श्री दसम् ग्रन्थः

पुटः - 188


ਬਿਸਨ ਨਾਰਿ ਕੇ ਧਾਮਿ ਛੁਧਾਤੁਰ ॥
बिसन नारि के धामि छुधातुर ॥

तस्मिन् एव काले नारदः महामुनिः विष्णुगृहं प्राप्य सः अतीव क्षुधार्तः आसीत् ।

ਬੈਗਨ ਨਿਰਖਿ ਅਧਿਕ ਲਲਚਾਯੋ ॥
बैगन निरखि अधिक ललचायो ॥

बैंगन द्रष्टुं अतीव प्रलोभितम्। (सः) पृच्छति स्म

ਮਾਗ ਰਹਿਯੋ ਪਰ ਹਾਥਿ ਨ ਆਯੋ ॥੬॥
माग रहियो पर हाथि न आयो ॥६॥

पक्वं ब्रञ्जलशाकं दृष्ट्वा तस्य मनः प्रलोभितम्, परन्तु तत् याचने अपि तत् न प्राप्नोत्।6.

ਨਾਥ ਹੇਤੁ ਮੈ ਭੋਜ ਪਕਾਯੋ ॥
नाथ हेतु मै भोज पकायो ॥

(लच्मी उवाच-) भगवतः भोजनं मया सज्जीकृतम्

ਮਨੁਛ ਪਠੈ ਕਰ ਬਿਸਨੁ ਬੁਲਾਯੋ ॥
मनुछ पठै कर बिसनु बुलायो ॥

विष्णुपत्नी अवदत् यत् सा तत् भोजनं स्वामिनः कृते सज्जीकृतवती अतः तस्याः तत् दातुं न शक्यते, (सा अपि अवदत्-) मया तं आह्वयितुं दूतं प्रेषितम् आगमिष्यति च इति

ਨਾਰਦ ਖਾਇ ਜੂਠ ਹੋਇ ਜੈ ਹੈ ॥
नारद खाइ जूठ होइ जै है ॥

हे नारद ! यदि खादसि तर्हि (भोजनं) सड़्गं भविष्यति

ਪੀਅ ਕੋਪਿਤ ਹਮਰੇ ਪਰ ਹੁਐ ਹੈ ॥੭॥
पीअ कोपित हमरे पर हुऐ है ॥७॥

विष्णुभार्या चिन्तितवती यत् यदि नारदः तत् खादति तर्हि अन्नं अशुद्धं भविष्यति, तस्याः प्रभुव्रणः क्रुद्धः भविष्यति।7.

ਨਾਰਦ ਬਾਚ ॥
नारद बाच ॥

नारद उवाच .

ਮਾਗ ਥਕਿਯੋ ਮੁਨਿ ਭੋਜ ਨ ਦੀਆ ॥
माग थकियो मुनि भोज न दीआ ॥

नारद मुनिः भिक्षाटनेन श्रान्तः अभवत्, परन्तु लक्ष्मीः भोजनं न दत्तवती।

ਅਧਿਕ ਰੋਸੁ ਮੁਨਿ ਬਰਿ ਤਬ ਕੀਆ ॥
अधिक रोसु मुनि बरि तब कीआ ॥

मुनिः बहुवारं भोजनं याचमानः आसीत्, परन्तु त्वया तस्मै न दत्तम्

ਬ੍ਰਿੰਦਾ ਨਾਮ ਰਾਛਸੀ ਬਪੁ ਧਰਿ ॥
ब्रिंदा नाम राछसी बपु धरि ॥

"हे लच्मी! त्वं) बृन्दनाम राक्षसस्य शरीरं धारय।"

ਤ੍ਰੀਆ ਹੁਐ ਬਸੋ ਜਲੰਧਰ ਕੇ ਘਰਿ ॥੮॥
त्रीआ हुऐ बसो जलंधर के घरि ॥८॥

ऋषिः क्रुद्धः उड्डीय अवदत् : त्वं जालन्धरस्य गृहे वरिन्दनाम्ना पत्नीरूपेण निवससि, तस्याः शरीरं प्राप्य।८.

ਦੇ ਕਰ ਸ੍ਰਾਪ ਜਾਤ ਭਯੋ ਰਿਖਿ ਬਰ ॥
दे कर स्राप जात भयो रिखि बर ॥

महर्षि नारदः शापं कृत्वा प्रस्थितः |

ਆਵਤ ਭਯੋ ਬਿਸਨ ਤਾ ਕੇ ਘਰਿ ॥
आवत भयो बिसन ता के घरि ॥

तां शप्त्वा मुनिः गतमात्रेण विष्णुः स्वगृहं प्राप्तवान् ।

ਸੁਨਤ ਸ੍ਰਾਪ ਅਤਿ ਹੀ ਦੁਖ ਪਾਯੋ ॥
सुनत स्राप अति ही दुख पायो ॥

श्रुत्वा (मुनिस्य) शापं (यः) बहुदुःखितः,

ਬਿਹਸ ਬਚਨ ਤ੍ਰੀਯ ਸੰਗਿ ਸੁਨਾਯੋ ॥੯॥
बिहस बचन त्रीय संगि सुनायो ॥९॥

शापं श्रुत्वा सः अतीव पीडितः अभवत्, तस्य पत्नी च स्मितेन पुष्टिं कृतवती (यत् मुनिना उक्तम् आसीत्)।9.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਤ੍ਰੀਯ ਕੀ ਛਾਯਾ ਲੈ ਤਬੈ ਬ੍ਰਿਦਾ ਰਚੀ ਬਨਾਇ ॥
त्रीय की छाया लै तबै ब्रिदा रची बनाइ ॥

ततो विष्णुः स्वपत्न्याः छायातः वरिन्दं सृजत् |

ਧੂਮ੍ਰਕੇਸ ਦਾਨਵ ਸਦਨਿ ਜਨਮ ਧਰਤ ਭਈ ਜਾਇ ॥੧੦॥
धूम्रकेस दानव सदनि जनम धरत भई जाइ ॥१०॥

धूमर्केशस्य गृहे सा भूमौ प्रसूतवती।।10।।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜੈਸਕ ਰਹਤ ਕਮਲ ਜਲ ਭੀਤਰ ॥
जैसक रहत कमल जल भीतर ॥

यथा पद्मं जले (असक्तं) तिष्ठति

ਪੁਨਿ ਨ੍ਰਿਪ ਬਸੀ ਜਲੰਧਰ ਕੇ ਘਰਿ ॥
पुनि न्रिप बसी जलंधर के घरि ॥

यथा जले पद्मपत्रं जलबिन्दुभिः अप्रभावितं तिष्ठति, तथैव वरिन्दः जालन्धरस्य गृहे पत्नीत्वेन निवसति स्म ।

ਤਿਹ ਨਿਮਿਤ ਜਲੰਧਰ ਅਵਤਾਰਾ ॥
तिह निमित जलंधर अवतारा ॥

तस्य कृते जालन्धरस्य विष्णुः

ਧਰ ਹੈ ਰੂਪ ਅਨੂਪ ਮੁਰਾਰਾ ॥੧੧॥
धर है रूप अनूप मुरारा ॥११॥

तस्याः च विष्णुः जालन्धररूपेण प्रकटितः एवं विष्णुः अद्वितीयरूपं धारितवान्।11।

ਕਥਾ ਐਸ ਇਹ ਦਿਸ ਮੋ ਭਈ ॥
कथा ऐस इह दिस मो भई ॥

एतादृशी कथा अत्र अभवत्,

ਅਬ ਚਲਿ ਬਾਤ ਰੁਦ੍ਰ ਪਰ ਗਈ ॥
अब चलि बात रुद्र पर गई ॥

एवं कथा हीथः नूतनं वृत्तं गृहीतवती अधुना रुद्रे स्थगितम् अस्ति।

ਮਾਗੀ ਨਾਰਿ ਨ ਦੀਨੀ ਰੁਦ੍ਰਾ ॥
मागी नारि न दीनी रुद्रा ॥

(जालन्धरः) भार्यां याचितवान्, शिवः तु न दत्तवान्।

ਤਾ ਤੇ ਕੋਪ ਅਸੁਰ ਪਤਿ ਛੁਦ੍ਰਾ ॥੧੨॥
ता ते कोप असुर पति छुद्रा ॥१२॥

जालन्धरः राक्षसः रुडात् स्वभार्यां याचितवान्, रुद्रः च तं बाध्यं न कृतवान्, अतः राक्षसराजः तत्क्षणमेव क्रुद्धः उड्डीयत।12।

ਬਜੇ ਢੋਲ ਨਫੀਰਿ ਨਗਾਰੇ ॥
बजे ढोल नफीरि नगारे ॥

दुन्दुभिस्तूररीणां घण्टानां च शब्देन ।

ਦੁਹੂੰ ਦਿਸਾ ਡਮਰੂ ਡਮਕਾਰੇ ॥
दुहूं दिसा डमरू डमकारे ॥

चतुर्भिः पार्श्वयोः तुरहीदुन्दुभिः प्रतिध्वनिताः, चतुर्दिक्षु ताबोरस्य ठोकनादः च श्रूयते स्म ।

ਮਾਚਤ ਭਯੋ ਲੋਹ ਬਿਕਰਾਰਾ ॥
माचत भयो लोह बिकरारा ॥

महाघोरं युद्धं प्रवृत्तम्,

ਝਮਕਤ ਖਗ ਅਦਗ ਅਪਾਰਾ ॥੧੩॥
झमकत खग अदग अपारा ॥१३॥

इस्पातं घोररूपेण इस्पातेन सह संघातं कृत्वा खड्गाः अनन्तसौन्दर्येन स्फुरन्ति स्म।13।

ਗਿਰਿ ਗਿਰਿ ਪਰਤ ਸੁਭਟ ਰਣ ਮਾਹੀ ॥
गिरि गिरि परत सुभट रण माही ॥

वीराः समरे पतन्ति स्म, ।

ਧੁਕ ਧੁਕ ਉਠਤ ਮਸਾਣ ਤਹਾਹੀ ॥
धुक धुक उठत मसाण तहाही ॥

योधाः रणक्षेत्रे पतितुं प्रवृत्ताः भूताः च भूताः चतुःपक्षेषु धावितुं प्रवृत्ताः ।

ਗਜੀ ਰਥੀ ਬਾਜੀ ਪੈਦਲ ਰਣਿ ॥
गजी रथी बाजी पैदल रणि ॥

गजराथाः रथाः अश्वाः पादाः (सैनिकाः) युद्धं (कुर्वन्ति)।

ਜੂਝਿ ਗਿਰੇ ਰਣ ਕੀ ਛਿਤਿ ਅਨਗਣ ॥੧੪॥
जूझि गिरे रण की छिति अनगण ॥१४॥

असंख्याकाः गजरथश्वारोहिणः युद्धक्षेत्रे शहीदाः पतितुं प्रवृत्ताः।१४।

ਤੋਟਕ ਛੰਦ ॥
तोटक छंद ॥

तोटक स्तन्जा

ਬਿਰਚੇ ਰਣਬੀਰ ਸੁਧੀਰ ਕ੍ਰੁਧੰ ॥
बिरचे रणबीर सुधीर क्रुधं ॥

चिरसहिताः योद्धाः क्रुद्धाः युद्धक्षेत्रं भ्रमन्ति स्म ।

ਮਚਿਯੋ ਤਿਹ ਦਾਰੁਣ ਭੂਮਿ ਜੁਧੰ ॥
मचियो तिह दारुण भूमि जुधं ॥

योद्धवः सङ्ग्रामे महाक्रोधाः सञ्चरन् घोरं युद्धं प्रारब्धम् ।

ਹਹਰੰਤ ਹਯੰ ਗਰਜੰਤ ਗਜੰ ॥
हहरंत हयं गरजंत गजं ॥

अश्वाः कूजन्ति स्म, गजाः कूजन्ति स्म,

ਸੁਣਿ ਕੈ ਧੁਨਿ ਸਾਵਣ ਮੇਘ ਲਜੰ ॥੧੫॥
सुणि कै धुनि सावण मेघ लजं ॥१५॥

अश्वानाम् कूजनं गजानां तुरहीनादं च श्रुत्वा सावनस्य मेघाः लज्जाम् अनुभवन्ति स्म।१५।

ਬਰਖੈ ਰਣਿ ਬਾਣ ਕਮਾਣ ਖਗੰ ॥
बरखै रणि बाण कमाण खगं ॥

रणे खड्गाः बाणाः च धनुषः ।

ਤਹ ਘੋਰ ਭਯਾਨਕ ਜੁਧ ਜਗੰ ॥
तह घोर भयानक जुध जगं ॥

बाणाः खड्गाः च युद्धे वर्षिताः अस्मिन् युद्धे अयं युद्धः घोरः घोरः युद्धः आसीत्।

ਗਿਰ ਜਾਤ ਭਟੰ ਹਹਰੰਤ ਹਠੀ ॥
गिर जात भटं हहरंत हठी ॥

वीराः पतन्ति स्म, हठिनः सैनिकाः आतङ्किताः आसन्।

ਉਮਗੀ ਰਿਪੁ ਸੈਨ ਕੀਏ ਇਕਠੀ ॥੧੬॥
उमगी रिपु सैन कीए इकठी ॥१६॥

योद्धवः पतन्ति, परन्तु तेषां दृढतायां, ते घोरं शब्दं उत्थापयन्ति। एवं शत्रुबलानि, रणक्षेत्रे चतुर्भ्यः सर्वेभ्यः शीघ्रं समागताः।16।

ਚਹੂੰ ਓਰ ਘਿਰਿਯੋ ਸਰ ਸੋਧਿ ਸਿਵੰ ॥
चहूं ओर घिरियो सर सोधि सिवं ॥

शिवः शत्रुं चतुर्भुजैः बाणैः परिवृतः |

ਕਰਿ ਕੋਪ ਘਨੋ ਅਸੁਰਾਰ ਇਵੰ ॥
करि कोप घनो असुरार इवं ॥

सर्वेभ्यः पक्षेभ्यः व्याप्तः सन् बाणं गृहीत्वा राक्षसानां उपरि क्रुद्धः उड्डीयत।

ਦੁਹੂੰ ਓਰਨ ਤੇ ਇਮ ਬਾਣ ਬਹੇ ॥
दुहूं ओरन ते इम बाण बहे ॥

उभयतः बाणाः प्रहरन्ति स्म