श्री दसम् ग्रन्थः

पुटः - 128


ਨਹੀ ਜਾਨ ਜਾਈ ਕਛੂ ਰੂਪ ਰੇਖੰ ॥
नही जान जाई कछू रूप रेखं ॥

तस्य रूपं चिह्नं च सर्वथा अवगन्तुं न शक्यते।

ਕਹਾ ਬਾਸੁ ਤਾ ਕੋ ਫਿਰੈ ਕਉਨ ਭੇਖੰ ॥
कहा बासु ता को फिरै कउन भेखं ॥

सः कुत्र निवसति ? स च केन वेषेण चलति?

ਕਹਾ ਨਾਮ ਤਾ ਕੋ ਕਹਾ ਕੈ ਕਹਾਵੈ ॥
कहा नाम ता को कहा कै कहावै ॥

तस्य नाम किम् ? कथं च स उच्यते?

ਕਹਾ ਮੈ ਬਖਾਨੋ ਕਹੈ ਮੈ ਨ ਆਵੈ ॥੬॥
कहा मै बखानो कहै मै न आवै ॥६॥

मया किं वक्तव्यम् ? मम व्यञ्जनस्य अभावः अस्ति।6.

ਅਜੋਨੀ ਅਜੈ ਪਰਮ ਰੂਪੀ ਪ੍ਰਧਾਨੈ ॥
अजोनी अजै परम रूपी प्रधानै ॥

अजातोऽजितः परमशोभनः परमो च।

ਅਛੇਦੀ ਅਭੇਦੀ ਅਰੂਪੀ ਮਹਾਨੈ ॥
अछेदी अभेदी अरूपी महानै ॥

अप्रशंसनीयः, अविवेकी, निराकारः, अतुलनीयः च अस्ति।

ਅਸਾਧੇ ਅਗਾਧੇ ਅਗੰਜੁਲ ਗਨੀਮੇ ॥
असाधे अगाधे अगंजुल गनीमे ॥

अशोभनीयः अगाह्यः शत्रुभिः अविनाशी च।

ਅਰੰਜੁਲ ਅਰਾਧੇ ਰਹਾਕੁਲ ਰਹੀਮੇ ॥੭॥
अरंजुल अराधे रहाकुल रहीमे ॥७॥

यः त्वां स्मरति, त्वं तं निर्दुःखं करोषि, स मोक्षदाता दयालुः प्रभुः।।7।।

ਸਦਾ ਸਰਬਦਾ ਸਿਧਦਾ ਬੁਧਿ ਦਾਤਾ ॥
सदा सरबदा सिधदा बुधि दाता ॥

सदा सर्वेषां शक्तिबुद्धेः दाता अस्ति।

ਨਮੋ ਲੋਕ ਲੋਕੇਸ੍ਵਰੰ ਲੋਕ ਗ੍ਯਾਤਾ ॥
नमो लोक लोकेस्वरं लोक ग्याता ॥

प्रजागुह्यज्ञाय तस्मै नमस्कारः।

ਅਛੇਦੀ ਅਭੈ ਆਦਿ ਰੂਪੰ ਅਨੰਤੰ ॥
अछेदी अभै आदि रूपं अनंतं ॥

सः अप्रहार्यः, निर्भयः, आदिमः सत्ता, असीमः च अस्ति।

ਅਛੇਦੀ ਅਛੈ ਆਦਿ ਅਦ੍ਵੈ ਦੁਰੰਤੰ ॥੮॥
अछेदी अछै आदि अद्वै दुरंतं ॥८॥

अप्रहार्यः दुर्जेयः प्राइमलः अद्वैतः अतीव दुर्साक्षात्कारः च।8.

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਅਨੰਤ ਆਦਿ ਦੇਵ ਹੈ ॥
अनंत आदि देव है ॥

सः असीमः प्राइमलः च प्रभुः अस्ति

ਬਿਅੰਤ ਭਰਮ ਭੇਵ ਹੈ ॥
बिअंत भरम भेव है ॥

अनन्ता च मायाविवेकी च।

ਅਗਾਧਿ ਬਿਆਧਿ ਨਾਸ ਹੈ ॥
अगाधि बिआधि नास है ॥

अगाह्यश्च व्याधिनाशकः |

ਸਦੈਵ ਸਰਬ ਪਾਸ ਹੈ ॥੧॥੯॥
सदैव सरब पास है ॥१॥९॥

सदा सर्वैः सह वर्तते।1.9.

ਬਚਿਤ੍ਰ ਚਿਤ੍ਰ ਚਾਪ ਹੈ ॥
बचित्र चित्र चाप है ॥

तस्य चित्रं अद्भुतम् अस्ति

ਅਖੰਡ ਦੁਸਟ ਖਾਪ ਹੈ ॥
अखंड दुसट खाप है ॥

अविभाज्यः अत्याचारिणां विनाशकः च अस्ति।

ਅਭੇਦ ਆਦਿ ਕਾਲ ਹੈ ॥
अभेद आदि काल है ॥

(त्वं) अविभाज्यम्

ਸਦੈਵ ਸਰਬ ਪਾਲ ਹੈ ॥੨॥੧੦॥
सदैव सरब पाल है ॥२॥१०॥

आदौ एव अविवेकी सदा सर्वान् धारयति।।2.10।।

ਅਖੰਡ ਚੰਡ ਰੂਪ ਹੈ ॥
अखंड चंड रूप है ॥

अविभाज्यः घोररूपं च अस्ति

ਪ੍ਰਚੰਡ ਸਰਬ ਸ੍ਰੂਪ ਹੈ ॥
प्रचंड सरब स्रूप है ॥

तस्य शक्तिशाली सत्ता सर्वान् प्रकटयति।

ਕਾਲ ਹੂੰ ਕੇ ਕਾਲ ਹੈ ॥
काल हूं के काल है ॥

आह्वानम् अपि आह्वानम् अस्ति;

ਸਦੈਵ ਰਛਪਾਲ ਹੈ ॥੩॥੧੧॥
सदैव रछपाल है ॥३॥११॥

मृत्युमृत्युः सदा रक्षकः अपि सदा।।3.11।।

ਕ੍ਰਿਪਾਲ ਦਿਆਲ ਰੂਪ ਹੈ ॥
क्रिपाल दिआल रूप है ॥

(त्वं) कृपालुः दयालुः च असि;

ਸਦੈਵ ਸਰਬ ਭੂਪ ਹੈ ॥
सदैव सरब भूप है ॥

दयालुः दयालुः सदा सर्वसार्वभौमः ।

ਅਨੰਤ ਸਰਬ ਆਸ ਹੈ ॥
अनंत सरब आस है ॥

असीमः सर्वेषां आशापूरकः

ਪਰੇਵ ਪਰਮ ਪਾਸ ਹੈ ॥੪॥੧੨॥
परेव परम पास है ॥४॥१२॥

सुदूरस्तथाऽतिसमीपस्थः ॥४.१२॥

ਅਦ੍ਰਿਸਟ ਅੰਤ੍ਰ ਧਿਆਨ ਹੈ ॥
अद्रिसट अंत्र धिआन है ॥

अदृश्योऽन्तःकरणे तु तिष्ठति

ਸਦੈਵ ਸਰਬ ਮਾਨ ਹੈ ॥
सदैव सरब मान है ॥

सः सर्वदा सर्वैः सम्मानितः भवति।

ਕ੍ਰਿਪਾਲ ਕਾਲ ਹੀਨ ਹੈ ॥
क्रिपाल काल हीन है ॥

कृपालुः वयसः;

ਸਦੈਵ ਸਾਧ ਅਧੀਨ ਹੈ ॥੫॥੧੩॥
सदैव साध अधीन है ॥५॥१३॥

दयालुः सनातनः सर्वैः सत्कृतः सदा ॥५.१३॥

ਭਜਸ ਤੁਯੰ ॥
भजस तुयं ॥

अतः त्वां ध्यायामि, २.

ਭਜਸ ਤੁਯੰ ॥ ਰਹਾਉ ॥
भजस तुयं ॥ रहाउ ॥

अहं त्वां ध्यायामि। विराम।

ਅਗਾਧਿ ਬਿਆਧਿ ਨਾਸਨੰ ॥
अगाधि बिआधि नासनं ॥

अगाह्यश्च व्याधिनाशकः |

ਪਰੇਯੰ ਪਰਮ ਉਪਾਸਨੰ ॥
परेयं परम उपासनं ॥

सः दूरतः परं परमं गर्भीयः च अस्ति।

ਤ੍ਰਿਕਾਲ ਲੋਕ ਮਾਨ ਹੈ ॥
त्रिकाल लोक मान है ॥

पुरे वर्तमाने भविष्ये च सर्वैः पूज्यते

ਸਦੈਵ ਪੁਰਖ ਪਰਧਾਨ ਹੈ ॥੬॥੧੪॥
सदैव पुरख परधान है ॥६॥१४॥

सदा परमपुरुषः। 6. 14.

ਤਥਸ ਤੁਯੰ ॥
तथस तुयं ॥

त्वं तादृशगुणानां असि

ਤਥਸ ਤੁਯੰ ॥ ਰਹਾਉ ॥
तथस तुयं ॥ रहाउ ॥

त्वं तादृशगुणानां असि। विराम।

ਕ੍ਰਿਪਾਲ ਦਿਆਲ ਕਰਮ ਹੈ ॥
क्रिपाल दिआल करम है ॥

सः कृपालुः कर्माणि करोति दयालुः

ਅਗੰਜ ਭੰਜ ਭਰਮ ਹੈ ॥
अगंज भंज भरम है ॥

अजेयः मायानाशकः |

ਤ੍ਰਿਕਾਲ ਲੋਕ ਪਾਲ ਹੈ ॥
त्रिकाल लोक पाल है ॥

(त्वं) त्रिषु ऋतुषु जनान् पोषयसि;

ਸਦੈਵ ਸਰਬ ਦਿਆਲ ਹੈ ॥੭॥੧੫॥
सदैव सरब दिआल है ॥७॥१५॥

भूत-वर्तमान-भविष्येषु जनानां पालकः सदा सर्वेषु दयालुः।।7.15।।

ਜਪਸ ਤੁਯੰ ॥
जपस तुयं ॥

अतः तव नाम पुनः पुनः वदामि,

ਜਪਸ ਤੁਯੰ ॥ ਰਹਾਉ ॥
जपस तुयं ॥ रहाउ ॥

तव नाम पुनः पुनः वदामि। विराम।

ਮਹਾਨ ਮੋਨ ਮਾਨ ਹੈ ॥
महान मोन मान है ॥

सः शान्तस्थितौ परमो भवति