परस्परं बाहुं गृहीत्वा बिलावलरागे गीतानि गायन्ति, कृष्णकथां च कथयन्ति
प्रेमदेवः तेषां अङ्गधारणं वर्धयति सर्वान् दृष्ट्वा विनयः अपि लज्जाभावः।२४०।
सर्वे गोपीः श्वेताः कृष्णाः च मिलित्वा बिलावलं (रागे) गीतानि गायन्ति।
सर्वे कृष्णशुक्लगोपीः गीतं गायन्ति, सर्वे कृशगुरुगोपीः कृष्णं पतित्वेन कामयन्ते
श्याम कविः वदति, तस्य मुखं दृष्ट्वा चन्द्रस्य कला नष्टा अभवत्।
मुखं दृष्ट्वा चन्द्रस्य अलौकिकाः तेजः नष्टाः इव यमुना स्नानं कृत्वा गृहे भव्यं उद्यानं इव दृश्यन्ते।२४१।
सर्वे गोपीः निर्भयेन स्नानं कुर्वन्ति
कृष्णगीतानि गायन्तः धुनानि च सर्वे समूहे समागता भवन्ति
इन्द्रस्य प्रासादेषु अपि तादृशं आरामं नास्ति इति सर्वे वदन्ति
कविः कथयति यत् ते सर्वे पद्मपुष्पपूर्णा टङ्कमिव भव्याः दृश्यन्ते।२४२।
देवीमुद्दिश्य गोपीनां वाक्यम्- १.
स्वय्या
मृत्तिकाहस्तेन पातयित्वा सा देवी इति वदति।
मृत्तिकां हस्ते गृहीत्वा देवीप्रतिमां स्थापयित्वा तस्याः पादयोः शिरसा नमस्कृत्य सर्वे वदन्ति।
(हे दुर्गे!) हृदयस्थं दत्त्वा त्वां भजामः।
हे देवि ! वयं त्वां भजामः यत् अस्माकं हृदयस्य इच्छानुसारं वरदानं कृत्वा अस्माकं पतिः कृष्णस्य चन्द्रमुखस्य भवेत्।२४३।
ललाटे (दुर्गामूर्तेः) केसरं तण्डुलं च प्रयोज्यते श्वेतचन्दनं च (घर्षितम्)।
प्रेमदेवस्य ललाटे केसरम् अक्षतं चप्पलं च लेपयन्ति, ततः पुष्पवृष्टिं कुर्वन्ति, तं स्नेहेन व्यजनयन्ति
वस्त्रं धूपं च कड़ाही दचना पानं च (नर्पणादिकं कृत्वा) चितस्य पूर्णचायेन सह दृश्यन्ते।
वस्त्रधूपपञ्चामृतं धर्मप्रदक्षिणं च प्रयच्छन्ति ते च कृष्णस्य विवाहाय प्रयत्नतः वदन्ति यत् कश्चित् मित्रं भवेत्, यः अस्माकं मनसः इच्छां पूर्णं करोतु इति।२४४।
देवीमुद्दिश्य गोपीनां वाक्यम्- १.
कबिट्
॥
हे देवि ! त्वं शक्तिरसुरहर्ता, पापिनां पारं चरन् संसारात् दुःखानि च हरसि, त्वं वेदमोक्षिणी, गौरीज्योतिः इन्द्राय राज्यदाता
त्वत्सदृशं ज्योतिर्न विद्यते पृथिव्यां आकाशे च
त्वं सूर्ये चन्द्रे नक्षत्रे शक्रशिवादिषु सर्वेषु ज्योतिः प्रदीप्तः ॥२४५॥
सर्वे गोपीः हस्तं संयुज्य याचन्ते (इति) हे चण्डिका! अस्माकं निवेदनं शृणुत।
कृताञ्जलिः सर्वे गोपीः प्रार्थयन्ते हे चण्डि! अस्माकं प्रार्थनां शृणु यतः त्वया देवाः अपि मोचिताः, कोटि-कोटि-पापिनः पारं कृत्वा चन्द-मुण्ड-सुम्भ-निसुम्भयोः नाशः कृतः
हे मातः ! अस्मभ्यं प्रयच्छ वरं याचितं |
वयं त्वां शालिग्रामं च गण्डकनद्याः पुत्रं पूजयामः यतः त्वं तस्य वचनं स्वीकृत्य प्रसन्नः अभवः अतः अस्मान् वरं प्रयच्छ।२४६।
गोपीभ्यः सम्बोधितदेव्याः वाक्यम्-
स्वय्या
तव पतिः कृष्णः भविष्यति इति उक्त्वा दुर्गा तेभ्यः वरं दत्तवान्
तच्छ्रुत्वा वचनं सर्वे उत्थाय प्रणम्य देवी कोटिगुणम्
तत्कालीनप्रतिबिम्बस्य महती सफलता एवं कविना मनसि विचारिता ।
ते सर्वे कृष्णप्रेमेण रञ्जिताः तस्मिन् लीनाः इति कविना मनसि एतत् दृश्यं विचारितम्।२४७।
देवीचरणे पतिताः सर्वे गोपीः तां नानाप्रशंसितुं प्रवृत्ताः
हे जगमातुः ! त्वं सर्वलोकदुःखहर्ता, त्वं गणगन्धर्वमाता,
तस्यात्यन्तसौन्दर्यस्य उपमं कविना एवं वदन् कथितम्
कविः कथयति यत् कृष्णं पतिं ज्ञात्वा सर्वेषां गोपीनां मुखानि सुखलज्जाभिः पूर्णानि भूत्वा रक्तानि अभवन्।२४८।
वरं प्राप्य सर्वे गोपीः हृदये अतीव प्रसन्नाः गृहम् आगताः ।
गोपीः प्रसन्नाः सन्तः इष्टं वरं प्राप्य परस्परं अभिनन्दितुं आरब्धवन्तः, गीतगानेन च स्वस्य आनन्दं प्रदर्शयन्ति स्म
ते सर्वे पङ्क्तौ तिष्ठन्ति; तस्य उपमा कविना एवं वर्णिता अस्ति ।
एवं पङ्क्तौ स्थिताः यथा प्रफुल्लिताः पद्म-अङ्कुराः टङ्के स्थिताः चन्द्रं पश्यन्तः।।२४९।
प्रातःकाले सर्वे गोपीः यमुना प्रति जग्मुः |
गीतं गायन्ति स्म, आनन्देन च पश्यन्ति स्म, आनन्दः अपि क्रोधे इव आसीत्
तस्मिन् एव काले कृष्णोऽपि तत्र गत्वा जम्ना जलं पिबत् | (कृष्णागमने सर्वे तूष्णीं बभूवन्) ।
अथ कृष्णोऽपि यमुनं प्रति गत्वा गोपीन् दृष्ट्वा तान् आह-किमर्थं न वदथ? किमर्थं च मौनम् असि २५०।