श्री दसम् ग्रन्थः

पुटः - 1338


ਸਕਤ ਨ ਕੋਈ ਪਛਾਨਿ ਕਰਿ ਚੰਚਲਾਨ ਕੇ ਕਾਜ ॥੧੧॥
सकत न कोई पछानि करि चंचलान के काज ॥११॥

स्त्रीणां कार्याणि कोऽपि ज्ञातुं न शक्तवान् । ११.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਪਚਾਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੮੫॥੬੯੦੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ पचासी चरित्र समापतम सतु सुभम सतु ॥३८५॥६९०१॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८५तमोऽध्यायः समाप्तः, सर्वं शुभम्।३८५।६९०१। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੀਰ ਕੇਤੁ ਇਕ ਭੂਪ ਭਨਿਜੈ ॥
बीर केतु इक भूप भनिजै ॥

बीर केतुः नाम राजा शृणोति स्म ।

ਬੀਰਪੁਰੀ ਤਿਹ ਨਗਰ ਕਹਿਜੈ ॥
बीरपुरी तिह नगर कहिजै ॥

तस्य नगरस्य नाम बीरपुरी आसीत् ।

ਸ੍ਰੀ ਦਿਨ ਦੀਪਕ ਦੇ ਤਿਹ ਰਾਨੀ ॥
स्री दिन दीपक दे तिह रानी ॥

दिनदीपकस्य (देई) तस्य राज्ञी आसीत् ।

ਸੁੰਦਰਿ ਭਵਨ ਚਤੁਰਦਸ ਜਾਨੀ ॥੧॥
सुंदरि भवन चतुरदस जानी ॥१॥

(सा) चतुर्दशजनेषु सुन्दरी मन्तवती। १.

ਰਾਇ ਗੁਮਾਨੀ ਤਹ ਇਕ ਛਤ੍ਰੀ ॥
राइ गुमानी तह इक छत्री ॥

गुमणिराय नाम छत्र्या आसीत्,

ਸੂਰਬੀਰ ਬਲਵਾਨ ਧਰਤ੍ਰੀ ॥
सूरबीर बलवान धरत्री ॥

यः शूरवीरः बलवान् असाधारणः च आसीत्।

ਇਕ ਸੁੰਦਰ ਅਰ ਚਤੁਰਾ ਮਹਾ ॥
इक सुंदर अर चतुरा महा ॥

एकः सुन्दरः अपरः चतुरः,

ਜਿਹ ਸਮ ਉਪਜਾ ਕੋਈ ਨ ਕਹਾ ॥੨॥
जिह सम उपजा कोई न कहा ॥२॥

तस्य सदृशः कश्चित् कुत्रापि न जातः । २.

ਰਾਜ ਤਰੁਨਿ ਜਬ ਤਾਹਿ ਨਿਹਾਰਿਯੋ ॥
राज तरुनि जब ताहि निहारियो ॥

यदा राज्ञी तं दृष्ट्वा (तदा सा) ।

ਇਹੈ ਚੰਚਲਾ ਚਿਤ ਬਿਚਾਰਿਯੋ ॥
इहै चंचला चित बिचारियो ॥

सा महिला मनसि चिन्तितवती।

ਕਹੋ ਚਰਿਤ੍ਰ ਕਵਨ ਸੋ ਕੀਜੈ ॥
कहो चरित्र कवन सो कीजै ॥

किं पात्रं वदतु, .

ਜਿਹ ਬਿਧਿ ਪਿਯ ਸੌ ਭੋਗ ਕਰੀਜੈ ॥੩॥
जिह बिधि पिय सौ भोग करीजै ॥३॥

यया विधिना प्रियासंयोगः सम्भवति। ३.

ਬੀਰ ਮਤੀ ਇਕ ਸਖੀ ਸ੍ਯਾਨੀ ॥
बीर मती इक सखी स्यानी ॥

(तस्य) बीर मतिः नाम बुद्धिमान् मित्रम् आसीत् ।

ਕਾਨਿ ਲਾਗਿ ਭਾਖ੍ਯੋ ਤਿਹ ਰਾਨੀ ॥
कानि लागि भाख्यो तिह रानी ॥

रानी तं कर्णस्य समीपे एव अवदत्

ਰਾਇ ਗੁਮਾਨੀ ਕੌ ਲੈ ਕੈ ਆਇ ॥
राइ गुमानी कौ लै कै आइ ॥

मतं सह आगच्छन्तु

ਜਿਹ ਤਿਹ ਬਿਧਿ ਮੁਹਿ ਦੇਹੁ ਮਿਲਾਇ ॥੪॥
जिह तिह बिधि मुहि देहु मिलाइ ॥४॥

कथं च मां मिलसि। ४.

ਸਖੀ ਬ੍ਰਿਥਾ ਸਭ ਭਾਖਿ ਸੁਨਾਈ ॥
सखी ब्रिथा सभ भाखि सुनाई ॥

(तत्) सखी (गत्वा गुमणिराय इत्युवाच) सर्वजन्मनि।

ਜ੍ਯੋਂ ਰਾਨੀ ਕਹਿ ਤਾਹਿ ਸੁਨਾਈ ॥
ज्यों रानी कहि ताहि सुनाई ॥

यथा राज्ञी (उक्तवती) तस्मै अवदत्।

ਜਿਹ ਤਿਹ ਬਿਧਿ ਤਾ ਕਹ ਉਰਝਾਈ ॥
जिह तिह बिधि ता कह उरझाई ॥

कथं तं भ्रमितव्यम्

ਆਨਿ ਕੁਅਰ ਕੌ ਦਯੋ ਮਿਲਾਈ ॥੫॥
आनि कुअर कौ दयो मिलाई ॥५॥

आनय च राज्ञ्या सह सम्मिलितः। ५.

ਭਾਤਿ ਭਾਤਿ ਤਿਹ ਸਾਥ ਬਿਹਾਰੀ ॥
भाति भाति तिह साथ बिहारी ॥

(राज्ञी) तस्य प्रेम्णा तदा तदा।

ਭੋਗ ਕਰਤ ਬੀਤੀ ਨਿਸੁ ਸਾਰੀ ॥
भोग करत बीती निसु सारी ॥

सम्पूर्णा रात्रौ संयोगेन व्यतीता।

ਤਬ ਲਗਿ ਆਇ ਗਯੋ ਤਹ ਰਾਜਾ ॥
तब लगि आइ गयो तह राजा ॥

तावत् राजा तत्र आगतः।

ਇਹ ਬਿਧਿ ਚਰਿਤ ਚੰਚਲਾ ਸਾਜਾ ॥੬॥
इह बिधि चरित चंचला साजा ॥६॥

अतः (सा) स्त्री एवं पात्रं अभिनयति स्म। ६.

ਤੀਛਨ ਖੜਗ ਹਾਥ ਮਹਿ ਲਯੋ ॥
तीछन खड़ग हाथ महि लयो ॥

(सः) हस्ते तीक्ष्णं खड्गं गृहीतवान्

ਲੈ ਮਿਤਹਿ ਕੇ ਸਿਰ ਮਹਿ ਦਯੋ ॥
लै मितहि के सिर महि दयो ॥

गृहीत्वा च मित्रस्य शिरसि प्रहारं कृतवान्।

ਟੂਕ ਟੂਕ ਕਰਿ ਤਾ ਕੇ ਅੰਗਾ ॥
टूक टूक करि ता के अंगा ॥

तस्य अङ्गानि विदीर्णानि आसन्

ਬਚਨ ਕਹਾ ਰਾਜਾ ਕੇ ਸੰਗਾ ॥੭॥
बचन कहा राजा के संगा ॥७॥

उवाच (एवं) राज्ञः ॥७॥

ਚਲੋ ਭੂਪ ਇਕ ਚਰਿਤ ਦਿਖਾਊ ॥
चलो भूप इक चरित दिखाऊ ॥

हे राजन ! अहं भवन्तं एकं पात्रं दर्शयामि

ਗੌਸ ਮਰਾਤਿਬ ਤੁਮੈ ਲਖਾਊ ॥
गौस मरातिब तुमै लखाऊ ॥

(पिर) च गौंसपदं प्राप्य दर्शयतु। (विशेषः- एतादृशाः वृद्धाः ये ध्यानावस्थायां शरीराङ्गविच्छेदं कुर्वन्ति इति उच्यते)।

ਰਾਇ ਚਰਿਤ ਕਛਹੂੰ ਨ ਬਿਚਾਰਿਯੋ ॥
राइ चरित कछहूं न बिचारियो ॥

नृपः चरित्रं किमपि न चिन्तितवान्

ਮ੍ਰਿਤਕ ਪਰਾ ਤਿਹ ਮਿਤ੍ਰ ਨਿਹਾਰਿਯੋ ॥੮॥
म्रितक परा तिह मित्र निहारियो ॥८॥

मृतमित्रं च (तत्र) दृष्टवान्।8।

ਤਾ ਕੌ ਗੌਸ ਕੁਤੁਬ ਕਰਿ ਮਾਨਾ ॥
ता कौ गौस कुतुब करि माना ॥

सः (राजा) तं गौंस कुतुब पीर इति स्वीकृतवान् ।

ਭੇਦ ਅਭੇਦ ਨ ਮੂੜ ਪਛਾਨਾ ॥
भेद अभेद न मूड़ पछाना ॥

(सः) मूर्खः भेदं न अवगच्छत्।

ਤ੍ਰਸਤ ਹਾਥ ਤਾ ਕੌ ਨ ਲਗਾਯੋ ॥
त्रसत हाथ ता कौ न लगायो ॥

भयात् तं मा स्पृशतु

ਪੀਰ ਪਛਾਨਿ ਜਾਰ ਫਿਰ ਆਯੋ ॥੯॥
पीर पछानि जार फिर आयो ॥९॥

मित्रं च समवयस्क इति भ्रान्त्या पुनः आगतः। ९.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਪ੍ਰਥਮ ਭੋਗ ਤਾ ਸੌ ਕਿਯਾ ਬਹੁਰੋ ਦਿਯਾ ਸੰਘਾਰਿ ॥
प्रथम भोग ता सौ किया बहुरो दिया संघारि ॥

प्रथमं तस्य सह सङ्गतिं कृत्वा ततः तं मारितवान्।

ਮੂੜ ਭੂਪ ਇਹ ਛਲ ਛਲਾ ਸਕਾ ਨ ਭੇਦ ਬਿਚਾਰ ॥੧੦॥
मूड़ भूप इह छल छला सका न भेद बिचार ॥१०॥

अनेन युक्त्या मूढो राजा गुह्यं विचारयितुं न शक्तवान् । १०.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤੀਨ ਸੌ ਛਿਆਸੀ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩੮੬॥੬੯੧੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे तीन सौ छिआसी चरित्र समापतम सतु सुभम सतु ॥३८६॥६९११॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूपसंवादस्य ३८६ अध्यायः समाप्तः, सर्वं शुभम्।३८६।६९११। गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਮਾਰਵਾਰ ਇਕ ਭੂਪ ਭਨਿਜੈ ॥
मारवार इक भूप भनिजै ॥

एकः राजा मारवाड़े इति कथ्यते स्म ।

ਚੰਦ੍ਰ ਸੈਨ ਤਿਹ ਨਾਮ ਕਹਿਜੈ ॥
चंद्र सैन तिह नाम कहिजै ॥

तस्य नाम चन्द्रसेन आसीत् ।

ਸ੍ਰੀ ਜਗ ਮੋਹਨ ਦੇ ਤਿਹ ਨਾਰਿ ॥
स्री जग मोहन दे तिह नारि ॥

जगमोहनस्य (देई) तस्य राज्ञी आसीत्।

ਘੜੀ ਆਪੁ ਜਨੁ ਬ੍ਰਹਮ ਸੁ ਨਾਰ ॥੧॥
घड़ी आपु जनु ब्रहम सु नार ॥१॥

(एतावत्सुन्दरी) यथा सा स्वयं तां स्त्रियं कृतवती। १.