श्री दसम् ग्रन्थः

पुटः - 488


ਬਨ ਪਤ੍ਰਨ ਕੋਊ ਗਨਿ ਸਕੈ ਉਨੈ ਨ ਗਨਿਬੋ ਜਾਇ ॥੧੯੦੫॥
बन पत्रन कोऊ गनि सकै उनै न गनिबो जाइ ॥१९०५॥

कल्याणः एतादृशेन शक्तिशालिना असंख्येन सेनाया सह आगतः, इच्छति चेदपि तदा सः वनस्य पत्राणि गणयितुं शक्नोति स्म, परन्तु सेनायाः गणना असम्भवः आसीत्।१९०५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਡੇਰੋ ਪਰੈ ਤਿਨ ਕੋ ਜੁ ਜਹਾ ਲਘੁ ਘੋਰਨ ਕੀ ਨਦੀਆ ਉਠਿ ਧਾਵੈ ॥
डेरो परै तिन को जु जहा लघु घोरन की नदीआ उठि धावै ॥

यत्र यत्र तेषां तंबूः स्थापिताः आसन् तत्र तत्र सैनिकाः नदीजलप्लावनवत् द्रुतं निर्गच्छन्ति स्म

ਤੇਜ ਚਲੈ ਹਹਰਾਟ ਕੀਏ ਅਤਿ ਹੀ ਚਿਤ ਸਤ੍ਰਨ ਕੇ ਡਰ ਪਾਵੈ ॥
तेज चलै हहराट कीए अति ही चित सत्रन के डर पावै ॥

सैनिकानाम् द्रुतगतिना, धडकेन च गमनात् शत्रुणां मनः भयभीतं भवति स्म

ਪਾਰਸੀ ਬੋਲ ਮਲੇਛ ਕਹੈ ਰਨ ਤੇ ਟਰਿ ਕੈ ਪਗੁ ਏਕ ਨ ਆਵੈ ॥
पारसी बोल मलेछ कहै रन ते टरि कै पगु एक न आवै ॥

ते मलेच् (अर्थात् पूर्वसैनिकाः) फारसीभाषायां (भाषायां) शब्दान् वदन्ति, युद्धे एकं पदमपि न पश्चात्तापं कर्तुं गच्छन्ति।

ਸ੍ਯਾਮ ਜੂ ਕੋ ਟੁਕ ਹੇਰਿ ਕਹੈ ਸਰ ਏਕ ਹੀ ਸੋ ਜਮਲੋਕਿ ਪਠਾਵੈ ॥੧੯੦੬॥
स्याम जू को टुक हेरि कहै सर एक ही सो जमलोकि पठावै ॥१९०६॥

मलेच्छाः फारसीभाषायां वदन्ति स्म यत् युद्धे एकं पदमपि न पुनः अनुसृत्य कृष्णं दृष्ट्वा एकेन बाणेन एव यमस्य निवासस्थानं प्रेषयिष्यन्ति इति।१९०६।

ਅਗਨੇ ਇਤ ਕੋਪਿ ਮਲੇਛ ਚੜੇ ਉਤ ਸੰਧ ਜਰਾ ਬਹੁ ਲੈ ਦਲੁ ਆਯੋ ॥
अगने इत कोपि मलेछ चड़े उत संध जरा बहु लै दलु आयो ॥

अस्मिन् पार्श्वे मलेच्छाः महता क्रोधेन अग्रे गच्छन्ति स्म, अपरतः ज्रासन्धः महता सेनायाः सह आगतः

ਪਤ੍ਰ ਸਕੈ ਬਨ ਕੈ ਗਨ ਕੈ ਕੋਊ ਜਾਤਿ ਨ ਕੋ ਕਛੁ ਪਾਰ ਨ ਪਾਯੋ ॥
पत्र सकै बन कै गन कै कोऊ जाति न को कछु पार न पायो ॥

वृक्षाणां पत्राणि गणयितुं शक्यन्ते, परन्तु एषा सेना न अनुमानयितुं शक्यते

ਬ੍ਰਿਜ ਨਾਇਕ ਬਾਰੁਨੀ ਪੀਤੋ ਹੁਤੋ ਤਹ ਹੀ ਤਿਨਿ ਦੂਤ ਨੈ ਜਾਇ ਸੁਨਾਯੋ ॥
ब्रिज नाइक बारुनी पीतो हुतो तह ही तिनि दूत नै जाइ सुनायो ॥

दूताः मद्यं पिबन्तः, कृष्णाय नवीनतमं स्थितिं कथितवन्तः

ਅਉਰ ਜੋ ਹ੍ਵੈ ਡਰਿ ਪ੍ਰਾਨ ਤਜੈ ਇਤ ਸ੍ਰੀ ਜਦੁਬੀਰ ਮਹਾ ਸੁਖੁ ਪਾਯੋ ॥੧੯੦੭॥
अउर जो ह्वै डरि प्रान तजै इत स्री जदुबीर महा सुखु पायो ॥१९०७॥

यद्यपि अन्ये सर्वे भय-आन्दोलन-पूर्णाः आसन्, परन्तु कृष्णः वार्ताम् श्रुत्वा अत्यन्तं प्रसन्नः अभवत्।१९०७।

ਇਤ ਕੋਪਿ ਮਲੇਛ ਚੜੇ ਅਗਨੇ ਉਤ ਆਇਯੋ ਲੈ ਸੰਧ ਜਰਾ ਦਲੁ ਭਾਰੋ ॥
इत कोपि मलेछ चड़े अगने उत आइयो लै संध जरा दलु भारो ॥

अस्मिन् पार्श्वे मलेच्छाः महता क्रोधेन अग्रे त्वरितवन्तः, अन्यः जरासन्धः च महता सैन्येन सह तत्र आगतः

ਆਵਤ ਹੈ ਗਜ ਰਾਜ ਬਨੇ ਮਨੋ ਆਵਤ ਹੈ ਉਮਡਿਯੋ ਘਨ ਕਾਰੋ ॥
आवत है गज राज बने मनो आवत है उमडियो घन कारो ॥

सर्वे मत्तगज इव गच्छन्ति स्म, त्वरिताः कृष्णमेघाः इव दृश्यन्ते स्म

ਸ੍ਯਾਮ ਹਲੀ ਮਥੁਰਾ ਹੀ ਕੇ ਭੀਤਰ ਘੇਰ ਲਏ ਜਸੁ ਸ੍ਯਾਮ ਉਚਾਰੋ ॥
स्याम हली मथुरा ही के भीतर घेर लए जसु स्याम उचारो ॥

(ते) कृष्णं बलरामं च मथुरे एव परिवृताः। (तस्य) उपमा (कविः) श्याम इति उच्चारयति

ਸੇਰ ਬਡੇ ਦੋਊ ਘੇਰਿ ਲਏ ਕਹੁ ਬੀਰਨ ਕੋ ਮਨੋ ਕੈ ਕਰਿ ਬਾਰੋ ॥੧੯੦੮॥
सेर बडे दोऊ घेरि लए कहु बीरन को मनो कै करि बारो ॥१९०८॥

कृष्णः बलरामः च मतुरान्तर्गतं परितः आस्ताम् अन्येषां योद्धानां बालत्वेन मत्वा एतौ महासिंहौ व्याप्तौ इति भासते स्म।१९०८।

ਕਾਨ੍ਰਹ ਹਲੀ ਸਭ ਸਸਤ੍ਰ ਸੰਭਾਰ ਕੈ ਕ੍ਰੋਧ ਘਨੋ ਚਿਤ ਬੀਚ ਬਿਚਾਰਿਯੋ ॥
कान्रह हली सभ ससत्र संभार कै क्रोध घनो चित बीच बिचारियो ॥

बलरामः अत्यन्तं क्रुद्धः सन् स्वशस्त्राणि उत्थापितवान्

ਸੈਨ ਮਲੇਛਨ ਕੋ ਜਹ ਥੋ ਤਿਹ ਓਰ ਹੀ ਸ੍ਯਾਮ ਭਨੈ ਪਗ ਧਾਰਿਯੋ ॥
सैन मलेछन को जह थो तिह ओर ही स्याम भनै पग धारियो ॥

सः पार्श्वे प्रगतवान् यत्र मलेच्छसेना आसीत्

ਪ੍ਰਾਨ ਕੀਏ ਬਿਨੁ ਬੀਰ ਘਨੇ ਘਨ ਘਾਇਲ ਕੈ ਘਨ ਸੂਰਨ ਡਾਰਿਯੋ ॥
प्रान कीए बिनु बीर घने घन घाइल कै घन सूरन डारियो ॥

बहूनि योद्धान् निर्प्राणान् कृत्वा बहून् क्षतम् अकरोत्

ਨੈਕੁ ਸੰਭਾਰ ਰਹੀ ਨ ਤਿਨੈ ਇਹੁ ਭਾਤਿ ਸੋ ਸ੍ਯਾਮ ਜੂ ਯੌ ਦਲੁ ਮਾਰਿਯੋ ॥੧੯੦੯॥
नैकु संभार रही न तिनै इहु भाति सो स्याम जू यौ दलु मारियो ॥१९०९॥

कृष्णः शत्रुसेनाम् एवं प्रकारेण नाशयत्, यत् किञ्चित् अपि इन्द्रियाणि न तिष्ठति स्म।१९०९।

ਏਕ ਪਰੋ ਭਟ ਘਾਇਲ ਹੁਇ ਧਰਿ ਏਕ ਪਰੇ ਬਿਨੁ ਪ੍ਰਾਨ ਹੀ ਮਾਰੇ ॥
एक परो भट घाइल हुइ धरि एक परे बिनु प्रान ही मारे ॥

कश्चित् क्षतम् शयानः कश्चित् भूमौ निष्प्राणः

ਪਾਇ ਪਰੇ ਤਿਨ ਕੇ ਸੁ ਕਟੇ ਕਹੂੰ ਹਾਥ ਪਰੇ ਤਿਨ ਕੇ ਕਹੂੰ ਡਾਰੇ ॥
पाइ परे तिन के सु कटे कहूं हाथ परे तिन के कहूं डारे ॥

क्वचित् शयिता च्छिन्नहस्ताः क्वचित् च कच्चितपादाः |

ਏਕ ਸੁ ਸੰਕਤ ਹੁਇ ਭਟਵਾ ਤਜਿ ਤਉਨ ਸਮੇ ਰਨ ਭੂਮਿ ਸਿਧਾਰੇ ॥
एक सु संकत हुइ भटवा तजि तउन समे रन भूमि सिधारे ॥

बहवः योद्धाः महता विलम्बेन रणक्षेत्रात् दूरं पलायिताः

ਐਸੋ ਸੁ ਜੀਤ ਭਈ ਪ੍ਰਭ ਕੀ ਜੁ ਮਲੇਛ ਹੁਤੇ ਸਭ ਯਾ ਬਿਧਿ ਹਾਰੇ ॥੧੯੧੦॥
ऐसो सु जीत भई प्रभ की जु मलेछ हुते सभ या बिधि हारे ॥१९१०॥

एवं कृष्णो विजयी भूत्वा सर्वे मलेचेहाः पराजिताः।१९१०।

ਵਾਹਿਦ ਖਾ ਫਰਜੁਲਹਿ ਖਾ ਬਰਬੀਰ ਨਿਜਾਬਤ ਖਾ ਹਰਿ ਮਾਰਿਯੋ ॥
वाहिद खा फरजुलहि खा बरबीर निजाबत खा हरि मारियो ॥

वीरयोद्धा वहादखानः, फर्जुलाखानः, निजाबतखानः (नाम) च कृष्णेन मारिताः भवन्ति ।

ਜਾਹਿਦ ਖਾ ਲੁਤਫੁਲਹ ਖਾ ਇਨਹੂੰ ਕਰਿ ਖੰਡਨ ਖੰਡਹਿ ਡਾਰਿਯੋ ॥
जाहिद खा लुतफुलह खा इनहूं करि खंडन खंडहि डारियो ॥

कृष्णेन वाहिदखान, फर्जुल्लाहखान, निजाबतखान, जाहिदखान, लटफुल्लाहखान इत्यादीन् मारयित्वा तान् खण्डान् कृत्वा कटितवान्

ਹਿੰਮਤ ਖਾ ਪੁਨਿ ਜਾਫਰ ਖਾ ਇਨ ਹੂੰ ਮੁਸਲੀ ਜੂ ਗਦਾ ਸੋ ਪ੍ਰਹਾਰਿਯੋ ॥
हिंमत खा पुनि जाफर खा इन हूं मुसली जू गदा सो प्रहारियो ॥

हिम्मतखानः ततः जाफरखानः (आदि) बलरामेन गदाना हन्ति।

ਐਸੇ ਸੁ ਜੀਤ ਭਈ ਪ੍ਰਭ ਕੀ ਸਭ ਸੈਨ ਮਲੇਛਨ ਕੋ ਇਮ ਹਾਰਿਯੋ ॥੧੯੧੧॥
ऐसे सु जीत भई प्रभ की सभ सैन मलेछन को इम हारियो ॥१९११॥

बलरामः हिम्मतखान, जाफरखान इत्यादिषु गदाभिः प्रहारं कृत्वा एतेषां मलेच्छानां सर्वान् सेनान् मारयित्वा कृष्णः विजयी अभवत्।१९११।

ਏ ਉਮਰਾਵ ਹਨੇ ਜਦੁਨੰਦਨ ਅਉਰ ਘਨੋ ਰਿਸਿ ਸੋ ਦਲੁ ਘਾਯੋ ॥
ए उमराव हने जदुनंदन अउर घनो रिसि सो दलु घायो ॥

एवं क्रुद्धः कृष्णः शत्रुसैन्यं तस्य नृपान् च हतवान्

ਜੋ ਇਨ ਊਪਰ ਆਵਤ ਭਯੋ ਗ੍ਰਿਹ ਕੋ ਸੋਈ ਜੀਵਤ ਜਾਨ ਨ ਪਾਯੋ ॥
जो इन ऊपर आवत भयो ग्रिह को सोई जीवत जान न पायो ॥

यः कश्चित् तस्य सम्मुखीभूय सः जीवितः गन्तुं न शक्तवान्

ਜੈਸੇ ਮਧਿਆਨ ਕੋ ਸੂਰ ਦਿਪੈ ਇਹ ਭਾਤਿ ਕੋ ਕ੍ਰੁਧ ਕੈ ਤੇਜ ਬਢਾਯੋ ॥
जैसे मधिआन को सूर दिपै इह भाति को क्रुध कै तेज बढायो ॥

मध्याह्नसूर्य इव तेजस्वी भूत्वा कृष्णः क्रोधं व्यापादयत् च

ਭਾਜਿ ਮਲੇਛਨ ਕੇ ਗਨ ਗੇ ਜਦੁਬੀਰ ਕੇ ਸਾਮੁਹੇ ਏਕ ਨ ਆਯੋ ॥੧੯੧੨॥
भाजि मलेछन के गन गे जदुबीर के सामुहे एक न आयो ॥१९१२॥

मलेच्छाः एवं पलायिताः न कश्चित् कृष्णस्य पुरतः स्थातुं शक्नोति स्म।1912।

ਐਸੋ ਸੁ ਜੁਧ ਕੀਯੋ ਨੰਦ ਨੰਦਨ ਯਾ ਸੰਗਿ ਜੂਝ ਕਉ ਏਕ ਨ ਆਯੋ ॥
ऐसो सु जुध कीयो नंद नंदन या संगि जूझ कउ एक न आयो ॥

कृष्णः तादृशं युद्धं कृतवान् यत् कोऽपि अवशिष्टः नासीत्, यः तेन सह युद्धं कर्तुं शक्नोति स्म

ਹੇਰਿ ਦਸਾ ਤਿਹ ਕਾਲ ਜਮਨ ਕਰੋਰ ਕਈ ਦਲ ਅਉਰ ਪਠਾਯੋ ॥
हेरि दसा तिह काल जमन करोर कई दल अउर पठायो ॥

स्वस्य दुर्दशां दृष्ट्वा कल्याणः कोटिकोटिसैनिकान् प्रेषितवान् ।

ਸੋਊ ਮਹੂਰਤ ਦੁ ਇਕ ਭਿਰਿਯੋ ਨ ਟਿਕਿਯੋ ਫਿਰਿ ਅੰਤ ਕੇ ਧਾਮਿ ਸਿਧਾਯੋ ॥
सोऊ महूरत दु इक भिरियो न टिकियो फिरि अंत के धामि सिधायो ॥

अत्यल्पकालं युद्धं कृत्वा यमप्रदेशे स्थातुं ययौ |

ਰੀਝ ਰਹੇ ਸਭ ਦੇਵ ਕਹੈ ਇਵ ਸ੍ਰੀ ਜਦੁਬੀਰ ਭਲੋ ਰਨ ਪਾਯੋ ॥੧੯੧੩॥
रीझ रहे सभ देव कहै इव स्री जदुबीर भलो रन पायो ॥१९१३॥

सर्वे देवाः प्रसन्नाः भूत्वा उक्तवन्तः – “कृष्णः सुयुद्धं करोति” १९१३ ।

ਕ੍ਰੋਧ ਭਰੇ ਰਨ ਭੂਮਿ ਬਿਖੈ ਇਕ ਜਾਦਵ ਸਸਤ੍ਰਨ ਕੋ ਗਹਿ ਕੈ ॥
क्रोध भरे रन भूमि बिखै इक जादव ससत्रन को गहि कै ॥

आयुधधारिणः यादवाः मनसा क्रुद्धाः ।

ਬਲ ਆਪ ਬਰਾਬਰ ਸੂਰ ਨਿਹਾਰ ਕੈ ਜੂਝ ਕੋ ਜਾਤਿ ਤਹਾ ਚਹਿ ਕੈ ॥
बल आप बराबर सूर निहार कै जूझ को जाति तहा चहि कै ॥

अन्विषन्तः योद्धान् स्वतुल्यान्, तेषां सह युध्यन्ति

ਕਰਿ ਕੋਪ ਭਿਰੈ ਨ ਟਰੈ ਤਹ ਤੇ ਦੋਊ ਮਾਰੁ ਹੀ ਮਾਰ ਬਲੀ ਕਹਿ ਕੈ ॥
करि कोप भिरै न टरै तह ते दोऊ मारु ही मार बली कहि कै ॥

क्रोधेन युध्यन्ति हन्ति हन्ति” इति उद्घोषयन्ति ।

ਸਿਰ ਲਾਗੇ ਕ੍ਰਿਪਾਨ ਪਰੈ ਕਟਿ ਕੈ ਤਨ ਭੀ ਗਿਰੈ ਨੈਕੁ ਖਰੈ ਰਹਿ ਕੈ ॥੧੯੧੪॥
सिर लागे क्रिपान परै कटि कै तन भी गिरै नैकु खरै रहि कै ॥१९१४॥

किञ्चित्कालं यावत् स्थिराः खड्गैः आहताः योद्धानां शिरः, पृथिव्यां पतन्ति।१९१४।

ਬ੍ਰਿਜਰਾਜ ਕੋ ਬੀਚ ਅਯੋਧਨ ਕੇ ਸੰਗਿ ਸਸਤ੍ਰਨ ਕੈ ਜਬ ਜੁਧ ਮਚਿਯੋ ॥
ब्रिजराज को बीच अयोधन के संगि ससत्रन कै जब जुध मचियो ॥

यदा श्रीकृष्णः युद्धक्षेत्रे शस्त्रैः युद्धं कृतवान् ।

ਭਟਵਾਨ ਕੇ ਲਾਲ ਭਏ ਪਟਵਾ ਬ੍ਰਹਮਾ ਮਨੋ ਆਰੁਣ ਲੋਕ ਰਚਿਯੋ ॥
भटवान के लाल भए पटवा ब्रहमा मनो आरुण लोक रचियो ॥

यदा कृष्णः रणक्षेत्रे घोरं युद्धं कृतवान् तदा योद्धानां वस्त्राणि रक्तानि अभवन् यथा ब्रह्मणा रक्तलोकं निर्मितवान्

ਅਉਰ ਨਿਹਾਰਿ ਭਯੋ ਅਤਿ ਆਹਵ ਖੋਲਿ ਜਟਾ ਸਬ ਈਸ ਨਚਿਯੋ ॥
अउर निहारि भयो अति आहव खोलि जटा सब ईस नचियो ॥

युद्धं दृष्ट्वा शिवः जटां शिथिलं कृत्वा नृत्यं कर्तुं प्रवृत्तः

ਪੁਨਿ ਵੈ ਸਭ ਸੈਨ ਮਲੇਛਨ ਤੇ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਨਹਿ ਏਕੁ ਬਚਿਯੋ ॥੧੯੧੫॥
पुनि वै सभ सैन मलेछन ते कबि स्याम कहै नहि एकु बचियो ॥१९१५॥

एवं च कश्चित् सैनिकः मलेच्छसेनायाः न जीवितः।१९१५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਲ੍ਯਾਯੋ ਥੋ ਜੋ ਸੈਨ ਸੰਗਿ ਤਿਨ ਤੇ ਬਚਿਯੋ ਨ ਬੀਰ ॥
ल्यायो थो जो सैन संगि तिन ते बचियो न बीर ॥

(कल जमन) यः सैन्येन सह आनयत्, न एकः अपि योद्धा अवशिष्टः।

ਜੁਧ ਕਰਨ ਕੋ ਕਾਲ ਜਮਨ ਆਪੁ ਧਰਿਯੋ ਤਬ ਧੀਰ ॥੧੯੧੬॥
जुध करन को काल जमन आपु धरियो तब धीर ॥१९१६॥

तस्य सह आगतानां योद्धानां कश्चन अपि न जीवितः, कल्याणः च स्वयमेव पलायितः अभवत् ।१९१६.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜੰਗ ਦਰਾਇਦ ਕਾਲ ਜਮੰਨ ਬੁਗੋਇਦ ਕਿ ਮਨ ਫੌਜ ਕੋ ਸਾਹਮ ॥
जंग दराइद काल जमंन बुगोइद कि मन फौज को साहम ॥

युद्धक्षेत्रम् आगत्य कल्याणः अवदत्, “हे कृष्ण! अविचलितरूपेण युद्धं कर्तुं अग्रे आगच्छन्तु

ਬਾ ਮਨ ਜੰਗ ਬੁਗੋ ਕੁਨ ਬਿਯਾ ਹਰਗਿਜ ਦਿਲ ਮੋ ਨ ਜਰਾ ਕੁਨ ਵਾਹਮ ॥
बा मन जंग बुगो कुन बिया हरगिज दिल मो न जरा कुन वाहम ॥

अहं मम सेनापतिः, अहं सूर्यवत् लोके उत्थितः अस्मि, अहं अद्वितीयः इति प्रशंसितः अस्मि