स्त्रीणां कार्याणि कोऽपि ज्ञातुं न शक्तवान् । ११.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८५तमोऽध्यायः समाप्तः, सर्वं शुभम्।३८५।६९०१। गच्छति
चतुर्विंशतिः : १.
बीर केतुः नाम राजा शृणोति स्म ।
तस्य नगरस्य नाम बीरपुरी आसीत् ।
दिनदीपकस्य (देई) तस्य राज्ञी आसीत् ।
(सा) चतुर्दशजनेषु सुन्दरी मन्तवती। १.
गुमणिराय नाम छत्र्या आसीत्,
यः शूरवीरः बलवान् असाधारणः च आसीत्।
एकः सुन्दरः अपरः चतुरः,
तस्य सदृशः कश्चित् कुत्रापि न जातः । २.
यदा राज्ञी तं दृष्ट्वा (तदा सा) ।
सा महिला मनसि चिन्तितवती।
किं पात्रं वदतु, .
यया विधिना प्रियासंयोगः सम्भवति। ३.
(तस्य) बीर मतिः नाम बुद्धिमान् मित्रम् आसीत् ।
रानी तं कर्णस्य समीपे एव अवदत्
मतं सह आगच्छन्तु
कथं च मां मिलसि। ४.
(तत्) सखी (गत्वा गुमणिराय इत्युवाच) सर्वजन्मनि।
यथा राज्ञी (उक्तवती) तस्मै अवदत्।
कथं तं भ्रमितव्यम्
आनय च राज्ञ्या सह सम्मिलितः। ५.
(राज्ञी) तस्य प्रेम्णा तदा तदा।
सम्पूर्णा रात्रौ संयोगेन व्यतीता।
तावत् राजा तत्र आगतः।
अतः (सा) स्त्री एवं पात्रं अभिनयति स्म। ६.
(सः) हस्ते तीक्ष्णं खड्गं गृहीतवान्
गृहीत्वा च मित्रस्य शिरसि प्रहारं कृतवान्।
तस्य अङ्गानि विदीर्णानि आसन्
उवाच (एवं) राज्ञः ॥७॥
हे राजन ! अहं भवन्तं एकं पात्रं दर्शयामि
(पिर) च गौंसपदं प्राप्य दर्शयतु। (विशेषः- एतादृशाः वृद्धाः ये ध्यानावस्थायां शरीराङ्गविच्छेदं कुर्वन्ति इति उच्यते)।
नृपः चरित्रं किमपि न चिन्तितवान्
मृतमित्रं च (तत्र) दृष्टवान्।8।
सः (राजा) तं गौंस कुतुब पीर इति स्वीकृतवान् ।
(सः) मूर्खः भेदं न अवगच्छत्।
भयात् तं मा स्पृशतु
मित्रं च समवयस्क इति भ्रान्त्या पुनः आगतः। ९.
द्वयम् : १.
प्रथमं तस्य सह सङ्गतिं कृत्वा ततः तं मारितवान्।
अनेन युक्त्या मूढो राजा गुह्यं विचारयितुं न शक्तवान् । १०.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८६ अध्यायः समाप्तः, सर्वं शुभम्।३८६।६९११। गच्छति
चतुर्विंशतिः : १.
एकः राजा मारवाड़े इति कथ्यते स्म ।
तस्य नाम चन्द्रसेन आसीत् ।
जगमोहनस्य (देई) तस्य राज्ञी आसीत्।
(एतावत्सुन्दरी) यथा सा स्वयं तां स्त्रियं कृतवती। १.