उद्धृतवृक्ष इव ।(७२)
न कश्चित् अन्यः सम्मुखीकरणे प्रवर्तयितुं साहसं कृतवान्,
यथा चन्द्रमुखी कस्मिंश्चित् शरीरे युद्धं कर्तुं नतम् आसीत्।(73)
चीनराजः शिरसा मुकुटं विसर्जितवान्,
यथा अन्धकारस्य पिशाचः आज्ञापयति स्म।(74)
निजं सैन्यं नीत्वा निशा पतिता ।
स्वकीया क्रीडायोजनां च आरब्धवती।(75)
'हा हा' इति राजपुत्राः विलपन्ति स्म ।
'अस्माकं जीवनस्य क्षणाः कियत् दुःखदाः आगताः?'(76)
परदिने यदा प्रकाशः प्रारब्धः तदा ।
ज्योतिविस्तारः च राजा (सूर्यः) आसनमादाय।(77)
अथ उभयपक्षस्य सेनाः पदं गृहीतवन्तः ।
बाणानि च बन्दुकशूलानि च वर्षितुं आरब्धवान्।(78)
दुराभिप्रायः बाणाः दूरतरं उड्डीयन्ते स्म,
ग्राहकान्ते च क्रोधं वर्धयति स्म।(79)
अधिकांशः सेनाः विनाशिताः अभवन् ।
एकः व्यक्तिः मुक्तः अभवत् सः सुभतसिंहः आसीत्।(८०)
स पृष्टः - अहो त्वं रुस्तं विश्वशूर ।
'मम प्रतिगृह्य वा धनुर्मादाय वा मया सह युद्धाय'(८१)
सः सिंह इव क्रोधेन उड्डीयत,
स आह शृणु हे कन्या युद्धे पृष्ठं न दर्शयिष्यामि इति ॥८२॥
सः अतीव उत्साहेन कवचयुक्तं सूटं धारयति स्म ।
स च सिंहहृदयः मगरमच्छ इव अग्रे आगतः।(83)
महासिंह इव चरन् सः उन्नतवान् ।