तस्य मार्गे गच्छन् शत्रुः, कृष्णं द्रष्टुं व्यभिचरति
किं पुनः परजनाः, देवा अपि कृष्णं दृष्ट्वा प्रसन्नाः भवन्ति।।519।
तत्र गोपीभिः सह मिश्रितः हृदये महतीं प्रेम्णः श्रीकृष्णः गायति।
कृष्णः गोपीभिः सह अत्यन्तं प्रेम्णा गायति, सः तान् एतादृशेन आकर्षयति यत् तं दृष्ट्वा पक्षिणः अपि निश्चलाः अभवन्
यं बहुगणगणगन्धर्वकिन्नराः अन्वेषयन्ति, किन्तु सर्वथा भेदं कर्तुं न शक्नुवन्ति।
यस्य रहस्यं गणगन्धर्वकिन्नर इत्यादिना न ज्ञायते, स भगवान् गायति, गायन्तं श्रुत्वा च मृगान् त्यक्त्वा आगच्छन्ति।५२०।
(श्रीकृष्णः) सारङ्गं, शुद्धमल्हारं, बिभासं, बिलावलं ततः गौडीं (अन्यरागान्) गायति।
सः सारङ्ग-सुद्ध-मल्हर-विभास-बिलावाल-गौरी-सङ्गीत-गुणान् गायति, तस्य धुनम् शृणोति च, देवपत्न्यः अपि शिरः-वस्त्रं त्यक्त्वा आगच्छन्ति
तत् (गीतं) श्रुत्वा सर्वे गोपीः (प्रेम) रसेन निद्राग्रस्ताः अभवन्।
गोपीः अपि तं रसस्वरं श्रुत्वा उन्मत्ताः भूत्वा मृगसङ्गमे धावन्तः आगच्छन्ति, वनं त्यक्त्वा।५२१।
कश्चित् नृत्यति, कश्चित् गायने, कश्चित् स्वभावान् नानाविधरूपेण प्रदर्शयति
तस्मिन् स्नेहप्रदर्शने सर्वे परस्परं मनोहररूपेण लोभयन्ति
कविः श्यामः सावनस्य ऋतुस्य सुन्दरे चन्द्रप्रकाशे रात्रौ गोपीनगरं त्यक्त्वा वदति।
कविः श्यामः कथयति यत् वर्षाऋतौ चन्द्रप्रकाशेषु च नगरं त्यक्त्वा गोपीः सुन्दरस्थानेषु कृष्णेन सह क्रीडन्ति।५२२।
कविः श्यामः कथयति, (तस्मिन्) सुन्दरे स्थाने सर्वे गोपीः मिलित्वा क्रीडितवन्तः।
कविः श्यामः कथयति यत् गोपीभिः कृष्णेन सह सुन्दरस्थानेषु क्रीडितः, ब्रह्मणा देवमण्डलं निर्मितमिव दृश्यते
एतत् दृश्यं दृष्ट्वा पक्षिणः प्रसन्नाः भवन्ति, मृगाणां अन्नजलविषये चैतन्यं नष्टम् अस्ति
किमन्यत् वक्तव्यं भगवता स्वयं वञ्चितः॥५२३॥
अस्मिन् पार्श्वे कृष्णः बालकमित्रैः सह तस्मिन् पार्श्वे गोपीः समागत्य आरब्धाः
कविः श्यामस्य मते भोगसम्बद्धेषु विविधविषयेषु संवादः अभवत् : १.
ब्रह्मणा नारदमुनिना च गूढं ज्ञातुं न शक्तम्
यथा मृगः तथैव शोभनशीलः दृश्यते गोपीषु कृष्णः।५२४।
अस्मिन् पार्श्वे कृष्णः गायति तस्मिन् पार्श्वे गोपीः गायन्ति
ते फागुनपतङ्गे ऋतुकाले आम्रवृक्षेषु गायन्ति इव निशाचराः इव दृश्यन्ते
ते स्वप्रियगीतानि गायन्ति
व्योमतारकाः विस्तृताक्षिभिः तेजः प्रेक्षन्ते देवपत्न्यः अपि तान् द्रष्टुं आगच्छन्ति।५२५।
तत् कामक्रीडाक्षेत्रं अद्भुतं यत्र श्रीकृष्णः नृत्यति स्म
तस्मिन् रङ्गे सुवर्णवत् भव्यं समागमं प्रेमक्रीडाविषये कोलाहलं जनयति
एतादृशं अद्भुतं रङ्गमण्डपं ब्रह्मा अपि युगकोटिप्रयत्नेन सृजितुं न शक्नोति
गोपीनां देहाः सुवर्णाश्च मुक्ता इव तेजस्वीः ॥५२६॥
यथा जले मत्स्याः चरन्ति, तथैव गोपीः कृष्णेन सह भ्रमन्ति
यथा गोपीः कृष्णेन सह प्रेमालापं कुर्वन्ति तथा प्रजाः निर्भया होली क्रीडन्ति
यथा कोकिलाः वदन्ति तथा वदन्तः (गोपीः) गायन्ति।
निशाचर इव सर्वे कृष्णामृतं क्वाफं कुर्वन्ति।527।
श्रीकृष्णः तेषां सह कामसुखविषये स्वतन्त्रविमर्शं कृतवान्
कविः वदति यत् कृष्णः गोपीभ्यः अवदत्, अहं भवतः कृते एव नाटकवत् अभवम्
इत्युक्त्वा (श्रीकृष्णः) हसितुं आरब्धवान्, (ततः) दन्तसुन्दरम् एवं विराजितुं आरब्धवान्।
इत्युक्त्वा कृष्णः हसन् दन्ताः सावनमासे मेघेषु विद्युत्प्रकाश इव स्फुरन्ति स्म।५२८।
कामपूर्णाः गोपीः वक्तुं प्रवृत्ताः हे नन्दलाल! सम्- विश्
कामिनः गोपीः कृष्णं आहूय वदन्ति कृष्णः! आगच्छन्तु अस्माभिः सह (मैथुनं) क्रीडन्तु अविचलितम्
ते नेत्रयोः नृत्यं कुर्वन्ति, भ्रूभङ्गं कुर्वन्ति
सङ्गनासिका कृष्णस्य कण्ठे पतिता इव ।५२९।
गोपीषु क्रीडन्तं कृष्णस्य सुन्दरं दृश्यं यज्ञोऽस्मि (कविः कथयति)।
कामपूर्णाः ते मायाविरहेषु एकस्य रीत्या क्रीडन्ति
ब्रज-भूमिनगरे नदीतीरे (जम्ना) अतीव सुन्दरं रङ्गमण्डपं प्रचलति।
ब्रजभूमौ नदीतटे च एतत् सुन्दरं रङ्गमण्डपं निर्मितं दृष्ट्वा पृथिवीवासिनः समस्तदेवमण्डलं च प्रसन्नाः भवन्ति।५३०।
कश्चन गोपी नृत्यति, कश्चित् गायति, कश्चन तारवाद्येन वादयति, कश्चन वेणुना वादयति च
यथा मृगः डोषु सुरुचिपूर्णः दृश्यते तथा गोपीषु तथैव कृष्णः अस्ति