'तथा एव शिक्षितुं भवद्भिः यथा मया याचितं तथैव प्रवर्तयितव्यम्।'(९)
भुजंग छन्द
सः राजावेषं कृतवान्
राजा तपस्वीवेषं धारयन् भगवतीं देवीं ध्यायन् यात्रां प्रारभत।
(सः) सुप्तः तस्याः समीपं गत्वा न प्रत्यागतवान्;
गच्छन् गच्छन् च पश्चात्तापं विना तस्याः कन्यायाः निवासस्थानं प्राप्तवान्।(10)
चौपाई
तं दृष्ट्वा सा स्त्री (तस्याः) रूपं परिवर्तयति स्म।
तं दृष्ट्वा दामे अलंकृत्य पुष्पभृङ्गपत्रं मद्यं च आज्ञापयत् ।
सः प्रथमं राजानं गृहीतवान्
सा स्वयम् अग्रे आगत्य तं प्रतिगृह्य चिन्ताम् शान्तवती ।(११) ।
दोहिरा
नववस्त्रं धारयित्वा महतीं वस्त्रं स्थापयति स्म ।
नवरूपेण च सा अलङ्कृतं शयनं अलङ्कृतवती।(12)
अथ सा तन्मया संभोगं कुरु इति ।
'यतो हि कामदेवेन पीडितः भवद्भ्यः आत्मानं समर्पयामि।'(I3)
राजपुत्रः अवदत् 'अहं मन्त्रं शिक्षितुं आगतः आसम्,
परन्तु स्थितिः सर्वथा विपरीतम् (I4) .
अरिल्
एकः पूज्यार्हः मतः अहङ्कारः न भवेत् ।
यदि धनवान् भवेत् स दीनान् न व्यापादयेत्।
'सुन्दर्येन न दम्भं प्रदर्शयेत् ।
'यतो हि यौवनं सौन्दर्यं च चतुर्णां (कतिपयानां) दिवसानां कृते एव स्थायित्वं भवति।'(15)
छन्द
(उवाच राजा) धर्मं (कर्म) कृत्वा शुभं जन्म (लभते) धर्मात् एव रूपं लभते।
'धर्मः शुभं जन्म ददाति धर्मः सौन्दर्यं ददाति।'
'धर्मः धनं पवित्रतां च वर्धयति धर्मः च सार्वभौमत्वं आदर्शयति।'
'किमर्थं तव दृष्टान्तेन धर्मं त्यक्त्वा नरकयोग्यं करोमि । (l६) ९.
'तव याचनाम् अनुमत्य अहं त्वया सह संभोगं न करिष्यामि ।
'यतो हि हृदये मम कुटुम्बस्य अपमानस्य आशङ्का अस्मि।'
'विवाहितायाः (भार्या) पृष्ठतः परित्यज्य अहं भवता सह कदापि मैथुनं न करिष्यामि।'
'धर्मेश्वरस्य प्राङ्गणे स्थानं न प्राप्स्यामि कदापि।'(l7)
दोहिरा
(सा अवदत्) 'यदा मैथुनदुःखिता पुरुषमागच्छेत् ।
'निराशं च पृष्ठं कृत्वा स पुरुषः, सः नरकयोग्यः।'(l8)
(सः प्रत्युवाच) 'पदाभ्यां प्रणमन्ति जनाः मां पूजयन्ति।'
'त्वं च इच्छसि यत् अहं भवता सह मैथुनं करोमि।' किं त्वं न लज्जसे ?'( १९)
चौपाई
(सा अवदत्,) 'कृष्णोऽपि पूजितः, सः प्रेमनाट्येषु प्रवृत्तः आसीत्।'
'राधिकेन सह प्रेमं कृतवान्, परन्तु ते कदापि नरकं न गतवन्तः।'(20)
'पञ्चधातुभिर्ब्रह्मा देवः सृष्ट्वा मनुष्यान् ।
स च, स्वयं स्त्रीपुरुषेषु प्रेम आरब्धवान्।(2l)
चौपाई
अतः मया सह संवादं कुरुत,
'तस्मात् मया सह मैथुनं कुरु अविचलितः ।
यतः मम शरीरस्य सर्वान् अङ्गान् लिङ्गस्य कृते उत्साहः आक्रान्तः अस्ति।
त्वया सह समागमं विना विरहवह्ने दहिष्यामि।(22)
दोहिरा
'मम प्रत्येकं अङ्गं संभोगार्थी मां पीडयति।'
'किमर्थं न रुडरः, महान् (शिवः) तत् (मैथुनकाम) नष्टवान्।'(23)
छन्द
(राजा उक्तवान्) हे बाला! मनसि धैर्यं धारयतु, काम देवः भवतः किं करिष्यति?
(सः) 'शान्तं कुरु कामदेव त्वां न क्षतिं करिष्यति।'
'त्वं स्वविचारं रुडरं, महान्, (क्युपिड्) दूरं भीतः भविष्यति।'
'न मे भार्यां त्यक्तुं त्वया सह मैथुनं न करिष्यामि कदाचन।'(24)
अरिल्
'भवता वदता एव मया त्वया सह किमर्थं मैथुनं कर्तव्यम् ?
'अहं नरके स्थापितः भवितुं भीतः अस्मि।'
'भवद्भिः सह संभोगः धर्मत्यागः इव,
मम च कथा सर्वं जगत् परितः गमिष्यति।(25)
कथं (मम) मुखं (लोकं) दर्शयिष्यामि निन्दकथायाः सह।
'अहं कथं धर्मेश्वराय मुखं दर्शयिष्यामि?
'भगिनी, त्वं मम मैत्रीविचारं त्यक्त्वा श्रेयः,
'भवता पर्याप्तं उक्तं, अधुना अधिकं वक्तुं विस्मरतु।'(26)
नूप कुरी (कौर) एवं उवाच प्रिये ! (यदि इच्छसि) मां रमयतु
अनूप कुमारी उक्तवान् - यदि त्वं मम प्रेम्णः मया सह मैथुनं करोषि तर्हि .
'न त्वं नरके क्षिपिष्यसि।' मा भयभीतः।
'कथं जनाः भवतः विषये तालं कुर्वन्ति स्म यदा भवतः एतावत् भीताः सन्ति।'(27)
अपि च ते रहस्यं ज्ञात्वा एव वार्तालापं कुर्वन्ति स्म।
'शिक्षितोऽपि त्वद्भयात् मौनं करिष्यति।'
'अद्य मया सह निद्रां कर्तुं त्वया मनः करणीयम्,
'अथवा विकल्पेन मम पादौ क्रन्दसि।'(28)