अनस्' इति नाम।
नाश (अविनाशी) नामकः अयं महान् योद्धा भव्यः दृश्यते सः अतीव महान् सार्वभौमः अतीव शक्तिशाली च अस्ति।२०६।
(यस्य) रथः श्वेताश्वैः (जूता) पुरतः शिरसि 'अजित' (सूचकपुष्पगुच्छः) अलङ्कृतः।
शुक्लश्वरथं दृष्ट्वा शक्रोऽपि विस्मयं प्राप्नोति |
'हिंसा' इति तत् शिरः शिरः च विद्धि।
टोपीनित्ययोद्धा हिंसः (हिंसा) स महायोद्धा सर्वलोकेषु अजेयः इति ख्यातः।२०७।
(यस्य रथानां पुरतः) शीरदेशस्य सुन्दराः चप्पलवर्णाः अश्वाः आरुह्यन्ते।
अत्र चन्दनसदृशाः सुन्दराः अश्वाः, यं दृष्ट्वा इन्द्राश्वाः लज्जां अनुभवन्ति अयं महान् योद्धा कुमन्त्रः (दुष्टपरामर्शः),
(स) महाशक्ति योद्धा 'कुमन्त'।
जले च समतलं च सर्वत्र योधान् केन जितः ॥२०८॥