कल्याणः एतादृशेन शक्तिशालिना असंख्येन सेनाया सह आगतः, इच्छति चेदपि तदा सः वनस्य पत्राणि गणयितुं शक्नोति स्म, परन्तु सेनायाः गणना असम्भवः आसीत्।१९०५।
स्वय्या
यत्र यत्र तेषां तंबूः स्थापिताः आसन् तत्र तत्र सैनिकाः नदीजलप्लावनवत् द्रुतं निर्गच्छन्ति स्म
सैनिकानाम् द्रुतगतिना, धडकेन च गमनात् शत्रुणां मनः भयभीतं भवति स्म
ते मलेच् (अर्थात् पूर्वसैनिकाः) फारसीभाषायां (भाषायां) शब्दान् वदन्ति, युद्धे एकं पदमपि न पश्चात्तापं कर्तुं गच्छन्ति।
मलेच्छाः फारसीभाषायां वदन्ति स्म यत् युद्धे एकं पदमपि न पुनः अनुसृत्य कृष्णं दृष्ट्वा एकेन बाणेन एव यमस्य निवासस्थानं प्रेषयिष्यन्ति इति।१९०६।
अस्मिन् पार्श्वे मलेच्छाः महता क्रोधेन अग्रे गच्छन्ति स्म, अपरतः ज्रासन्धः महता सेनायाः सह आगतः
वृक्षाणां पत्राणि गणयितुं शक्यन्ते, परन्तु एषा सेना न अनुमानयितुं शक्यते
दूताः मद्यं पिबन्तः, कृष्णाय नवीनतमं स्थितिं कथितवन्तः
यद्यपि अन्ये सर्वे भय-आन्दोलन-पूर्णाः आसन्, परन्तु कृष्णः वार्ताम् श्रुत्वा अत्यन्तं प्रसन्नः अभवत्।१९०७।
अस्मिन् पार्श्वे मलेच्छाः महता क्रोधेन अग्रे त्वरितवन्तः, अन्यः जरासन्धः च महता सैन्येन सह तत्र आगतः
सर्वे मत्तगज इव गच्छन्ति स्म, त्वरिताः कृष्णमेघाः इव दृश्यन्ते स्म
(ते) कृष्णं बलरामं च मथुरे एव परिवृताः। (तस्य) उपमा (कविः) श्याम इति उच्चारयति
कृष्णः बलरामः च मतुरान्तर्गतं परितः आस्ताम् अन्येषां योद्धानां बालत्वेन मत्वा एतौ महासिंहौ व्याप्तौ इति भासते स्म।१९०८।
बलरामः अत्यन्तं क्रुद्धः सन् स्वशस्त्राणि उत्थापितवान्
सः पार्श्वे प्रगतवान् यत्र मलेच्छसेना आसीत्
बहूनि योद्धान् निर्प्राणान् कृत्वा बहून् क्षतम् अकरोत्
कृष्णः शत्रुसेनाम् एवं प्रकारेण नाशयत्, यत् किञ्चित् अपि इन्द्रियाणि न तिष्ठति स्म।१९०९।
कश्चित् क्षतम् शयानः कश्चित् भूमौ निष्प्राणः
क्वचित् शयिता च्छिन्नहस्ताः क्वचित् च कच्चितपादाः |
बहवः योद्धाः महता विलम्बेन रणक्षेत्रात् दूरं पलायिताः
एवं कृष्णो विजयी भूत्वा सर्वे मलेचेहाः पराजिताः।१९१०।
वीरयोद्धा वहादखानः, फर्जुलाखानः, निजाबतखानः (नाम) च कृष्णेन मारिताः भवन्ति ।
कृष्णेन वाहिदखान, फर्जुल्लाहखान, निजाबतखान, जाहिदखान, लटफुल्लाहखान इत्यादीन् मारयित्वा तान् खण्डान् कृत्वा कटितवान्
हिम्मतखानः ततः जाफरखानः (आदि) बलरामेन गदाना हन्ति।
बलरामः हिम्मतखान, जाफरखान इत्यादिषु गदाभिः प्रहारं कृत्वा एतेषां मलेच्छानां सर्वान् सेनान् मारयित्वा कृष्णः विजयी अभवत्।१९११।
एवं क्रुद्धः कृष्णः शत्रुसैन्यं तस्य नृपान् च हतवान्
यः कश्चित् तस्य सम्मुखीभूय सः जीवितः गन्तुं न शक्तवान्
मध्याह्नसूर्य इव तेजस्वी भूत्वा कृष्णः क्रोधं व्यापादयत् च
मलेच्छाः एवं पलायिताः न कश्चित् कृष्णस्य पुरतः स्थातुं शक्नोति स्म।1912।
कृष्णः तादृशं युद्धं कृतवान् यत् कोऽपि अवशिष्टः नासीत्, यः तेन सह युद्धं कर्तुं शक्नोति स्म
स्वस्य दुर्दशां दृष्ट्वा कल्याणः कोटिकोटिसैनिकान् प्रेषितवान् ।
अत्यल्पकालं युद्धं कृत्वा यमप्रदेशे स्थातुं ययौ |
सर्वे देवाः प्रसन्नाः भूत्वा उक्तवन्तः – “कृष्णः सुयुद्धं करोति” १९१३ ।
आयुधधारिणः यादवाः मनसा क्रुद्धाः ।
अन्विषन्तः योद्धान् स्वतुल्यान्, तेषां सह युध्यन्ति
क्रोधेन युध्यन्ति हन्ति हन्ति” इति उद्घोषयन्ति ।
किञ्चित्कालं यावत् स्थिराः खड्गैः आहताः योद्धानां शिरः, पृथिव्यां पतन्ति।१९१४।
यदा श्रीकृष्णः युद्धक्षेत्रे शस्त्रैः युद्धं कृतवान् ।
यदा कृष्णः रणक्षेत्रे घोरं युद्धं कृतवान् तदा योद्धानां वस्त्राणि रक्तानि अभवन् यथा ब्रह्मणा रक्तलोकं निर्मितवान्
युद्धं दृष्ट्वा शिवः जटां शिथिलं कृत्वा नृत्यं कर्तुं प्रवृत्तः
एवं च कश्चित् सैनिकः मलेच्छसेनायाः न जीवितः।१९१५।
दोहरा
(कल जमन) यः सैन्येन सह आनयत्, न एकः अपि योद्धा अवशिष्टः।
तस्य सह आगतानां योद्धानां कश्चन अपि न जीवितः, कल्याणः च स्वयमेव पलायितः अभवत् ।१९१६.
स्वय्या
युद्धक्षेत्रम् आगत्य कल्याणः अवदत्, “हे कृष्ण! अविचलितरूपेण युद्धं कर्तुं अग्रे आगच्छन्तु
अहं मम सेनापतिः, अहं सूर्यवत् लोके उत्थितः अस्मि, अहं अद्वितीयः इति प्रशंसितः अस्मि