श्री दसम् ग्रन्थः

पुटः - 834


ਕਹੈ ਤੁਮੈ ਸੋ ਕੀਜਿਯਹੁ ਜੁ ਕਛੁ ਤੁਹਾਰੇ ਸਾਥ ॥੯॥
कहै तुमै सो कीजियहु जु कछु तुहारे साथ ॥९॥

'तथा एव शिक्षितुं भवद्भिः यथा मया याचितं तथैव प्रवर्तयितव्यम्।'(९)

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजंग छन्द

ਚਲਿਯੋ ਧਾਰਿ ਆਤੀਤ ਕੋ ਭੇਸ ਰਾਈ ॥
चलियो धारि आतीत को भेस राई ॥

सः राजावेषं कृतवान्

ਮਨਾਪਨ ਬਿਖੈ ਸ੍ਰੀ ਭਗੌਤੀ ਮਨਾਈ ॥
मनापन बिखै स्री भगौती मनाई ॥

राजा तपस्वीवेषं धारयन् भगवतीं देवीं ध्यायन् यात्रां प्रारभत।

ਚਲਿਯੋ ਸੋਤ ਤਾ ਕੇ ਫਿਰਿਯੋ ਨਾਹਿ ਫੇਰੇ ॥
चलियो सोत ता के फिरियो नाहि फेरे ॥

(सः) सुप्तः तस्याः समीपं गत्वा न प्रत्यागतवान्;

ਧਸ੍ਰਯੋ ਜਾਇ ਕੈ ਵਾ ਤ੍ਰਿਯਾ ਕੇ ਸੁ ਡੇਰੇ ॥੧੦॥
धस्रयो जाइ कै वा त्रिया के सु डेरे ॥१०॥

गच्छन् गच्छन् च पश्चात्तापं विना तस्याः कन्यायाः निवासस्थानं प्राप्तवान्।(10)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਲਖਿ ਤ੍ਰਿਯ ਤਾਹਿ ਸੁ ਭੇਖ ਬਨਾਯੋ ॥
लखि त्रिय ताहि सु भेख बनायो ॥

तं दृष्ट्वा सा स्त्री (तस्याः) रूपं परिवर्तयति स्म।

ਫੂਲ ਪਾਨ ਅਰੁ ਕੈਫ ਮੰਗਾਯੋ ॥
फूल पान अरु कैफ मंगायो ॥

तं दृष्ट्वा दामे अलंकृत्य पुष्पभृङ्गपत्रं मद्यं च आज्ञापयत् ।

ਆਗੇ ਟਰਿ ਤਾ ਕੋ ਤਿਨ ਲੀਨਾ ॥
आगे टरि ता को तिन लीना ॥

सः प्रथमं राजानं गृहीतवान्

ਚਿਤ ਕਾ ਸੋਕ ਦੂਰਿ ਕਰਿ ਦੀਨਾ ॥੧੧॥
चित का सोक दूरि करि दीना ॥११॥

सा स्वयम् अग्रे आगत्य तं प्रतिगृह्य चिन्ताम् शान्तवती ।(११) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਸਤ੍ਰ ਪਹਿਰਿ ਬਹੁ ਮੋਲ ਕੇ ਅਤਿਥ ਭੇਸ ਕੋ ਡਾਰਿ ॥
बसत्र पहिरि बहु मोल के अतिथ भेस को डारि ॥

नववस्त्रं धारयित्वा महतीं वस्त्रं स्थापयति स्म ।

ਤਵਨ ਸੇਜ ਸੋਭਿਤ ਕਰੀ ਉਤਮ ਭੇਖ ਸੁਧਾਰਿ ॥੧੨॥
तवन सेज सोभित करी उतम भेख सुधारि ॥१२॥

नवरूपेण च सा अलङ्कृतं शयनं अलङ्कृतवती।(12)

ਤਬ ਤਾ ਸੋ ਤ੍ਰਿਯ ਯੌ ਕਹੀ ਭੋਗ ਕਰਹੁ ਮੁਹਿ ਸਾਥ ॥
तब ता सो त्रिय यौ कही भोग करहु मुहि साथ ॥

अथ सा तन्मया संभोगं कुरु इति ।

ਪਸੁ ਪਤਾਰਿ ਦੁਖ ਦੈ ਘਨੋ ਮੈ ਬੇਚੀ ਤਵ ਹਾਥ ॥੧੩॥
पसु पतारि दुख दै घनो मै बेची तव हाथ ॥१३॥

'यतो हि कामदेवेन पीडितः भवद्भ्यः आत्मानं समर्पयामि।'(I3)

ਰਾਇ ਚਿਤ ਚਿੰਤਾ ਕਰੀ ਬੈਠੇ ਤਾਹੀ ਠੌਰ ॥
राइ चित चिंता करी बैठे ताही ठौर ॥

राजपुत्रः अवदत् 'अहं मन्त्रं शिक्षितुं आगतः आसम्,

ਮੰਤ੍ਰ ਲੈਨ ਆਯੋ ਹੁਤੋ ਭਈ ਔਰ ਕੀ ਔਰ ॥੧੪॥
मंत्र लैन आयो हुतो भई और की और ॥१४॥

परन्तु स्थितिः सर्वथा विपरीतम् (I4) .

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਭਏ ਪੂਜ ਤੋ ਕਹਾ ਗੁਮਾਨ ਨ ਕੀਜਿਯੈ ॥
भए पूज तो कहा गुमान न कीजियै ॥

एकः पूज्यार्हः मतः अहङ्कारः न भवेत् ।

ਧਨੀ ਭਏ ਤੋ ਦੁਖ੍ਯਨ ਨਿਧਨ ਨ ਦੀਜਿਯੈ ॥
धनी भए तो दुख्यन निधन न दीजियै ॥

यदि धनवान् भवेत् स दीनान् न व्यापादयेत्।

ਰੂਪ ਭਯੋ ਤੋ ਕਹਾ ਐਂਠ ਨਹਿ ਠਾਨਿਯੈ ॥
रूप भयो तो कहा ऐंठ नहि ठानियै ॥

'सुन्दर्येन न दम्भं प्रदर्शयेत् ।

ਹੋ ਧਨ ਜੋਬਨ ਦਿਨ ਚਾਰਿ ਪਾਹੁਨੋ ਜਾਨਿਯੈ ॥੧੫॥
हो धन जोबन दिन चारि पाहुनो जानियै ॥१५॥

'यतो हि यौवनं सौन्दर्यं च चतुर्णां (कतिपयानां) दिवसानां कृते एव स्थायित्वं भवति।'(15)

ਛੰਦ ॥
छंद ॥

छन्द

ਧਰਮ ਕਰੇ ਸੁਭ ਜਨਮ ਧਰਮ ਤੇ ਰੂਪਹਿ ਪੈਯੈ ॥
धरम करे सुभ जनम धरम ते रूपहि पैयै ॥

(उवाच राजा) धर्मं (कर्म) कृत्वा शुभं जन्म (लभते) धर्मात् एव रूपं लभते।

ਧਰਮ ਕਰੇ ਧਨ ਧਾਮ ਧਰਮ ਤੇ ਰਾਜ ਸੁਹੈਯੈ ॥
धरम करे धन धाम धरम ते राज सुहैयै ॥

'धर्मः शुभं जन्म ददाति धर्मः सौन्दर्यं ददाति।'

ਕਹਿਯੋ ਤੁਹਾਰੋ ਮਾਨਿ ਧਰਮ ਕੈਸੇ ਕੈ ਛੋਰੋ ॥
कहियो तुहारो मानि धरम कैसे कै छोरो ॥

'धर्मः धनं पवित्रतां च वर्धयति धर्मः च सार्वभौमत्वं आदर्शयति।'

ਮਹਾ ਨਰਕ ਕੇ ਬੀਚ ਦੇਹ ਅਪਨੀ ਕ੍ਯੋ ਬੋਰੋ ॥੧੬॥
महा नरक के बीच देह अपनी क्यो बोरो ॥१६॥

'किमर्थं तव दृष्टान्तेन धर्मं त्यक्त्वा नरकयोग्यं करोमि । (l६) ९.

ਕਹਿਯੋ ਤੁਮਾਰੋ ਮਾਨਿ ਭੋਗ ਤੋਸੋ ਨਹਿ ਕਰਿਹੋ ॥
कहियो तुमारो मानि भोग तोसो नहि करिहो ॥

'तव याचनाम् अनुमत्य अहं त्वया सह संभोगं न करिष्यामि ।

ਕੁਲਿ ਕਲੰਕ ਕੇ ਹੇਤ ਅਧਿਕ ਮਨ ਭੀਤਰ ਡਰਿਹੋ ॥
कुलि कलंक के हेत अधिक मन भीतर डरिहो ॥

'यतो हि हृदये मम कुटुम्बस्य अपमानस्य आशङ्का अस्मि।'

ਛੋਰਿ ਬ੍ਰਯਾਹਿਤਾ ਨਾਰਿ ਕੇਲ ਤੋ ਸੋ ਨ ਕਮਾਊ ॥
छोरि ब्रयाहिता नारि केल तो सो न कमाऊ ॥

'विवाहितायाः (भार्या) पृष्ठतः परित्यज्य अहं भवता सह कदापि मैथुनं न करिष्यामि।'

ਧਰਮਰਾਜ ਕੀ ਸਭਾ ਠੌਰ ਕੈਸੇ ਕਰਿ ਪਾਊ ॥੧੭॥
धरमराज की सभा ठौर कैसे करि पाऊ ॥१७॥

'धर्मेश्वरस्य प्राङ्गणे स्थानं न प्राप्स्यामि कदापि।'(l7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਾਮਾਤੁਰ ਹ੍ਵੈ ਜੋ ਤ੍ਰਿਯਾ ਆਵਤ ਨਰ ਕੇ ਪਾਸ ॥
कामातुर ह्वै जो त्रिया आवत नर के पास ॥

(सा अवदत्) 'यदा मैथुनदुःखिता पुरुषमागच्छेत् ।

ਮਹਾ ਨਰਕ ਸੋ ਡਾਰਿਯੈ ਦੈ ਜੋ ਜਾਨ ਨਿਰਾਸ ॥੧੮॥
महा नरक सो डारियै दै जो जान निरास ॥१८॥

'निराशं च पृष्ठं कृत्वा स पुरुषः, सः नरकयोग्यः।'(l8)

ਪਾਇ ਪਰਤ ਮੋਰੋ ਸਦਾ ਪੂਜ ਕਹਤ ਹੈ ਮੋਹਿ ॥
पाइ परत मोरो सदा पूज कहत है मोहि ॥

(सः प्रत्युवाच) 'पदाभ्यां प्रणमन्ति जनाः मां पूजयन्ति।'

ਤਾ ਸੋ ਰੀਝ ਰਮ੍ਯੋ ਚਹਤ ਲਾਜ ਨ ਆਵਤ ਤੋਹਿ ॥੧੯॥
ता सो रीझ रम्यो चहत लाज न आवत तोहि ॥१९॥

'त्वं च इच्छसि यत् अहं भवता सह मैथुनं करोमि।' किं त्वं न लज्जसे ?'( १९)

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

चौपाई

ਕ੍ਰਿਸਨ ਪੂਜ ਜਗ ਕੇ ਭਏ ਕੀਨੀ ਰਾਸਿ ਬਨਾਇ ॥
क्रिसन पूज जग के भए कीनी रासि बनाइ ॥

(सा अवदत्,) 'कृष्णोऽपि पूजितः, सः प्रेमनाट्येषु प्रवृत्तः आसीत्।'

ਭੋਗ ਰਾਧਿਕਾ ਸੋ ਕਰੇ ਪਰੇ ਨਰਕ ਨਹਿ ਜਾਇ ॥੨੦॥
भोग राधिका सो करे परे नरक नहि जाइ ॥२०॥

'राधिकेन सह प्रेमं कृतवान्, परन्तु ते कदापि नरकं न गतवन्तः।'(20)

ਪੰਚ ਤਤ ਲੈ ਬ੍ਰਹਮ ਕਰ ਕੀਨੀ ਨਰ ਕੀ ਦੇਹ ॥
पंच तत लै ब्रहम कर कीनी नर की देह ॥

'पञ्चधातुभिर्ब्रह्मा देवः सृष्ट्वा मनुष्यान् ।

ਕੀਯਾ ਆਪ ਹੀ ਤਿਨ ਬਿਖੈ ਇਸਤ੍ਰੀ ਪੁਰਖ ਸਨੇਹ ॥੨੧॥
कीया आप ही तिन बिखै इसत्री पुरख सनेह ॥२१॥

स च, स्वयं स्त्रीपुरुषेषु प्रेम आरब्धवान्।(2l)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਤੇ ਆਨ ਰਮੋ ਮੋਹਿ ਸੰਗਾ ॥
ता ते आन रमो मोहि संगा ॥

अतः मया सह संवादं कुरुत,

ਬ੍ਯਾਪਤ ਮੁਰ ਤਨ ਅਧਿਕ ਅਨੰਗਾ ॥
ब्यापत मुर तन अधिक अनंगा ॥

'तस्मात् मया सह मैथुनं कुरु अविचलितः ।

ਆਜ ਮਿਲੇ ਤੁਮਰੇ ਬਿਨੁ ਮਰਿਹੋ ॥
आज मिले तुमरे बिनु मरिहो ॥

यतः मम शरीरस्य सर्वान् अङ्गान् लिङ्गस्य कृते उत्साहः आक्रान्तः अस्ति।

ਬਿਰਹਾਨਲ ਕੇ ਭੀਤਰਿ ਜਰਿਹੋ ॥੨੨॥
बिरहानल के भीतरि जरिहो ॥२२॥

त्वया सह समागमं विना विरहवह्ने दहिष्यामि।(22)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਅੰਗ ਤੇ ਭਯੋ ਅਨੰਗ ਤੌ ਦੇਤ ਮੋਹਿ ਦੁਖ ਆਇ ॥
अंग ते भयो अनंग तौ देत मोहि दुख आइ ॥

'मम प्रत्येकं अङ्गं संभोगार्थी मां पीडयति।'

ਮਹਾ ਰੁਦ੍ਰ ਜੂ ਕੋ ਪਕਰਿ ਤਾਹਿ ਨ ਦਯੋ ਜਰਾਇ ॥੨੩॥
महा रुद्र जू को पकरि ताहि न दयो जराइ ॥२३॥

'किमर्थं न रुडरः, महान् (शिवः) तत् (मैथुनकाम) नष्टवान्।'(23)

ਛੰਦ ॥
छंद ॥

छन्द

ਧਰਹੁ ਧੀਰਜ ਮਨ ਬਾਲ ਮਦਨ ਤੁਮਰੋ ਕਸ ਕਰਿ ਹੈ ॥
धरहु धीरज मन बाल मदन तुमरो कस करि है ॥

(राजा उक्तवान्) हे बाला! मनसि धैर्यं धारयतु, काम देवः भवतः किं करिष्यति?

ਮਹਾ ਰੁਦ੍ਰ ਕੋ ਧ੍ਯਾਨ ਧਰੋ ਮਨ ਬੀਚ ਸੁ ਡਰਿ ਹੈ ॥
महा रुद्र को ध्यान धरो मन बीच सु डरि है ॥

(सः) 'शान्तं कुरु कामदेव त्वां न क्षतिं करिष्यति।'

ਹਮ ਨ ਤੁਮਾਰੇ ਸੰਗ ਭੋਗ ਰੁਚਿ ਮਾਨਿ ਕਰੈਗੇ ॥
हम न तुमारे संग भोग रुचि मानि करैगे ॥

'त्वं स्वविचारं रुडरं, महान्, (क्युपिड्) दूरं भीतः भविष्यति।'

ਤ੍ਯਾਗਿ ਧਰਮ ਕੀ ਨਾਰਿ ਤੋਹਿ ਕਬਹੂੰ ਨ ਬਰੈਗੇ ॥੨੪॥
त्यागि धरम की नारि तोहि कबहूं न बरैगे ॥२४॥

'न मे भार्यां त्यक्तुं त्वया सह मैथुनं न करिष्यामि कदाचन।'(24)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਕਹਿਯੋ ਤਿਹਾਰੋ ਮਾਨਿ ਭੋਗ ਤੋਸੋ ਕ੍ਯੋਨ ਕਰਿਯੈ ॥
कहियो तिहारो मानि भोग तोसो क्योन करियै ॥

'भवता वदता एव मया त्वया सह किमर्थं मैथुनं कर्तव्यम् ?

ਘੋਰ ਨਰਕ ਕੇ ਬੀਚ ਜਾਇ ਪਰਬੇ ਤੇ ਡਰਿਯੈ ॥
घोर नरक के बीच जाइ परबे ते डरियै ॥

'अहं नरके स्थापितः भवितुं भीतः अस्मि।'

ਤਬ ਆਲਿੰਗਨ ਕਰੇ ਧਰਮ ਅਰਿ ਕੈ ਮੁਹਿ ਗਹਿ ਹੈ ॥
तब आलिंगन करे धरम अरि कै मुहि गहि है ॥

'भवद्भिः सह संभोगः धर्मत्यागः इव,

ਹੋ ਅਤਿ ਅਪਜਸ ਕੀ ਕਥਾ ਜਗਤ ਮੋ ਕੌ ਨਿਤਿ ਕਹਿ ਹੈ ॥੨੫॥
हो अति अपजस की कथा जगत मो कौ निति कहि है ॥२५॥

मम च कथा सर्वं जगत् परितः गमिष्यति।(25)

ਚਲੈ ਨਿੰਦ ਕੀ ਕਥਾ ਬਕਤ੍ਰ ਕਸ ਤਿਸੈ ਦਿਖੈਹੋ ॥
चलै निंद की कथा बकत्र कस तिसै दिखैहो ॥

कथं (मम) मुखं (लोकं) दर्शयिष्यामि निन्दकथायाः सह।

ਧਰਮ ਰਾਜ ਕੀ ਸਭਾ ਜ੍ਵਾਬ ਕੈਸੇ ਕਰਿ ਦੈਹੌ ॥
धरम राज की सभा ज्वाब कैसे करि दैहौ ॥

'अहं कथं धर्मेश्वराय मुखं दर्शयिष्यामि?

ਛਾਡਿ ਯਰਾਨਾ ਬਾਲ ਖ੍ਯਾਲ ਹਮਰੇ ਨਹਿ ਪਰਿਯੈ ॥
छाडि यराना बाल ख्याल हमरे नहि परियै ॥

'भगिनी, त्वं मम मैत्रीविचारं त्यक्त्वा श्रेयः,

ਕਹੀ ਸੁ ਹਮ ਸੋ ਕਹੀ ਬਹੁਰਿ ਯਹ ਕਹਿਯੋ ਨ ਕਰਿਯੈ ॥੨੬॥
कही सु हम सो कही बहुरि यह कहियो न करियै ॥२६॥

'भवता पर्याप्तं उक्तं, अधुना अधिकं वक्तुं विस्मरतु।'(26)

ਨੂਪ ਕੁਅਰਿ ਯੌ ਕਹੀ ਭੋਗ ਮੋ ਸੌ ਪਿਯ ਕਰਿਯੈ ॥
नूप कुअरि यौ कही भोग मो सौ पिय करियै ॥

नूप कुरी (कौर) एवं उवाच प्रिये ! (यदि इच्छसि) मां रमयतु

ਪਰੇ ਨ ਨਰਕ ਕੇ ਬੀਚ ਅਧਿਕ ਚਿਤ ਮਾਹਿ ਨ ਡਰਿਯੈ ॥
परे न नरक के बीच अधिक चित माहि न डरियै ॥

अनूप कुमारी उक्तवान् - यदि त्वं मम प्रेम्णः मया सह मैथुनं करोषि तर्हि .

ਨਿੰਦ ਤਿਹਾਰੀ ਲੋਗ ਕਹਾ ਕਰਿ ਕੈ ਮੁਖ ਕਰਿ ਹੈ ॥
निंद तिहारी लोग कहा करि कै मुख करि है ॥

'न त्वं नरके क्षिपिष्यसि।' मा भयभीतः।

ਤ੍ਰਾਸ ਤਿਹਾਰੇ ਸੌ ਸੁ ਅਧਿਕ ਚਿਤ ਭੀਤਰ ਡਰਿ ਹੈ ॥੨੭॥
त्रास तिहारे सौ सु अधिक चित भीतर डरि है ॥२७॥

'कथं जनाः भवतः विषये तालं कुर्वन्ति स्म यदा भवतः एतावत् भीताः सन्ति।'(27)

ਤੌ ਕਰਿ ਹੈ ਕੋਊ ਨਿੰਦ ਕਛੂ ਜਬ ਭੇਦ ਲਹੈਂਗੇ ॥
तौ करि है कोऊ निंद कछू जब भेद लहैंगे ॥

अपि च ते रहस्यं ज्ञात्वा एव वार्तालापं कुर्वन्ति स्म।

ਜੌ ਲਖਿ ਹੈ ਕੋਊ ਬਾਤ ਤ੍ਰਾਸ ਤੋ ਮੋਨਿ ਰਹੈਂਗੇ ॥
जौ लखि है कोऊ बात त्रास तो मोनि रहैंगे ॥

'शिक्षितोऽपि त्वद्भयात् मौनं करिष्यति।'

ਆਜੁ ਹਮਾਰੇ ਸਾਥ ਮਿਤ੍ਰ ਰੁਚਿ ਸੌ ਰਤਿ ਕਰਿਯੈ ॥
आजु हमारे साथ मित्र रुचि सौ रति करियै ॥

'अद्य मया सह निद्रां कर्तुं त्वया मनः करणीयम्,

ਹੋ ਨਾਤਰ ਛਾਡੌ ਟਾਗ ਤਰੇ ਅਬਿ ਹੋਇ ਨਿਕਰਿਯੈ ॥੨੮॥
हो नातर छाडौ टाग तरे अबि होइ निकरियै ॥२८॥

'अथवा विकल्पेन मम पादौ क्रन्दसि।'(28)