श्री दसम् ग्रन्थः

पुटः - 316


ਗਾਵਤ ਗੀਤ ਬਿਲਾਵਲ ਮੈ ਜੁਰਿ ਬਾਹਨਿ ਸ੍ਯਾਮ ਕਥਾ ਇਹ ਸਾਜੈ ॥
गावत गीत बिलावल मै जुरि बाहनि स्याम कथा इह साजै ॥

परस्परं बाहुं गृहीत्वा बिलावलरागे गीतानि गायन्ति, कृष्णकथां च कथयन्ति

ਅੰਗਿ ਅਨੰਗ ਬਢਿਓ ਤਿਨ ਕੇ ਪਿਖ ਕੈ ਜਿਹ ਲਾਜ ਕੋ ਭਾਜਨ ਭਾਜੈ ॥੨੪੦॥
अंगि अनंग बढिओ तिन के पिख कै जिह लाज को भाजन भाजै ॥२४०॥

प्रेमदेवः तेषां अङ्गधारणं वर्धयति सर्वान् दृष्ट्वा विनयः अपि लज्जाभावः।२४०।

ਗਾਵਤ ਗੀਤ ਬਿਲਾਵਲ ਮੈ ਸਭ ਹੀ ਮਿਲਿ ਗੋਪਿਨ ਉਜਲ ਕਾਰੀ ॥
गावत गीत बिलावल मै सभ ही मिलि गोपिन उजल कारी ॥

सर्वे गोपीः श्वेताः कृष्णाः च मिलित्वा बिलावलं (रागे) गीतानि गायन्ति।

ਕਾਨਰ ਕੋ ਭਰਤਾ ਕਰਬੇ ਕਹੁ ਬਾਛਤ ਹੈ ਪਤਲੀ ਅਰੁ ਭਾਰੀ ॥
कानर को भरता करबे कहु बाछत है पतली अरु भारी ॥

सर्वे कृष्णशुक्लगोपीः गीतं गायन्ति, सर्वे कृशगुरुगोपीः कृष्णं पतित्वेन कामयन्ते

ਸ੍ਯਾਮ ਕਰੈ ਤਿਨ ਕੇ ਮੁਖ ਕੌ ਪਿਖਿ ਜੋਤਿ ਕਲਾ ਸਸਿ ਕੀ ਫੁਨਿ ਹਾਰੀ ॥
स्याम करै तिन के मुख कौ पिखि जोति कला ससि की फुनि हारी ॥

श्याम कविः वदति, तस्य मुखं दृष्ट्वा चन्द्रस्य कला नष्टा अभवत्।

ਨ੍ਰਹਾਵਤ ਹੈ ਜਮੁਨਾ ਜਲ ਮੈ ਜਨੁ ਫੂਲ ਰਹੀ ਗ੍ਰਿਹ ਮੈ ਫੁਲਵਾਰੀ ॥੨੪੧॥
न्रहावत है जमुना जल मै जनु फूल रही ग्रिह मै फुलवारी ॥२४१॥

मुखं दृष्ट्वा चन्द्रस्य अलौकिकाः तेजः नष्टाः इव यमुना स्नानं कृत्वा गृहे भव्यं उद्यानं इव दृश्यन्ते।२४१।

ਨ੍ਰਹਾਵਤ ਹੈ ਗੁਪੀਆ ਜਲ ਮੈ ਤਿਨ ਕੇ ਮਨ ਮੈ ਫੁਨਿ ਹਉਲ ਨ ਕੋ ॥
न्रहावत है गुपीआ जल मै तिन के मन मै फुनि हउल न को ॥

सर्वे गोपीः निर्भयेन स्नानं कुर्वन्ति

ਗੁਨ ਗਾਵਤ ਤਾਲ ਬਜਾਵਤ ਹੈ ਤਿਹ ਜਾਇ ਕਿਧੌ ਇਕ ਠਉਲਨ ਕੋ ॥
गुन गावत ताल बजावत है तिह जाइ किधौ इक ठउलन को ॥

कृष्णगीतानि गायन्तः धुनानि च सर्वे समूहे समागता भवन्ति

ਮੁਖਿ ਤੇ ਉਚਰੈ ਇਹ ਭਾਤਿ ਸਭੈ ਇਤਨੋ ਸੁਖ ਨ ਹਰਿ ਧਉਲਨ ਕੋ ॥
मुखि ते उचरै इह भाति सभै इतनो सुख न हरि धउलन को ॥

इन्द्रस्य प्रासादेषु अपि तादृशं आरामं नास्ति इति सर्वे वदन्ति

ਕਬਿ ਸ੍ਯਾਮ ਬਿਰਾਜਤ ਹੈ ਅਤਿ ਸਹੀ ਇਕ ਬਨਿਓ ਸਰ ਸੁੰਦਰ ਕਉਲਨ ਕੋ ॥੨੪੨॥
कबि स्याम बिराजत है अति सही इक बनिओ सर सुंदर कउलन को ॥२४२॥

कविः कथयति यत् ते सर्वे पद्मपुष्पपूर्णा टङ्कमिव भव्याः दृश्यन्ते।२४२।

ਗੋਪੀ ਬਾਚ ਦੇਵੀ ਜੂ ਸੋ ॥
गोपी बाच देवी जू सो ॥

देवीमुद्दिश्य गोपीनां वाक्यम्- १.

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਲੈ ਅਪੁਨੇ ਕਰ ਜੋ ਮਿਟੀਆ ਤਿਹ ਥਾਪ ਕਹੈ ਮੁਖ ਤੇ ਜੁ ਭਵਾਨੀ ॥
लै अपुने कर जो मिटीआ तिह थाप कहै मुख ते जु भवानी ॥

मृत्तिकाहस्तेन पातयित्वा सा देवी इति वदति।

ਪਾਇ ਪਰੈ ਤਿਹ ਕੇ ਹਿਤ ਸੋ ਕਰਿ ਕੋਟਿ ਪ੍ਰਨਾਮੁ ਕਹੈ ਇਹ ਬਾਨੀ ॥
पाइ परै तिह के हित सो करि कोटि प्रनामु कहै इह बानी ॥

मृत्तिकां हस्ते गृहीत्वा देवीप्रतिमां स्थापयित्वा तस्याः पादयोः शिरसा नमस्कृत्य सर्वे वदन्ति।

ਪੂਜਤ ਹੈ ਇਹ ਤੇ ਹਮ ਤੋ ਤੁਮ ਦੇਹੁ ਵਹੈ ਜੀਅ ਮੈ ਹਮ ਠਾਨੀ ॥
पूजत है इह ते हम तो तुम देहु वहै जीअ मै हम ठानी ॥

(हे दुर्गे!) हृदयस्थं दत्त्वा त्वां भजामः।

ਹ੍ਵੈ ਹਮਰੋ ਭਰਤਾ ਹਰਿ ਜੀ ਮੁਖਿ ਸੁੰਦਰਿ ਹੈ ਜਿਹ ਕੋ ਸਸਿ ਸਾਨੀ ॥੨੪੩॥
ह्वै हमरो भरता हरि जी मुखि सुंदरि है जिह को ससि सानी ॥२४३॥

हे देवि ! वयं त्वां भजामः यत् अस्माकं हृदयस्य इच्छानुसारं वरदानं कृत्वा अस्माकं पतिः कृष्णस्य चन्द्रमुखस्य भवेत्।२४३।

ਭਾਲਿ ਲਗਾਵਤ ਕੇਸਰ ਅਛਤ ਚੰਦਨ ਲਾਵਤ ਹੈ ਸਿਤ ਕੈ ॥
भालि लगावत केसर अछत चंदन लावत है सित कै ॥

ललाटे (दुर्गामूर्तेः) केसरं तण्डुलं च प्रयोज्यते श्वेतचन्दनं च (घर्षितम्)।

ਫੁਨਿ ਡਾਰਤ ਫੂਲ ਉਡਾਵਤ ਹੈ ਮਖੀਆ ਤਿਹ ਕੀ ਅਤਿ ਹੀ ਹਿਤ ਕੈ ॥
फुनि डारत फूल उडावत है मखीआ तिह की अति ही हित कै ॥

प्रेमदेवस्य ललाटे केसरम् अक्षतं चप्पलं च लेपयन्ति, ततः पुष्पवृष्टिं कुर्वन्ति, तं स्नेहेन व्यजनयन्ति

ਪਟ ਧੂਪ ਪਚਾਮ੍ਰਿਤ ਦਛਨਾ ਪਾਨ ਪ੍ਰਦਛਨਾ ਦੇਤ ਮਹਾ ਚਿਤ ਕੈ ॥
पट धूप पचाम्रित दछना पान प्रदछना देत महा चित कै ॥

वस्त्रं धूपं च कड़ाही दचना पानं च (नर्पणादिकं कृत्वा) चितस्य पूर्णचायेन सह दृश्यन्ते।

ਬਰਬੇ ਕਹੁ ਕਾਨ੍ਰਹ ਉਪਾਉ ਕਰੈ ਮਿਤ ਹੋ ਸੋਊ ਤਾਤ ਕਿਧੌ ਕਿਤ ਕੈ ॥੨੪੪॥
बरबे कहु कान्रह उपाउ करै मित हो सोऊ तात किधौ कित कै ॥२४४॥

वस्त्रधूपपञ्चामृतं धर्मप्रदक्षिणं च प्रयच्छन्ति ते च कृष्णस्य विवाहाय प्रयत्नतः वदन्ति यत् कश्चित् मित्रं भवेत्, यः अस्माकं मनसः इच्छां पूर्णं करोतु इति।२४४।

ਗੋਪੀ ਬਾਚ ਦੇਵੀ ਜੂ ਸੋ ॥
गोपी बाच देवी जू सो ॥

देवीमुद्दिश्य गोपीनां वाक्यम्- १.

ਕਬਿਤੁ ॥
कबितु ॥

कबिट्

ਦੈਤਨ ਸੰਘਾਰਨੀ ਪਤਿਤ ਲੋਕ ਤਾਰਨੀ ਸੁ ਸੰਕਟ ਨਿਵਾਰਨੀ ਕਿ ਐਸੀ ਤੂੰ ਸਕਤਿ ਹੈ ॥
दैतन संघारनी पतित लोक तारनी सु संकट निवारनी कि ऐसी तूं सकति है ॥

ਬੇਦਨ ਉਧਾਰਨੀ ਸੁਰੇਾਂਦ੍ਰ ਰਾਜ ਕਾਰਨੀ ਪੈ ਗਉਰਜਾ ਕੀ ਜਾਗੈ ਜੋਤਿ ਅਉਰ ਜਾਨ ਕਤ ਹੈ ॥
बेदन उधारनी सुरेांद्र राज कारनी पै गउरजा की जागै जोति अउर जान कत है ॥

हे देवि ! त्वं शक्तिरसुरहर्ता, पापिनां पारं चरन् संसारात् दुःखानि च हरसि, त्वं वेदमोक्षिणी, गौरीज्योतिः इन्द्राय राज्यदाता

ਧੂਅ ਮੈ ਨ ਧਰਾ ਮੈ ਨ ਧਿਆਨ ਧਾਰੀ ਮੈ ਪੈ ਕਛੂ ਜੈਸੇ ਤੇਰੇ ਜੋਤਿ ਬੀਚ ਆਨਨ ਛਕਤਿ ਹੈ ॥
धूअ मै न धरा मै न धिआन धारी मै पै कछू जैसे तेरे जोति बीच आनन छकति है ॥

त्वत्सदृशं ज्योतिर्न विद्यते पृथिव्यां आकाशे च

ਦਿਨਸ ਦਿਨੇਸ ਮੈ ਦਿਵਾਨ ਮੈ ਸੁਰੇਸ ਮੈ ਸੁਪਤ ਮਹੇਸ ਜੋਤਿ ਤੇਰੀ ਐ ਜਗਤਿ ਹੈ ॥੨੪੫॥
दिनस दिनेस मै दिवान मै सुरेस मै सुपत महेस जोति तेरी ऐ जगति है ॥२४५॥

त्वं सूर्ये चन्द्रे नक्षत्रे शक्रशिवादिषु सर्वेषु ज्योतिः प्रदीप्तः ॥२४५॥

ਬਿਨਤੀ ਕਰਤ ਸਭ ਗੋਪੀ ਕਰਿ ਜੋਰਿ ਜੋਰਿ ਸੁਨਿ ਲੇਹੁ ਬਿਨਤੀ ਹਮਾਰੀ ਇਹ ਚੰਡਿਕਾ ॥
बिनती करत सभ गोपी करि जोरि जोरि सुनि लेहु बिनती हमारी इह चंडिका ॥

सर्वे गोपीः हस्तं संयुज्य याचन्ते (इति) हे चण्डिका! अस्माकं निवेदनं शृणुत।

ਸੁਰ ਤੈ ਉਬਾਰੇ ਕੋਟਿ ਪਤਿਤ ਉਧਾਰੇ ਚੰਡ ਮੁੰਡ ਮੁੰਡ ਡਾਰੇ ਸੁੰਭ ਨਿਸੁੰਭ ਕੀ ਖੰਡਿਕਾ ॥
सुर तै उबारे कोटि पतित उधारे चंड मुंड मुंड डारे सुंभ निसुंभ की खंडिका ॥

कृताञ्जलिः सर्वे गोपीः प्रार्थयन्ते हे चण्डि! अस्माकं प्रार्थनां शृणु यतः त्वया देवाः अपि मोचिताः, कोटि-कोटि-पापिनः पारं कृत्वा चन्द-मुण्ड-सुम्भ-निसुम्भयोः नाशः कृतः

ਦੀਜੈ ਮਾਗਿਯੋ ਦਾਨ ਹ੍ਵੈ ਪ੍ਰਤਛ ਕਹੈ ਮੇਰੀ ਮਾਈ ਪੂਜੇ ਹਮ ਤੁਮੈ ਨਾਹੀ ਪੁਜੈ ਸੁਤ ਗੰਡਕਾ ॥
दीजै मागियो दान ह्वै प्रतछ कहै मेरी माई पूजे हम तुमै नाही पुजै सुत गंडका ॥

हे मातः ! अस्मभ्यं प्रयच्छ वरं याचितं |

ਹ੍ਵੈ ਕਰਿ ਪ੍ਰਸੰਨ੍ਯ ਤਾ ਕੋ ਕਹਿਓ ਸੀਘ੍ਰ ਮਾਨ ਦੀਨੋ ਵਹੈ ਬਰ ਦਾਨ ਫੁਨਿ ਰਾਨਿਨ ਕੀ ਮੰਡਿਕਾ ॥੨੪੬॥
ह्वै करि प्रसंन्य ता को कहिओ सीघ्र मान दीनो वहै बर दान फुनि रानिन की मंडिका ॥२४६॥

वयं त्वां शालिग्रामं च गण्डकनद्याः पुत्रं पूजयामः यतः त्वं तस्य वचनं स्वीकृत्य प्रसन्नः अभवः अतः अस्मान् वरं प्रयच्छ।२४६।

ਦੇਵੀ ਜੀ ਬਾਚ ਗੋਪਿਨ ਸੋ ॥
देवी जी बाच गोपिन सो ॥

गोपीभ्यः सम्बोधितदेव्याः वाक्यम्-

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਹ੍ਵੈ ਭਰਤਾ ਅਬ ਸੋ ਤੁਮਰੋ ਹਰਿ ਦਾਨ ਇਹੇ ਦੁਰਗਾ ਤਿਨ ਦੀਨਾ ॥
ह्वै भरता अब सो तुमरो हरि दान इहे दुरगा तिन दीना ॥

तव पतिः कृष्णः भविष्यति इति उक्त्वा दुर्गा तेभ्यः वरं दत्तवान्

ਸੋ ਧੁਨਿ ਸ੍ਰਉਨਨ ਮੈ ਸੁਨ ਕੈ ਤਿਨ ਕੋਟਿ ਪ੍ਰਨਾਮ ਤਬੈ ਉਠਿ ਕੀਨਾ ॥
सो धुनि स्रउनन मै सुन कै तिन कोटि प्रनाम तबै उठि कीना ॥

तच्छ्रुत्वा वचनं सर्वे उत्थाय प्रणम्य देवी कोटिगुणम्

ਤਾ ਛਬਿ ਕੋ ਜਸੁ ਉਚ ਮਹਾ ਕਬਿ ਨੇ ਅਪਨੇ ਮਨ ਮੈ ਫੁਨਿ ਚੀਨਾ ॥
ता छबि को जसु उच महा कबि ने अपने मन मै फुनि चीना ॥

तत्कालीनप्रतिबिम्बस्य महती सफलता एवं कविना मनसि विचारिता ।

ਹੈ ਇਨ ਕੋ ਮਨੁ ਕਾਨਰ ਮੈ ਅਉ ਜੋ ਪੈ ਰਸ ਕਾਨਰ ਕੇ ਸੰਗਿ ਭੀਨਾ ॥੨੪੭॥
है इन को मनु कानर मै अउ जो पै रस कानर के संगि भीना ॥२४७॥

ते सर्वे कृष्णप्रेमेण रञ्जिताः तस्मिन् लीनाः इति कविना मनसि एतत् दृश्यं विचारितम्।२४७।

ਪਾਇ ਪਰੀ ਤਿਹ ਕੇ ਤਬ ਹੀ ਸਭ ਭਾਤਿ ਕਰੀ ਬਹੁ ਤਾਹਿ ਬਡਾਈ ॥
पाइ परी तिह के तब ही सभ भाति करी बहु ताहि बडाई ॥

देवीचरणे पतिताः सर्वे गोपीः तां नानाप्रशंसितुं प्रवृत्ताः

ਹੈ ਜਗ ਕੀ ਕਰਤਾ ਹਰਤਾ ਦੁਖ ਹੈ ਸਭ ਤੂ ਗਨ ਗੰਧ੍ਰਬ ਮਾਈ ॥
है जग की करता हरता दुख है सभ तू गन गंध्रब माई ॥

हे जगमातुः ! त्वं सर्वलोकदुःखहर्ता, त्वं गणगन्धर्वमाता,

ਤਾ ਛਬਿ ਕੀ ਅਤਿ ਹੀ ਉਪਮਾ ਕਬਿ ਨੇ ਮੁਖ ਤੇ ਇਮ ਭਾਖਿ ਸੁਨਾਈ ॥
ता छबि की अति ही उपमा कबि ने मुख ते इम भाखि सुनाई ॥

तस्यात्यन्तसौन्दर्यस्य उपमं कविना एवं वदन् कथितम्

ਲਾਲ ਭਈ ਤਬ ਹੀ ਗੁਪੀਆ ਫੁਨਿ ਬਾਤ ਜਬੈ ਮਨ ਬਾਛਤ ਪਾਈ ॥੨੪੮॥
लाल भई तब ही गुपीआ फुनि बात जबै मन बाछत पाई ॥२४८॥

कविः कथयति यत् कृष्णं पतिं ज्ञात्वा सर्वेषां गोपीनां मुखानि सुखलज्जाभिः पूर्णानि भूत्वा रक्तानि अभवन्।२४८।

ਲੈ ਬਰਦਾਨ ਸਭੈ ਗੁਪੀਆ ਅਤਿ ਆਨੰਦ ਕੈ ਮਨਿ ਡੇਰਨ ਆਈ ॥
लै बरदान सभै गुपीआ अति आनंद कै मनि डेरन आई ॥

वरं प्राप्य सर्वे गोपीः हृदये अतीव प्रसन्नाः गृहम् आगताः ।

ਗਾਵਤ ਗੀਤ ਸਭੈ ਮਿਲ ਕੈ ਇਕ ਹ੍ਵੈ ਕੈ ਪ੍ਰਸੰਨ੍ਯ ਸੁ ਦੇਤ ਬਧਾਈ ॥
गावत गीत सभै मिल कै इक ह्वै कै प्रसंन्य सु देत बधाई ॥

गोपीः प्रसन्नाः सन्तः इष्टं वरं प्राप्य परस्परं अभिनन्दितुं आरब्धवन्तः, गीतगानेन च स्वस्य आनन्दं प्रदर्शयन्ति स्म

ਪਾਤਨ ਸਾਥ ਖਰੀ ਤਿਨ ਕੀ ਉਪਮਾ ਕਬਿ ਨੇ ਮੁਖ ਤੇ ਇਮ ਗਾਈ ॥
पातन साथ खरी तिन की उपमा कबि ने मुख ते इम गाई ॥

ते सर्वे पङ्क्तौ तिष्ठन्ति; तस्य उपमा कविना एवं वर्णिता अस्ति ।

ਮਾਨਹੁ ਪਾਇ ਨਿਸਾਪਤਿ ਕੋ ਸਰ ਮਧਿ ਖਿਰੀ ਕਵੀਆ ਧੁਰ ਤਾਈ ॥੨੪੯॥
मानहु पाइ निसापति को सर मधि खिरी कवीआ धुर ताई ॥२४९॥

एवं पङ्क्तौ स्थिताः यथा प्रफुल्लिताः पद्म-अङ्कुराः टङ्के स्थिताः चन्द्रं पश्यन्तः।।२४९।

ਪ੍ਰਾਤ ਭਏ ਜਮਨਾ ਜਲ ਮੈ ਮਿਲਿ ਧਾਇ ਗਈ ਸਭ ਹੀ ਗੁਪੀਆ ॥
प्रात भए जमना जल मै मिलि धाइ गई सभ ही गुपीआ ॥

प्रातःकाले सर्वे गोपीः यमुना प्रति जग्मुः |

ਮਿਲਿ ਗਾਵਤ ਗੀਤ ਚਲੀ ਤਿਹ ਜਾ ਕਰਿ ਆਨੰਦ ਭਾਮਿਨ ਮੈ ਕੁਪੀਆ ॥
मिलि गावत गीत चली तिह जा करि आनंद भामिन मै कुपीआ ॥

गीतं गायन्ति स्म, आनन्देन च पश्यन्ति स्म, आनन्दः अपि क्रोधे इव आसीत्

ਤਬ ਹੀ ਫੁਨਿ ਕਾਨ੍ਰਹ ਚਲੇ ਤਿਹ ਜਾ ਜਮੁਨਾ ਜਲ ਕੋ ਫੁਨਿ ਜਾ ਜੁ ਪੀਆ ॥
तब ही फुनि कान्रह चले तिह जा जमुना जल को फुनि जा जु पीआ ॥

तस्मिन् एव काले कृष्णोऽपि तत्र गत्वा जम्ना जलं पिबत् | (कृष्णागमने सर्वे तूष्णीं बभूवन्) ।

ਸੋਊ ਦੇਖਿ ਤਬੈ ਭਗਵਾਨ ਕਹੇ ਨਹਿ ਬੋਲਹੁ ਰੀ ਕਰਿ ਹੋ ਚੁਪੀਆ ॥੨੫੦॥
सोऊ देखि तबै भगवान कहे नहि बोलहु री करि हो चुपीआ ॥२५०॥

अथ कृष्णोऽपि यमुनं प्रति गत्वा गोपीन् दृष्ट्वा तान् आह-किमर्थं न वदथ? किमर्थं च मौनम् असि २५०।