श्री दसम् ग्रन्थः

पुटः - 1403


ਬਿਅਫ਼ਤਾਦ ਦਾਨੋ ਚੁ ਬੇਖ ਅਜ਼ ਦਰਖ਼ਤ ॥੭੨॥
बिअफ़ताद दानो चु बेख अज़ दरक़त ॥७२॥

उद्धृतवृक्ष इव ।(७२)

ਦਿਗ਼ਰ ਕਸ ਨਿਯਾਮਦ ਅਜ਼ੋ ਆਰਜ਼ੋ ॥
दिग़र कस नियामद अज़ो आरज़ो ॥

न कश्चित् अन्यः सम्मुखीकरणे प्रवर्तयितुं साहसं कृतवान्,

ਕਿ ਆਯਦ ਬਜੰਗੇ ਚੁਨੀ ਮਾਹਰੋ ॥੭੩॥
कि आयद बजंगे चुनी माहरो ॥७३॥

यथा चन्द्रमुखी कस्मिंश्चित् शरीरे युद्धं कर्तुं नतम् आसीत्।(73)

ਸ਼ਹੇ ਚੀਨ ਸਰ ਤਾਜ ਰੰਗੀ ਨਿਹਾਦ ॥
शहे चीन सर ताज रंगी निहाद ॥

चीनराजः शिरसा मुकुटं विसर्जितवान्,

ਬਲਾਏ ਗ਼ੁਬਾਰਸ਼ ਦਹਨ ਬਰ ਕੁਸ਼ਾਦ ॥੭੪॥
बलाए ग़ुबारश दहन बर कुशाद ॥७४॥

यथा अन्धकारस्य पिशाचः आज्ञापयति स्म।(74)

ਸ਼ਬ ਆਮਦ ਯਕੇ ਫ਼ੌਜ ਰਾ ਸਾਜ਼ ਕਰਦ ॥
शब आमद यके फ़ौज रा साज़ करद ॥

निजं सैन्यं नीत्वा निशा पतिता ।

ਜ਼ਿ ਦੀਗਰ ਵਜਹ ਬਾਜ਼ੀ ਆਗ਼ਾਜ਼ ਕਰਦ ॥੭੫॥
ज़ि दीगर वजह बाज़ी आग़ाज़ करद ॥७५॥

स्वकीया क्रीडायोजनां च आरब्धवती।(75)

ਕਿ ਅਫ਼ਸੋਸ ਅਫ਼ਸੋਸ ਹੈ ਹਾਤ ਹਾਤ ॥
कि अफ़सोस अफ़सोस है हात हात ॥

'हा हा' इति राजपुत्राः विलपन्ति स्म ।

ਅਜ਼ੀਂ ਉਮਰ ਵਜ਼ੀਂ ਜ਼ਿੰਦਗੀ ਜ਼ੀ ਹਯਾਤ ॥੭੬॥
अज़ीं उमर वज़ीं ज़िंदगी ज़ी हयात ॥७६॥

'अस्माकं जीवनस्य क्षणाः कियत् दुःखदाः आगताः?'(76)

ਬ ਰੋਜ਼ੇ ਦਿਗ਼ਰ ਰਉਸ਼ਨੀਯਤ ਫ਼ਿਕਰ ॥
ब रोज़े दिग़र रउशनीयत फ़िकर ॥

परदिने यदा प्रकाशः प्रारब्धः तदा ।

ਬਰ ਔਰੰਗ ਦਰਾਮਦ ਚੁ ਸ਼ਾਹੇ ਦਿਗਰ ॥੭੭॥
बर औरंग दरामद चु शाहे दिगर ॥७७॥

ज्योतिविस्तारः च राजा (सूर्यः) आसनमादाय।(77)

ਸਿਪਹਿ ਸੂ ਦੁ ਬਰਖ਼ਾਸਤ ਅਜ਼ ਜੋਸ਼ ਜੰਗ ॥
सिपहि सू दु बरक़ासत अज़ जोश जंग ॥

अथ उभयपक्षस्य सेनाः पदं गृहीतवन्तः ।

ਰਵਾ ਸ਼ੁਦ ਬ ਹਰ ਗੋਸ਼ਹ ਤੀਰੋ ਤੁਫ਼ੰਗ ॥੭੮॥
रवा शुद ब हर गोशह तीरो तुफ़ंग ॥७८॥

बाणानि च बन्दुकशूलानि च वर्षितुं आरब्धवान्।(78)

ਰਵਾਰਵ ਸ਼ੁਦਹ ਕੈਬਰੇ ਕੀਨਹ ਕੋਸ਼ ॥
रवारव शुदह कैबरे कीनह कोश ॥

दुराभिप्रायः बाणाः दूरतरं उड्डीयन्ते स्म,

ਕਿ ਬਾਜ਼ੂਏ ਮਰਦਾ ਬਰਾਵੁਰਦ ਜੋਸ਼ ॥੭੯॥
कि बाज़ूए मरदा बरावुरद जोश ॥७९॥

ग्राहकान्ते च क्रोधं वर्धयति स्म।(79)

ਚੁ ਲਸ਼ਕਰ ਤਮਾਮੀ ਦਰਾਮਦ ਬ ਕਾਮ ॥
चु लशकर तमामी दरामद ब काम ॥

अधिकांशः सेनाः विनाशिताः अभवन् ।

ਯਕੇ ਮਾਦ ਓ ਰਾਸਤ ਸੁਭਟ ਸਿੰਘ ਨਾਮ ॥੮੦॥
यके माद ओ रासत सुभट सिंघ नाम ॥८०॥

एकः व्यक्तिः मुक्तः अभवत् सः सुभतसिंहः आसीत्।(८०)

ਬਿਗੋਯਦ ਕਿ ਏ ਸ਼ਾਹ ਰੁਸਤਮ ਜ਼ਮਾ ॥
बिगोयद कि ए शाह रुसतम ज़मा ॥

स पृष्टः - अहो त्वं रुस्तं विश्वशूर ।

ਤੁ ਮਾਰਾ ਬਿਕੁਨ ਯਾ ਬਿਗੀਰੀ ਕਮਾ ॥੮੧॥
तु मारा बिकुन या बिगीरी कमा ॥८१॥

'मम प्रतिगृह्य वा धनुर्मादाय वा मया सह युद्धाय'(८१)

ਬਗ਼ਜ਼ਬ ਅੰਦਰ ਆਮਦ ਚੁ ਸ਼ੇਰੇ ਜ਼ਿਆਂ ॥
बग़ज़ब अंदर आमद चु शेरे ज़िआं ॥

सः सिंह इव क्रोधेन उड्डीयत,

ਨ ਪੁਸ਼ਤੇ ਦਿਹਮ ਬਾਨੂਏ ਹਮ ਚੁਨਾ ॥੮੨॥
न पुशते दिहम बानूए हम चुना ॥८२॥

स आह शृणु हे कन्या युद्धे पृष्ठं न दर्शयिष्यामि इति ॥८२॥

ਬਪੋਸ਼ੀਦ ਖ਼ੁਫ਼ਤਾਨ ਜੋਸ਼ੀਦ ਜੰਗ ॥
बपोशीद क़ुफ़तान जोशीद जंग ॥

सः अतीव उत्साहेन कवचयुक्तं सूटं धारयति स्म ।

ਬਕੋਸ਼ੀਦ ਚੂੰ ਸ਼ੇਰ ਮਰਦਾ ਨਿਹੰਗ ॥੮੩॥
बकोशीद चूं शेर मरदा निहंग ॥८३॥

स च सिंहहृदयः मगरमच्छ इव अग्रे आगतः।(83)

ਬ ਜਾਯਸ਼ ਦਰਾਮਦ ਚੁ ਸ਼ੇਰੇ ਅਜ਼ੀਮ ॥
ब जायश दरामद चु शेरे अज़ीम ॥

महासिंह इव चरन् सः उन्नतवान् ।