तस्य रूपं चिह्नं च सर्वथा अवगन्तुं न शक्यते।
सः कुत्र निवसति ? स च केन वेषेण चलति?
तस्य नाम किम् ? कथं च स उच्यते?
मया किं वक्तव्यम् ? मम व्यञ्जनस्य अभावः अस्ति।6.
अजातोऽजितः परमशोभनः परमो च।
अप्रशंसनीयः, अविवेकी, निराकारः, अतुलनीयः च अस्ति।
अशोभनीयः अगाह्यः शत्रुभिः अविनाशी च।
यः त्वां स्मरति, त्वं तं निर्दुःखं करोषि, स मोक्षदाता दयालुः प्रभुः।।7।।
सदा सर्वेषां शक्तिबुद्धेः दाता अस्ति।
प्रजागुह्यज्ञाय तस्मै नमस्कारः।
सः अप्रहार्यः, निर्भयः, आदिमः सत्ता, असीमः च अस्ति।
अप्रहार्यः दुर्जेयः प्राइमलः अद्वैतः अतीव दुर्साक्षात्कारः च।8.
नाराज स्तन्जा
सः असीमः प्राइमलः च प्रभुः अस्ति
अनन्ता च मायाविवेकी च।
अगाह्यश्च व्याधिनाशकः |
सदा सर्वैः सह वर्तते।1.9.
तस्य चित्रं अद्भुतम् अस्ति
अविभाज्यः अत्याचारिणां विनाशकः च अस्ति।
(त्वं) अविभाज्यम्
आदौ एव अविवेकी सदा सर्वान् धारयति।।2.10।।
अविभाज्यः घोररूपं च अस्ति
तस्य शक्तिशाली सत्ता सर्वान् प्रकटयति।
आह्वानम् अपि आह्वानम् अस्ति;
मृत्युमृत्युः सदा रक्षकः अपि सदा।।3.11।।
(त्वं) कृपालुः दयालुः च असि;
दयालुः दयालुः सदा सर्वसार्वभौमः ।
असीमः सर्वेषां आशापूरकः
सुदूरस्तथाऽतिसमीपस्थः ॥४.१२॥
अदृश्योऽन्तःकरणे तु तिष्ठति
सः सर्वदा सर्वैः सम्मानितः भवति।
कृपालुः वयसः;
दयालुः सनातनः सर्वैः सत्कृतः सदा ॥५.१३॥
अतः त्वां ध्यायामि, २.
अहं त्वां ध्यायामि। विराम।
अगाह्यश्च व्याधिनाशकः |
सः दूरतः परं परमं गर्भीयः च अस्ति।
पुरे वर्तमाने भविष्ये च सर्वैः पूज्यते
सदा परमपुरुषः। 6. 14.
त्वं तादृशगुणानां असि
त्वं तादृशगुणानां असि। विराम।
सः कृपालुः कर्माणि करोति दयालुः
अजेयः मायानाशकः |
(त्वं) त्रिषु ऋतुषु जनान् पोषयसि;
भूत-वर्तमान-भविष्येषु जनानां पालकः सदा सर्वेषु दयालुः।।7.15।।
अतः तव नाम पुनः पुनः वदामि,
तव नाम पुनः पुनः वदामि। विराम।
सः शान्तस्थितौ परमो भवति