श्री दसम् ग्रन्थः

पुटः - 774


ਰੈਨਰਾਜਨੀ ਆਦਿ ਕਹਿਜੈ ॥
रैनराजनी आदि कहिजै ॥

प्रथमं 'रणराजनी' (रात्रिराजचन्द्रसंबद्धा चन्द्रनदी) (शब्दः) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਭਣਿਜੈ ॥
जा चर कहि पति सबद भणिजै ॥

(ततः) 'जा चार पति' इति वचनं वदतु।

ਤਾ ਕੇ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਕਹੀਐ ॥
ता के अंति सत्रु पद कहीऐ ॥

तस्य अन्ते 'सत्रु' इति पदं पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਲਹੀਐ ॥੯੪੬॥
नाम तुपक के सभ जीअ लहीऐ ॥९४६॥

वर्षा-राजनीति शब्दं वदन् जाचार-पति-शत्रु इति शब्दमुच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञात्वा ॥९४६॥

ਨਿਸ ਨਾਇਕਨਿਨਿ ਆਦਿ ਉਚਰੀਐ ॥
निस नाइकनिनि आदि उचरीऐ ॥

प्रथम उच्चारण 'निस नायक्निनी' (शब्द)।

ਸੂਨ ਉਚਰਿ ਚਰ ਪਤਿ ਪਦ ਡਰੀਐ ॥
सून उचरि चर पति पद डरीऐ ॥

ततः 'शीघ्रम्' (पुत्र) इति शब्दस्य उच्चारणं कृत्वा 'चर पति' इति शब्दं योजयतु।

ਅਰਿ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨਹੁ ॥
अरि पद ता के अंति बखानहु ॥

तस्य अन्ते 'अरि' इति योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੯੪੭॥
सकल तुपक के नाम प्रमानहु ॥९४७॥

“निशि-नायकनानि” इति शब्दं वदन् “शुन्य-चर-पति” इति शब्दान् योजयित्वा ततः “अरि” इति अपि शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९४७।

ਨਿਸਿਇਸਨੀ ਸਬਦਾਦਿ ਬਖਾਨੋ ॥
निसिइसनी सबदादि बखानो ॥

प्रथमं 'निसीस्नि' (नदी नाम चन्द्रम्) इति शब्दं पठन्तु ।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਾਨੋ ॥
जा चर कहि नाइक पद ठानो ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਉਚਾਰਹੁ ॥
सत्रु सबद कहु बहुरि उचारहु ॥

ततः 'सत्रु' इति वचनम् ।

ਸੁਕਬਿ ਤੁਪਕ ਕੇ ਨਾਮ ਬਿਚਾਰਹੁ ॥੯੪੮॥
सुकबि तुपक के नाम बिचारहु ॥९४८॥

“निशि-ईशानि” इति शब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९४८।

ਨਿਸਿ ਪਤਿਨਿਨਿ ਸਬਦਾਦਿ ਉਚਰੀਐ ॥
निसि पतिनिनि सबदादि उचरीऐ ॥

प्रथमं 'निसी पटिनिनि' इति शब्दानाम् उच्चारणं कुर्वन्तु।

ਸੁਤ ਚਰ ਅਰਿ ਅੰਤਹਿ ਪਦ ਧਰੀਐ ॥
सुत चर अरि अंतहि पद धरीऐ ॥

अन्ते 'सुत चार अरि' इति शब्दं योजयन्तु ।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਅੰਤਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु अंति बखानहु ॥

तदन्ते 'सत्रु' इति वचनम् ।

ਸੁਕਬਿ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨਹੁ ॥੯੪੯॥
सुकबि तुपक के नाम पछानहु ॥९४९॥

प्रथमं “निशि-पत्ननी” इति शब्दं वदन् अन्ते “सत्-चर-अरी-शत्रु” इति शब्दान् योजयतु तुपकस्य नामानि ज्ञातव्यम्।९४९।

ਨਿਸ ਧਨਿਨੀ ਸਬਦਾਦਿ ਕਹਿਜੈ ॥
निस धनिनी सबदादि कहिजै ॥

प्रथमं 'निस् धानिनी' (चन्द्रसम्बन्धी रात्रिपतिः) इति वचनं वदतु।

ਜਾ ਚਰ ਕਹਿ ਅਰਿ ਪਦਹਿ ਭਣਿਜੈ ॥
जा चर कहि अरि पदहि भणिजै ॥

(ततः) 'ज चार अरि' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਜਾਨਹੁ ॥੯੫੦॥
नाम तुपक के सभ जीअ जानहु ॥९५०॥

प्रथमं “निशि-शनानि” इति शब्दं वदन् “जाचर, अरि च शत्रुः” इति शब्दान् योजयित्वा तुपकस्य नाम मनसि ज्ञातव्यम्।९५०।

ਰੈਨ ਨਾਇਕਨਿ ਆਦਿ ਸੁ ਕਹੀਐ ॥
रैन नाइकनि आदि सु कहीऐ ॥

प्रथमं 'रणनायकिनी' इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਪਦ ਦੈ ਰਹੀਐ ॥
जा चर कहि पति पद दै रहीऐ ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਤਾ ਕੇ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਭਾਖਹੁ ॥
ता के अंति सत्रु पद भाखहु ॥

तदन्ते शत्रुशब्दं पठन्तु ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਖਿ ਰਾਖਹੁ ॥੯੫੧॥
नाम तुपक के सभ लखि राखहु ॥९५१॥

प्रथमं वृष्टि-नायकनीशब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९५१।

ਨਿਸ ਚਰਨਿਨਿ ਪ੍ਰਥਮੈ ਪਦ ਭਾਖਹੁ ॥
निस चरनिनि प्रथमै पद भाखहु ॥

प्रथमं श्लोकं वदन्तु 'निस् चर्णिणी' (रात्रिगतचन्द्रसम्बन्धी)।

ਸੁਤ ਚਰ ਕਹਿ ਨਾਇਕ ਪੁਨਿ ਰਾਖਹੁ ॥
सुत चर कहि नाइक पुनि राखहु ॥

ततः 'सुत चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु बहुरि बखानहु ॥

ततः 'सत्रु' इति वचनम् ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨਹੁ ॥੯੫੨॥
सकल तुपक के नाम पछानहु ॥९५२॥

प्रथमं “निशि-चरणन” इति शब्दं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि परिचिनुत।९५२।

ਆਦਿ ਨਿਸਾਚਰਿਨਨਿ ਕਹੁ ਭਾਖੋ ॥
आदि निसाचरिननि कहु भाखो ॥

प्रथमं 'निसाचारणीनि' (रात्रचन्द्रसंबन्धि) इति (शब्दः) वदन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੋ ॥
सुत चर कहि नाइक पद राखो ॥

(ततः) 'सुत चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद कहु बहुरि भणिजै ॥

ततः 'सत्रु' इति वचनम् ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਕਹਿਜੈ ॥੯੫੩॥
सकल तुपक के नाम कहिजै ॥९५३॥

“निशा-चरणं” इति शब्दं वदन् “सत्चार-नायक-शत्रु” इति शब्दान् योजयित्वा सर्वाणि ततः तुपकस्य नामानि ज्ञातव्यानि।९५३।

ਰੈਨ ਰਮਨਿ ਸਬਦਾਦਿ ਭਣਿਜੈ ॥
रैन रमनि सबदादि भणिजै ॥

प्रथमं 'रण रमणी' शब्दस्य उच्चारणं कुर्वन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਕਹਿਜੈ ॥
सुत चर कहि पति सबद कहिजै ॥

(ततः) 'सुत चार पति' इति वचनं वदतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਅੰਤਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को अंति बखानहु ॥

अन्ते 'सत्रु' शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੯੫੪॥
सकल तुपक के नाम प्रमानहु ॥९५४॥

प्रथमं “वर्षा-रमण” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९५४।

ਰੈਨ ਰਾਜਨਿਨਿ ਪ੍ਰਥਮ ਉਚਾਰੋ ॥
रैन राजनिनि प्रथम उचारो ॥

प्रथम पाठ 'रण रजनिनी' (शब्द)।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਪਦਹਿ ਸਵਾਰੋ ॥
सुत चर कहि पति पदहि सवारो ॥

(ततः) 'सुत चार पति' इति श्लोकं योजयतु।

ਤਾ ਕੇ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਕਹੀਐ ॥
ता के अंति सत्रु पद कहीऐ ॥

तस्य अन्ते 'सत्रु' इति पदं पठन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਹੀ ਲਹੀਐ ॥੯੫੫॥
नाम तुपक के सभ ही लहीऐ ॥९५५॥

प्रथमं “वर्षा-राजनन्” इति शब्दं वदन् “सत्चर, पतिः शत्रुः” इति शब्दान् योजयित्वा एवं प्रकारेण तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९५५।

ਨਿਸਾਰਵਨਿਨਿ ਆਦਿ ਭਣਿਜੈ ॥
निसारवनिनि आदि भणिजै ॥

प्रथमं 'निसारवाणी' (रात्रिदीप्तचन्द्रसम्बन्धी) (शब्दः) पठन्तु।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਧਰਿਜੈ ॥
सुत चर कहि पति सबद धरिजै ॥

(ततः) 'सुत चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਤਾ ਪਾਛੇ ਕਹੀਐ ॥
सत्रु सबद ता पाछे कहीऐ ॥

तदनन्तरं शत्रुशब्दं वदन्तु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੀਐ ॥੯੫੬॥
सभ स्री नाम तुपक के लहीऐ ॥९५६॥

प्रथमं “निशा-रमणि” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् उच्चारयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९५६।

ਦਿਨ ਅਰਿ ਰਵਨਿਨਿ ਆਦਿ ਉਚਾਰੋ ॥
दिन अरि रवनिनि आदि उचारो ॥

प्रथम उच्चारण 'दीन अरि रवणिणी' (शब्द)।

ਸੁਤ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਬਿਚਾਰੋ ॥
सुत चर कहि पति सबद बिचारो ॥

(ततः) 'सुत्त चार पति' इति शब्दान् विचार्यताम्।

ਤਾ ਕੇ ਅੰਤਿ ਸਤ੍ਰੁ ਪਦ ਭਾਖੋ ॥
ता के अंति सत्रु पद भाखो ॥

तस्य अन्ते 'सत्रु' इति पदं पठन्तु।

ਨਾਮ ਤੁਪਕ ਜੂ ਕੇ ਲਖਿ ਰਾਖੋ ॥੯੫੭॥
नाम तुपक जू के लखि राखो ॥९५७॥

प्रथमं “दीन-अरी-रामनन्” इति शब्दं वदन् “सत्चार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९५७।