प्रथमं 'रणराजनी' (रात्रिराजचन्द्रसंबद्धा चन्द्रनदी) (शब्दः) इति वदन्तु।
(ततः) 'जा चार पति' इति वचनं वदतु।
तस्य अन्ते 'सत्रु' इति पदं पठन्तु।
वर्षा-राजनीति शब्दं वदन् जाचार-पति-शत्रु इति शब्दमुच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञात्वा ॥९४६॥
प्रथम उच्चारण 'निस नायक्निनी' (शब्द)।
ततः 'शीघ्रम्' (पुत्र) इति शब्दस्य उच्चारणं कृत्वा 'चर पति' इति शब्दं योजयतु।
तस्य अन्ते 'अरि' इति योजयतु।
“निशि-नायकनानि” इति शब्दं वदन् “शुन्य-चर-पति” इति शब्दान् योजयित्वा ततः “अरि” इति अपि शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४७।
प्रथमं 'निसीस्नि' (नदी नाम चन्द्रम्) इति शब्दं पठन्तु ।
(ततः) 'जा चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति वचनम् ।
“निशि-ईशानि” इति शब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९४८।
प्रथमं 'निसी पटिनिनि' इति शब्दानाम् उच्चारणं कुर्वन्तु।
अन्ते 'सुत चार अरि' इति शब्दं योजयन्तु ।
तदन्ते 'सत्रु' इति वचनम् ।
प्रथमं “निशि-पत्ननी” इति शब्दं वदन् अन्ते “सत्-चर-अरी-शत्रु” इति शब्दान् योजयतु तुपकस्य नामानि ज्ञातव्यम्।९४९।
प्रथमं 'निस् धानिनी' (चन्द्रसम्बन्धी रात्रिपतिः) इति वचनं वदतु।
(ततः) 'ज चार अरि' इति शब्दान् योजयतु।
ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।
प्रथमं “निशि-शनानि” इति शब्दं वदन् “जाचर, अरि च शत्रुः” इति शब्दान् योजयित्वा तुपकस्य नाम मनसि ज्ञातव्यम्।९५०।
प्रथमं 'रणनायकिनी' इति वदन्तु।
(ततः) 'जा चार पति' इति शब्दान् योजयतु।
तदन्ते शत्रुशब्दं पठन्तु ।
प्रथमं वृष्टि-नायकनीशब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९५१।
प्रथमं श्लोकं वदन्तु 'निस् चर्णिणी' (रात्रिगतचन्द्रसम्बन्धी)।
ततः 'सुत चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति वचनम् ।
प्रथमं “निशि-चरणन” इति शब्दं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि परिचिनुत।९५२।
प्रथमं 'निसाचारणीनि' (रात्रचन्द्रसंबन्धि) इति (शब्दः) वदन्तु।
(ततः) 'सुत चार नायक' इति पदं योजयतु।
ततः 'सत्रु' इति वचनम् ।
“निशा-चरणं” इति शब्दं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् योजयित्वा सर्वाणि ततः तुपकस्य नामानि ज्ञातव्यानि।९५३।
प्रथमं 'रण रमणी' शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) 'सुत चार पति' इति वचनं वदतु।
अन्ते 'सत्रु' शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं “वर्षा-रमण” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९५४।
प्रथम पाठ 'रण रजनिनी' (शब्द)।
(ततः) 'सुत चार पति' इति श्लोकं योजयतु।
तस्य अन्ते 'सत्रु' इति पदं पठन्तु।
प्रथमं “वर्षा-राजनन्” इति शब्दं वदन् “सत्चर, पतिः शत्रुः” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९५५।
प्रथमं 'निसारवाणी' (रात्रिदीप्तचन्द्रसम्बन्धी) (शब्दः) पठन्तु।
(ततः) 'सुत चार पति' इति शब्दान् योजयतु।
तदनन्तरं शत्रुशब्दं वदन्तु।
प्रथमं “निशा-रमणि” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९५६।
प्रथम उच्चारण 'दीन अरि रवणिणी' (शब्द)।
(ततः) 'सुत्त चार पति' इति शब्दान् विचार्यताम्।
तस्य अन्ते 'सत्रु' इति पदं पठन्तु।
प्रथमं “दीन-अरी-रामनन्” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९५७।