श्री दसम् ग्रन्थः

पुटः - 259


ਜਾਗੜਦੀ ਜਾਣ ਜੁਝਿ ਗਯੋ ਰਾਗੜਦੀ ਰਘੁਪਤ ਇਮ ਬੁਝਯੋ ॥੫੬੩॥
जागड़दी जाण जुझि गयो रागड़दी रघुपत इम बुझयो ॥५६३॥

राघवगोत्रराजः तं मृतं मत्वा विवर्णोऽभवत् ॥५६३॥

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ੍ਰ ਨਾਟਕੇ ਰਾਮਵਤਾਰ ਲਛਮਨ ਮੂਰਛਨਾ ਭਵੇਤ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤੁ ॥
इति स्री बचित्र नाटके रामवतार लछमन मूरछना भवेत धिआइ समापतम सतु ॥

BACHITTAR NATAK इत्यस्मिन् रामवतारे लक्ष्मणः अचेतनः इति शीर्षकेण अध्यायस्य समाप्तिः।

ਸੰਗੀਤ ਬਹੜਾ ਛੰਦ ॥
संगीत बहड़ा छंद ॥

संगीत बहरा स्तन्जा

ਕਾਗੜਦੀ ਕਟਕ ਕਪਿ ਭਜਯੋ ਲਾਗੜਦੀ ਲਛਮਣ ਜੁਝਯੋ ਜਬ ॥
कागड़दी कटक कपि भजयो लागड़दी लछमण जुझयो जब ॥

लचमने पतिते वानरसेना पलायत |

ਰਾਗੜਦੀ ਰਾਮ ਰਿਸ ਭਰਯੋ ਸਾਗੜਦੀ ਗਹਿ ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਸਭ ॥
रागड़दी राम रिस भरयो सागड़दी गहि असत्र ससत्र सभ ॥

लक्ष्मणः पतित्वा हस्ते शस्त्राणि बाहून् च गृहीत्वा रामः अतीव क्रुद्धः अभवत् तदा वानरबलं हेल्टर-स्केल्टरं धावति स्म

ਧਾਗੜਦੀ ਧਉਲ ਧੜ ਹੜਯੋ ਕਾਗੜਦੀ ਕੋੜੰਭ ਕੜਕਯੋ ॥
धागड़दी धउल धड़ हड़यो कागड़दी कोड़ंभ कड़कयो ॥

वृषभः (रामस्य क्रोधात् पृथिवीं वहन्) भीतः भूत्वा कूर्मस्य पृष्ठं अपि कठोरम् अभवत् ।

ਭਾਗੜਦੀ ਭੂੰਮਿ ਭੜਹੜੀ ਪਾਗੜਦੀ ਜਨ ਪਲੈ ਪਲਟਯੋ ॥੫੬੪॥
भागड़दी भूंमि भड़हड़ी पागड़दी जन पलै पलटयो ॥५६४॥

रामस्य वृषभस्य शस्त्रस्य क्रन्दनशब्देन पृथिव्याः आश्रयः कम्पितः, प्रलयकालः आगतः इव पृथिवी च कम्पिता।।५६४।

ਅਰਧ ਨਰਾਜ ਛੰਦ ॥
अरध नराज छंद ॥

अर्ध नाराज स्तन्जा

ਕਢੀ ਸੁ ਤੇਗ ਦੁਧਰੰ ॥
कढी सु तेग दुधरं ॥

द्विधातुः खड्गः आकृष्टः अस्ति

ਅਨੂਪ ਰੂਪ ਸੁਭਰੰ ॥
अनूप रूप सुभरं ॥

द्विधातुः खड्गाः बहिः आगताः, रामः च महतीं प्रभावशालिनः इव आसीत्

ਭਕਾਰ ਭੇਰ ਭੈ ਕਰੰ ॥
भकार भेर भै करं ॥

भेरीः घोरं कुर्वन्ति (ध्वनयः)।

ਬਕਾਰ ਬੰਦਣੋ ਬਰੰ ॥੫੬੫॥
बकार बंदणो बरं ॥५६५॥

केतली-दुन्दुभि-नादः श्रूयते, कारागारस्थाः जनाः रोदितुम् आरब्धवन्तः।५६५।

ਬਚਿਤ੍ਰ ਚਿਤ੍ਰਤੰ ਸਰੰ ॥
बचित्र चित्रतं सरं ॥

अद्भुत चित्रात्मक बाण

ਤਜੰਤ ਤੀਖਣੋ ਨਰੰ ॥
तजंत तीखणो नरं ॥

योद्धाः गच्छन्ति।

ਪਰੰਤ ਜੂਝਤੰ ਭਟੰ ॥
परंत जूझतं भटं ॥

योद्धा (एवं) युध्यमानाः दृश्यन्ते

ਜਣੰਕਿ ਸਾਵਣੰ ਘਟੰ ॥੫੬੬॥
जणंकि सावणं घटं ॥५६६॥

विचित्रं दृश्यं निर्मितं, सावनमासस्य उदयमानमेघवत् तीक्ष्णनखैः राक्षसबलानाम् उपरि मनुष्याणां वानराणां च बलानि पतितानि।५६६।

ਘੁਮੰਤ ਅਘ ਓਘਯੰ ॥
घुमंत अघ ओघयं ॥

पापाः सर्वत्र परिभ्रमन्ति, .

ਬਦੰਤ ਬਕਤ੍ਰ ਤੇਜਯੰ ॥
बदंत बकत्र तेजयं ॥

पापविनाशाय चतुर्भिः पार्श्वयोः भ्रमन्तः योद्धाः परस्परं आह्वानं कुर्वन्ति

ਚਲੰਤ ਤਯਾਗਤੇ ਤਨੰ ॥
चलंत तयागते तनं ॥

(ये) शरीरं त्यक्तवन्तः

ਭਣੰਤ ਦੇਵਤਾ ਧਨੰ ॥੫੬੭॥
भणंत देवता धनं ॥५६७॥

शूराः योद्धाः स्वशरीरं त्यक्त्वा गच्छन्ति देवाः ब्रावो, ब्रावो .५६७ इति उद्घोषयन्ति।

ਛੁਟੰਤ ਤੀਰ ਤੀਖਣੰ ॥
छुटंत तीर तीखणं ॥

तीक्ष्णाः बाणाः उड्डीयन्ते, २.

ਬਜੰਤ ਭੇਰ ਭੀਖਣੰ ॥
बजंत भेर भीखणं ॥

तीक्ष्णाः बाणाः निर्वहन्ति घोराः केतली-दुन्दुभिः प्रतिध्वनिताः |

ਉਠੰਤ ਗਦ ਸਦਣੰ ॥
उठंत गद सदणं ॥

(प्रान्तरे) श्मशान-आह्वानाः उत्पद्यन्ते,

ਮਸਤ ਜਾਣ ਮਦਣੰ ॥੫੬੮॥
मसत जाण मदणं ॥५६८॥

मादकशब्दाः श्रूयते चतुष्टयात् ॥५६८॥

ਕਰੰਤ ਚਾਚਰੋ ਚਰੰ ॥
करंत चाचरो चरं ॥

भट्ट यश जपते।

ਨਚੰਤ ਨਿਰਤਣੋ ਹਰੰ ॥
नचंत निरतणो हरं ॥

शिवः ताण्डवनृत्यं नृत्यति।

ਪੁਅੰਤ ਪਾਰਬਤੀ ਸਿਰੰ ॥
पुअंत पारबती सिरं ॥

पार्वती रुन्दमालं (शिवस्य कण्ठे) स्थापयति।

ਹਸੰਤ ਪ੍ਰੇਤਣੀ ਫਿਰੰ ॥੫੬੯॥
हसंत प्रेतणी फिरं ॥५६९॥

शिवः तस्य गणाः (परिचराः) च नृत्यन्तः दृश्यन्ते तथा च पार्वती पुरतः हसन्तः शिरः प्रणमन्तः स्त्रीभूताः इव दृश्यन्ते।५६९।

ਅਨੂਪ ਨਿਰਾਜ ਛੰਦ ॥
अनूप निराज छंद ॥

अनूप निराज स्तन्जा

ਡਕੰਤ ਡਾਕਣੀ ਡੁਲੰ ॥
डकंत डाकणी डुलं ॥

डाकपालाः बेल्चिंग् कृत्वा परितः गच्छन्ति।

ਭ੍ਰਮੰਤ ਬਾਜ ਕੁੰਡਲੰ ॥
भ्रमंत बाज कुंडलं ॥

पिशाचाः भ्रमन्ति अश्वाः च वृत्तदृश्यं निर्माय गच्छन्ति

ਰੜੰਤ ਬੰਦਿਣੋ ਕ੍ਰਿਤੰ ॥
रड़ंत बंदिणो क्रितं ॥

बन्दी जन यश पठा।

ਬਦੰਤ ਮਾਗਯੋ ਜਯੰ ॥੫੭੦॥
बदंत मागयो जयं ॥५७०॥

योद्धा बन्दिनः क्रियन्ते प्रशंसन्ति च।५७०।

ਢਲੰਤ ਢਾਲ ਉਢਲੰ ॥
ढलंत ढाल उढलं ॥

उद्धृताः कवचाः खरखरन्ति।

ਖਿਮੰਤ ਤੇਗ ਨਿਰਮਲੰ ॥
खिमंत तेग निरमलं ॥

अकलङ्काः खड्गाः प्रकाशन्ते।

ਚਲੰਤ ਰਾਜਵੰ ਸਰੰ ॥
चलंत राजवं सरं ॥

बाणाः चलन्ति।

ਪਪਾਤ ਉਰਵੀਅੰ ਨਰੰ ॥੫੭੧॥
पपात उरवीअं नरं ॥५७१॥

कवचेषु खड्गप्रहारप्रहाराः सन्ति, नृपैः विसर्जितैः बाणैः सह मनुष्याः वानराः च पृथिव्यां पतन्ति।।५७१।।

ਭਜੰਤ ਆਸੁਰੀ ਸੁਤੰ ॥
भजंत आसुरी सुतं ॥

राक्षसपुत्राः धावन्ति, .

ਕਿਲੰਕ ਬਾਨਰੀ ਪੁਤੰ ॥
किलंक बानरी पुतं ॥

परे पार्श्वे वानराः क्रन्दन्ति

ਬਜੰਤ ਤੀਰ ਤੁਪਕੰ ॥
बजंत तीर तुपकं ॥

बाणाः बन्दूकाः च विदारयन्ति, २.

ਉਠੰਤ ਦਾਰੁਣੋ ਸੁਰੰ ॥੫੭੨॥
उठंत दारुणो सुरं ॥५७२॥

यस्मादसुराः पलायन्ते तस्मात् बाणादयः शब्दाः घोरं कोलाहलं च अनुनादं सृजन्ति।।५७२।।

ਭਭਕ ਭੂਤ ਭੈ ਕਰੰ ॥
भभक भूत भै करं ॥

घोरा राक्षसाः प्रचण्डाः सन्ति।

ਚਚਕ ਚਉਦਣੋ ਚਕੰ ॥
चचक चउदणो चकं ॥

भूतसमूहाः भीताः, भ्रान्ताः च भवन्ति

ਤਤਖ ਪਖਰੰ ਤੁਰੇ ॥
ततख पखरं तुरे ॥

फोडायुक्ताः अश्वाः दुःखं प्राप्नुवन्ति।

ਬਜੇ ਨਿਨਦ ਸਿੰਧੁਰੇ ॥੫੭੩॥
बजे निनद सिंधुरे ॥५७३॥

कवचाः अश्वाः गर्जाः च रणस्थे चरन्ति।।५७३।।

ਉਠੰਤ ਭੈ ਕਰੀ ਸਰੰ ॥
उठंत भै करी सरं ॥

मरुभूमिषु भयङ्करः शब्दः भवति।

ਮਚੰਤ ਜੋਧਣੇ ਜੁਧੰ ॥
मचंत जोधणे जुधं ॥

योद्धानां घोरं युद्धं दृष्ट्वा देवाः अपि भयभीताः भवन्ति

ਖਿਮੰਤ ਉਜਲੀਅਸੰ ॥
खिमंत उजलीअसं ॥

प्रकाशकुण्डराः प्रकाशन्ते।