तस्मिन् एव काले नारदः महामुनिः विष्णुगृहं प्राप्य सः अतीव क्षुधार्तः आसीत् ।
बैंगन द्रष्टुं अतीव प्रलोभितम्। (सः) पृच्छति स्म
पक्वं ब्रञ्जलशाकं दृष्ट्वा तस्य मनः प्रलोभितम्, परन्तु तत् याचने अपि तत् न प्राप्नोत्।6.
(लच्मी उवाच-) भगवतः भोजनं मया सज्जीकृतम्
विष्णुपत्नी अवदत् यत् सा तत् भोजनं स्वामिनः कृते सज्जीकृतवती अतः तस्याः तत् दातुं न शक्यते, (सा अपि अवदत्-) मया तं आह्वयितुं दूतं प्रेषितम् आगमिष्यति च इति
हे नारद ! यदि खादसि तर्हि (भोजनं) सड़्गं भविष्यति
विष्णुभार्या चिन्तितवती यत् यदि नारदः तत् खादति तर्हि अन्नं अशुद्धं भविष्यति, तस्याः प्रभुव्रणः क्रुद्धः भविष्यति।7.
नारद उवाच .
नारद मुनिः भिक्षाटनेन श्रान्तः अभवत्, परन्तु लक्ष्मीः भोजनं न दत्तवती।
मुनिः बहुवारं भोजनं याचमानः आसीत्, परन्तु त्वया तस्मै न दत्तम्
"हे लच्मी! त्वं) बृन्दनाम राक्षसस्य शरीरं धारय।"
ऋषिः क्रुद्धः उड्डीय अवदत् : त्वं जालन्धरस्य गृहे वरिन्दनाम्ना पत्नीरूपेण निवससि, तस्याः शरीरं प्राप्य।८.
महर्षि नारदः शापं कृत्वा प्रस्थितः |
तां शप्त्वा मुनिः गतमात्रेण विष्णुः स्वगृहं प्राप्तवान् ।
श्रुत्वा (मुनिस्य) शापं (यः) बहुदुःखितः,
शापं श्रुत्वा सः अतीव पीडितः अभवत्, तस्य पत्नी च स्मितेन पुष्टिं कृतवती (यत् मुनिना उक्तम् आसीत्)।9.
दोहरा
ततो विष्णुः स्वपत्न्याः छायातः वरिन्दं सृजत् |
धूमर्केशस्य गृहे सा भूमौ प्रसूतवती।।10।।
चौपाई
यथा पद्मं जले (असक्तं) तिष्ठति
यथा जले पद्मपत्रं जलबिन्दुभिः अप्रभावितं तिष्ठति, तथैव वरिन्दः जालन्धरस्य गृहे पत्नीत्वेन निवसति स्म ।
तस्य कृते जालन्धरस्य विष्णुः
तस्याः च विष्णुः जालन्धररूपेण प्रकटितः एवं विष्णुः अद्वितीयरूपं धारितवान्।11।
एतादृशी कथा अत्र अभवत्,
एवं कथा हीथः नूतनं वृत्तं गृहीतवती अधुना रुद्रे स्थगितम् अस्ति।
(जालन्धरः) भार्यां याचितवान्, शिवः तु न दत्तवान्।
जालन्धरः राक्षसः रुडात् स्वभार्यां याचितवान्, रुद्रः च तं बाध्यं न कृतवान्, अतः राक्षसराजः तत्क्षणमेव क्रुद्धः उड्डीयत।12।
दुन्दुभिस्तूररीणां घण्टानां च शब्देन ।
चतुर्भिः पार्श्वयोः तुरहीदुन्दुभिः प्रतिध्वनिताः, चतुर्दिक्षु ताबोरस्य ठोकनादः च श्रूयते स्म ।
महाघोरं युद्धं प्रवृत्तम्,
इस्पातं घोररूपेण इस्पातेन सह संघातं कृत्वा खड्गाः अनन्तसौन्दर्येन स्फुरन्ति स्म।13।
वीराः समरे पतन्ति स्म, ।
योधाः रणक्षेत्रे पतितुं प्रवृत्ताः भूताः च भूताः चतुःपक्षेषु धावितुं प्रवृत्ताः ।
गजराथाः रथाः अश्वाः पादाः (सैनिकाः) युद्धं (कुर्वन्ति)।
असंख्याकाः गजरथश्वारोहिणः युद्धक्षेत्रे शहीदाः पतितुं प्रवृत्ताः।१४।
तोटक स्तन्जा
चिरसहिताः योद्धाः क्रुद्धाः युद्धक्षेत्रं भ्रमन्ति स्म ।
योद्धवः सङ्ग्रामे महाक्रोधाः सञ्चरन् घोरं युद्धं प्रारब्धम् ।
अश्वाः कूजन्ति स्म, गजाः कूजन्ति स्म,
अश्वानाम् कूजनं गजानां तुरहीनादं च श्रुत्वा सावनस्य मेघाः लज्जाम् अनुभवन्ति स्म।१५।
रणे खड्गाः बाणाः च धनुषः ।
बाणाः खड्गाः च युद्धे वर्षिताः अस्मिन् युद्धे अयं युद्धः घोरः घोरः युद्धः आसीत्।
वीराः पतन्ति स्म, हठिनः सैनिकाः आतङ्किताः आसन्।
योद्धवः पतन्ति, परन्तु तेषां दृढतायां, ते घोरं शब्दं उत्थापयन्ति। एवं शत्रुबलानि, रणक्षेत्रे चतुर्भ्यः सर्वेभ्यः शीघ्रं समागताः।16।
शिवः शत्रुं चतुर्भुजैः बाणैः परिवृतः |
सर्वेभ्यः पक्षेभ्यः व्याप्तः सन् बाणं गृहीत्वा राक्षसानां उपरि क्रुद्धः उड्डीयत।
उभयतः बाणाः प्रहरन्ति स्म