श्री दसम् ग्रन्थः

पुटः - 842


ਜੋ ਕਛੁ ਕਹੋ ਕਰਿਹੋ ਅਬ ਸੋਈ ॥
जो कछु कहो करिहो अब सोई ॥

इदानीं यत् (भवतः) वदसि तत् करिष्यामि

ਤਵ ਆਗ੍ਯਾ ਫੇਰਿ ਹੈ ਨ ਕੋਈ ॥੪੪॥
तव आग्या फेरि है न कोई ॥४४॥

'अहं भवतः कामाय सर्वसेवां करिष्यामि, कदापि न परिहरिष्यामि।'(44)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੈ ਯਾ ਸੋ ਗੋਸਟਿ ਕਰੋ ਕਹਿ ਅਲਿ ਦਈ ਉਠਾਇ ॥
मै या सो गोसटि करो कहि अलि दई उठाइ ॥

'तेनैव सह अहं वार्तालापं करिष्यामि, एवम् उक्त्वा सा अन्येषां सर्वेषां स्थानात् निर्गन्तुं कृतवती।'

ਆਪੁ ਆਇ ਤਾ ਸੋ ਰਮੀ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੪੫॥
आपु आइ ता सो रमी ह्रिदै हरख उपजाइ ॥४५॥

ततः स्वयं हृदयस्य तृष्णां शामितुं प्रवृत्ता ।(४५)

ਲੈ ਤਾ ਕੋ ਘਰ ਚਲੀ ਮਨ ਮਾਨਤ ਕਰਿ ਭੋਗ ॥
लै ता को घर चली मन मानत करि भोग ॥

सा तस्य सह गृहस्थीभावं अनुभवति स्म, प्रियं यौनक्रीडां च आरब्धवती ।

ਯਾਹਿ ਮਿਲਿਯੋ ਸਭ ਹਰਿ ਕਹੈ ਭੇਦ ਨ ਜਾਨਹਿ ਲੋਗ ॥੪੬॥
याहि मिलियो सभ हरि कहै भेद न जानहि लोग ॥४६॥

'तेनैव सह वार्तालापं करिष्यामि, एवम् उक्त्वा सा अन्यान् सर्वान् रहस्यं प्रति कृतवती।'(46)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਵਨ ਜਾਰ ਕੋ ਸੰਗ ਲੈ ਚਲੀ ॥
तवन जार को संग लै चली ॥

(सः) पञ्चाशत् सखीः स्वेन सह नीत्वा

ਲੀਨੇ ਸਾਥਿ ਪਚਾਸਕਿ ਅਲੀ ॥
लीने साथि पचासकि अली ॥

ततः सा अन्यैः पञ्चाशत् मित्रैः सह स्वप्रेमं स्वगृहम् आनयत् ।

ਗੋਸਟਿ ਹੇਤ ਧਾਮ ਤਿਹ ਆਵੈ ॥
गोसटि हेत धाम तिह आवै ॥

सः तस्याः गृहं भ्रमणार्थम् आगच्छति स्म

ਸੰਕ ਤ੍ਯਾਗਿ ਕਰਿ ਭੋਗ ਕਮਾਵੈ ॥੪੭॥
संक त्यागि करि भोग कमावै ॥४७॥

मधुरवार्ताभिः सर्वान् प्रभावितवती, ततः तान् गन्तुं कृत्वा यौनक्रीडासु आनन्दं लभते स्म ।(४७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਵਨ ਜਾਰ ਸੌ ਯੌ ਰਹੈ ਨਿਜੁ ਨਾਰੀ ਜਿਯੋ ਹੋਇ ॥
तवन जार सौ यौ रहै निजु नारी जियो होइ ॥

स्वपत्न्या सह वसति इव तत्र कान्तः ।

ਲੋਗ ਗੁਰੂ ਕਹਿ ਪਗ ਪਰੈ ਭੇਦ ਨ ਪਾਵੈ ਕੋਇ ॥੪੮॥
लोग गुरू कहि पग परै भेद न पावै कोइ ॥४८॥

प्रजाः तु तं गुरुं मन्यन्ते स्म, अन्तः रहस्यं न अवगच्छन्ति स्म।(48)

ਚੰਚਲਾਨ ਕੇ ਚਰਿਤ੍ਰ ਕੋ ਸਕਤ ਨ ਕੋਊ ਪਾਇ ॥
चंचलान के चरित्र को सकत न कोऊ पाइ ॥

न कश्चित् स्त्रियाः गुप्तचरितं अवगन्तुं शक्नोति,

ਚੰਦ੍ਰ ਸੂਰ ਸੁਰ ਅਸੁਰ ਸਭ ਬ੍ਰਹਮ ਬਿਸਨ ਸੁਰ ਰਾਇ ॥੪੯॥
चंद्र सूर सुर असुर सभ ब्रहम बिसन सुर राइ ॥४९॥

न सूर्यचन्द्रदेवासुरब्रह्मविष्णुइन्द्रामपि।(49)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੋ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਚੌਬੀਸਮੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੪॥੫੦੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रो मंत्री भूप संबादे चौबीसमो चरित्र समापतम सतु सुभम सतु ॥२४॥५०९॥अफजूं॥

चतुर्विंशतितमो शुभचृतारसंवादः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (२४)(५०९) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਗੰਗ ਜਮੁਨ ਭੀਤਰ ਬਸੈ ਕੈਲਾਖਰ ਦੀ ਦੂਨ ॥
गंग जमुन भीतर बसै कैलाखर दी दून ॥

कैलाखरे जमुना-नद्याः, रिवेस्-गंगा-नद्याः च सङ्गमे एकः उपत्यका विद्यते ।

ਤਿਹ ਠਾ ਲੋਗ ਬਸੈ ਘਨੈ ਪ੍ਰਤਛ ਪਸੂ ਕੀ ਜੂਨ ॥੧॥
तिह ठा लोग बसै घनै प्रतछ पसू की जून ॥१॥

तत्स्थानस्य जनाः पशव इव निराश्रयजीवनं यापयन्ति स्म।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਹੁਰਿ ਸੁ ਮੰਤ੍ਰੀ ਬਚਨ ਉਚਾਰੇ ॥
बहुरि सु मंत्री बचन उचारे ॥

अथ मन्त्री उक्तवान्।

ਸੁਨਹੁ ਨ੍ਰਿਪਤਿ ਪ੍ਰਾਨਨ ਤੇ ਪ੍ਯਾਰੇ ॥
सुनहु न्रिपति प्रानन ते प्यारे ॥

मन्त्री उवाच शृणु मम परमप्रियं भगवन् ।

ਏਕ ਕਥਾ ਤ੍ਰਿਯ ਤੁਮਹਿ ਸੁਨਾਊ ॥
एक कथा त्रिय तुमहि सुनाऊ ॥

स्त्रियाः कथां कथयामि

ਤਾ ਤੇ ਤੁਮਰੋ ਤਾਪ ਮਿਟਾਊ ॥੨॥
ता ते तुमरो ताप मिटाऊ ॥२॥

'अधुना १ कथां वक्ष्यति या तव सर्वचिन्तानि प्रकाशयिष्यति।'(२)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕੈਲਾਖਰ ਕੇ ਰਾਵ ਕੀ ਏਕ ਹੁਤੀ ਬਰ ਨਾਰਿ ॥
कैलाखर के राव की एक हुती बर नारि ॥

कैलाखरराजस्य अतीव सुन्दरी आसीत् ।

ਰਾਜ ਨਸਟ ਕੇ ਹੇਤੁ ਤਿਨ ਚਿਤ ਮੈ ਕਿਯਾ ਬਿਚਾਰਿ ॥੩॥
राज नसट के हेतु तिन चित मै किया बिचारि ॥३॥

एकदा मनसि सा राजतन्त्रस्य नाशं चिन्तितवती।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਪ੍ਰੇਮ ਕੁਅਰਿ ਤਾ ਕੀ ਇਕ ਰਾਨੀ ॥
प्रेम कुअरि ता की इक रानी ॥

तस्य प्रेम्णः कुन्वरी नाम राज्ञी आसीत् ।

ਬਿਰਧ ਰਾਵ ਲਖਿ ਕਰਿ ਡਰ ਪਾਨੀ ॥
बिरध राव लखि करि डर पानी ॥

प्रेम कुमारी नाम तस्याः रानी आसीत्।

ਯਾ ਕੇ ਧਾਮ ਏਕ ਸੁਤ ਨਾਹੀ ॥
या के धाम एक सुत नाही ॥

राजस्य जरावलोक्य सा सदा आशङ्किता आसीत् ।

ਇਹ ਚਿੰਤਾ ਤਾ ਕੇ ਚਿਤ ਮਾਹੀ ॥੪॥
इह चिंता ता के चित माही ॥४॥

एकं कारकं तां सर्वदा चिन्तयति स्म राजस्य पुरुषप्रकरणं नासीत्।( ४)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੁਤ੍ਰ ਨ ਗ੍ਰਿਹ ਯਾ ਕੇ ਭਯੋ ਬਿਰਧ ਗਯੋ ਹ੍ਵੈ ਰਾਇ ॥
पुत्र न ग्रिह या के भयो बिरध गयो ह्वै राइ ॥

राजस्य कोऽपि मुद्दा नासीत् सः वृद्धः भवति स्म।

ਕੇਲ ਕਲਾ ਤੈ ਥਕਿ ਗਯੋ ਸਕਤ ਨ ਸੁਤ ਉਪਜਾਇ ॥੫॥
केल कला तै थकि गयो सकत न सुत उपजाइ ॥५॥

तस्य यौनशक्तेः अभावः आसीत्, सः बालकं जनयितुं असमर्थः आसीत् ।(५)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਾ ਤੇ ਕਛੂ ਚਰਿਤ੍ਰ ਬਨੈਯੇ ॥
ता ते कछू चरित्र बनैये ॥

(राज्ञी चिन्तितवती) तदा पात्रं कर्तव्यम्

ਰਾਜ ਧਾਮ ਤੇ ਜਾਨ ਨ ਦੈਯੈ ॥
राज धाम ते जान न दैयै ॥

(सा चिन्तितवती) 'मया किञ्चित् युक्तिः कर्तव्या, न च मम हस्तात् सिंहासनं स्खलितव्यम्।'

ਪੂਤ ਅਨਤ ਕੌ ਲੈ ਕਰਿ ਪਰਿਯੈ ॥
पूत अनत कौ लै करि परियै ॥

अन्यस्य पुत्रः दत्तकग्रहणं कर्तव्यः

ਨਾਮ ਨ੍ਰਿਪਤਿ ਕੌ ਬਦਨ ਉਚਰਿਯੈ ॥੬॥
नाम न्रिपति कौ बदन उचरियै ॥६॥

'अन्येन शरीरेण बालकं प्राप्य राजस्य इति विज्ञापयेत्।'(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਗਰਭਵਤੀ ਇਕ ਤ੍ਰਿਯ ਹੁਤੀ ਲੀਨੀ ਨਿਕਟਿ ਬੁਲਾਇ ॥
गरभवती इक त्रिय हुती लीनी निकटि बुलाइ ॥

तत्र एकः गर्भिणी आसीत्, या सा स्वगृहम् आहूतवती ।

ਰਨਿਯਹਿ ਰਹਿਯੋ ਅਧਾਨ ਜਗ ਐਸੇ ਦਈ ਉਡਾਇ ॥੭॥
रनियहि रहियो अधान जग ऐसे दई उडाइ ॥७॥

सा राणी गर्भवती इति अफवाः मुक्तवती।(7)

ਅਧਿਕ ਦਰਬ ਤਾ ਕੌ ਦਯੋ ਮੋਲ ਪੁਤ੍ਰ ਤਿਹ ਲੀਨ ॥
अधिक दरब ता कौ दयो मोल पुत्र तिह लीन ॥

सा तस्मै बहु धनं दत्त्वा स्वपुत्रं क्रीतवति स्म ।

ਸੁਤ ਉਪਜ੍ਯੋ ਗ੍ਰਿਹ ਰਾਇ ਕੇ ਯੌ ਕਹਿ ਉਤਸਵ ਕੀਨ ॥੮॥
सुत उपज्यो ग्रिह राइ के यौ कहि उतसव कीन ॥८॥

रजपुत्रजन्मस्य घोषणया तस्याः सन्तोषः अपारम् ॥(८)

ਡੋਮ ਭਾਟ ਢਾਢੀਨ ਕੌ ਦੀਨਾ ਦਰਬੁ ਅਪਾਰ ॥
डोम भाट ढाढीन कौ दीना दरबु अपार ॥

सा बार्ड्स्, मिन्स्ट्रेल् इत्येतयोः कृते भिक्षारूपेण प्रचुरं धनं दत्तवती