श्री दसम् ग्रन्थः

पुटः - 346


ਜੋ ਰਿਪੁ ਪੈ ਮਗ ਜਾਤ ਚਲਿਯੋ ਸੁਨਿ ਕੈ ਉਪਮਾ ਚਲਿ ਦੇਖਤ ਓਊ ॥
जो रिपु पै मग जात चलियो सुनि कै उपमा चलि देखत ओऊ ॥

तस्य मार्गे गच्छन् शत्रुः, कृष्णं द्रष्टुं व्यभिचरति

ਅਉਰ ਕੀ ਬਾਤ ਕਹਾ ਕਹੀਯੈ ਕਬਿ ਸ੍ਯਾਮ ਸੁਰਾਦਿਕ ਰੀਝਤ ਸੋਊ ॥੫੧੯॥
अउर की बात कहा कहीयै कबि स्याम सुरादिक रीझत सोऊ ॥५१९॥

किं पुनः परजनाः, देवा अपि कृष्णं दृष्ट्वा प्रसन्नाः भवन्ति।।519।

ਗੋਪਿਨ ਸੰਗ ਤਹਾ ਭਗਵਾਨ ਮਨੈ ਅਤਿ ਹੀ ਹਿਤ ਕੋ ਕਰ ਗਾਵੈ ॥
गोपिन संग तहा भगवान मनै अति ही हित को कर गावै ॥

तत्र गोपीभिः सह मिश्रितः हृदये महतीं प्रेम्णः श्रीकृष्णः गायति।

ਰੀਝ ਰਹੈ ਖਗ ਠਉਰ ਸਮੇਤ ਸੁ ਯਾ ਬਿਧਿ ਗ੍ਵਾਰਿਨ ਕਾਨ੍ਰਹ ਰਿਝਾਵੈ ॥
रीझ रहै खग ठउर समेत सु या बिधि ग्वारिन कान्रह रिझावै ॥

कृष्णः गोपीभिः सह अत्यन्तं प्रेम्णा गायति, सः तान् एतादृशेन आकर्षयति यत् तं दृष्ट्वा पक्षिणः अपि निश्चलाः अभवन्

ਜਾ ਕਹੁ ਖੋਜਿ ਕਈ ਗਣ ਗੰਧ੍ਰਬ ਕਿੰਨਰ ਭੇਦ ਨ ਰੰਚਕ ਪਾਵੈ ॥
जा कहु खोजि कई गण गंध्रब किंनर भेद न रंचक पावै ॥

यं बहुगणगणगन्धर्वकिन्नराः अन्वेषयन्ति, किन्तु सर्वथा भेदं कर्तुं न शक्नुवन्ति।

ਗਾਵਤ ਸੋ ਹਰਿ ਜੂ ਤਿਹ ਜਾ ਤਜ ਕੈ ਮ੍ਰਿਗਨੀ ਚਲਿ ਕੈ ਮ੍ਰਿਗ ਆਵੈ ॥੫੨੦॥
गावत सो हरि जू तिह जा तज कै म्रिगनी चलि कै म्रिग आवै ॥५२०॥

यस्य रहस्यं गणगन्धर्वकिन्नर इत्यादिना न ज्ञायते, स भगवान् गायति, गायन्तं श्रुत्वा च मृगान् त्यक्त्वा आगच्छन्ति।५२०।

ਗਾਵਤ ਸਾਰੰਗ ਸੁਧ ਮਲਾਰ ਬਿਭਾਸ ਬਿਲਾਵਲ ਅਉ ਫੁਨਿ ਗਉਰੀ ॥
गावत सारंग सुध मलार बिभास बिलावल अउ फुनि गउरी ॥

(श्रीकृष्णः) सारङ्गं, शुद्धमल्हारं, बिभासं, बिलावलं ततः गौडीं (अन्यरागान्) गायति।

ਜਾ ਸੁਰ ਸ੍ਰੋਨਨ ਮੈ ਸੁਨ ਕੈ ਸੁਰ ਭਾਮਿਨ ਧਾਵਤ ਡਾਰਿ ਪਿਛਉਰੀ ॥
जा सुर स्रोनन मै सुन कै सुर भामिन धावत डारि पिछउरी ॥

सः सारङ्ग-सुद्ध-मल्हर-विभास-बिलावाल-गौरी-सङ्गीत-गुणान् गायति, तस्य धुनम् शृणोति च, देवपत्न्यः अपि शिरः-वस्त्रं त्यक्त्वा आगच्छन्ति

ਸੋ ਸੁਨ ਕੈ ਸਭ ਗ੍ਵਾਰਨਿਯਾ ਰਸ ਕੈ ਸੰਗ ਹੋਇ ਗਈ ਜਨੁ ਬਉਰੀ ॥
सो सुन कै सभ ग्वारनिया रस कै संग होइ गई जनु बउरी ॥

तत् (गीतं) श्रुत्वा सर्वे गोपीः (प्रेम) रसेन निद्राग्रस्ताः अभवन्।

ਤਿਆਗ ਕੈ ਕਾਨਨ ਤਾ ਸੁਨ ਕੈ ਮ੍ਰਿਗ ਲੈ ਮ੍ਰਿਗਨੀ ਚਲਿ ਆਵਤ ਦਉਰੀ ॥੫੨੧॥
तिआग कै कानन ता सुन कै म्रिग लै म्रिगनी चलि आवत दउरी ॥५२१॥

गोपीः अपि तं रसस्वरं श्रुत्वा उन्मत्ताः भूत्वा मृगसङ्गमे धावन्तः आगच्छन्ति, वनं त्यक्त्वा।५२१।

ਏਕ ਨਚੈ ਇਕ ਗਾਵਤ ਗੀਤ ਬਜਾਵਤ ਤਾਲ ਦਿਖਾਵਤ ਭਾਵਨ ॥
एक नचै इक गावत गीत बजावत ताल दिखावत भावन ॥

कश्चित् नृत्यति, कश्चित् गायने, कश्चित् स्वभावान् नानाविधरूपेण प्रदर्शयति

ਰਾਸ ਬਿਖੈ ਅਤਿ ਹੀ ਰਸ ਸੋ ਸੁ ਰਿਝਾਵਨ ਕਾਜ ਸਭੈ ਮਨ ਭਾਵਨਿ ॥
रास बिखै अति ही रस सो सु रिझावन काज सभै मन भावनि ॥

तस्मिन् स्नेहप्रदर्शने सर्वे परस्परं मनोहररूपेण लोभयन्ति

ਚਾਦਨੀ ਸੁੰਦਰ ਰਾਤਿ ਬਿਖੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਸੁ ਬਿਖੈ ਰੁਤ ਸਾਵਨ ॥
चादनी सुंदर राति बिखै कबि स्याम कहै सु बिखै रुत सावन ॥

कविः श्यामः सावनस्य ऋतुस्य सुन्दरे चन्द्रप्रकाशे रात्रौ गोपीनगरं त्यक्त्वा वदति।

ਗ੍ਵਾਰਨਿਯਾ ਤਜਿ ਕੈ ਪੁਰ ਕੋ ਮਿਲਿ ਖੇਲਿ ਕਰੈ ਰਸ ਨੀਕਨਿ ਠਾਵਨ ॥੫੨੨॥
ग्वारनिया तजि कै पुर को मिलि खेलि करै रस नीकनि ठावन ॥५२२॥

कविः श्यामः कथयति यत् वर्षाऋतौ चन्द्रप्रकाशेषु च नगरं त्यक्त्वा गोपीः सुन्दरस्थानेषु कृष्णेन सह क्रीडन्ति।५२२।

ਸੁੰਦਰ ਠਉਰ ਬਿਖੈ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਮਿਲਿ ਗ੍ਵਾਰਿਨ ਖੇਲ ਕਰਿਯੋ ਹੈ ॥
सुंदर ठउर बिखै कबि स्याम कहै मिलि ग्वारिन खेल करियो है ॥

कविः श्यामः कथयति, (तस्मिन्) सुन्दरे स्थाने सर्वे गोपीः मिलित्वा क्रीडितवन्तः।

ਮਾਨਹੁ ਆਪ ਹੀ ਤੇ ਬ੍ਰਹਮਾ ਸੁਰ ਮੰਡਲ ਸੁਧਿ ਬਨਾਇ ਧਰਿਯੋ ਹੈ ॥
मानहु आप ही ते ब्रहमा सुर मंडल सुधि बनाइ धरियो है ॥

कविः श्यामः कथयति यत् गोपीभिः कृष्णेन सह सुन्दरस्थानेषु क्रीडितः, ब्रह्मणा देवमण्डलं निर्मितमिव दृश्यते

ਜਾ ਪਿਖ ਕੇ ਖਗ ਰੀਝ ਰਹੈ ਮ੍ਰਿਗ ਤਿਆਗ ਤਿਸੈ ਨਹੀ ਚਾਰੋ ਚਰਿਯੋ ਹੈ ॥
जा पिख के खग रीझ रहै म्रिग तिआग तिसै नही चारो चरियो है ॥

एतत् दृश्यं दृष्ट्वा पक्षिणः प्रसन्नाः भवन्ति, मृगाणां अन्नजलविषये चैतन्यं नष्टम् अस्ति

ਅਉਰ ਕੀ ਬਾਤ ਕਹਾ ਕਹੀਯੇ ਜਿਹ ਕੇ ਪਿਖਏ ਭਗਵਾਨ ਛਰਿਯੋ ਹੈ ॥੫੨੩॥
अउर की बात कहा कहीये जिह के पिखए भगवान छरियो है ॥५२३॥

किमन्यत् वक्तव्यं भगवता स्वयं वञ्चितः॥५२३॥

ਇਤ ਤੇ ਨੰਦਲਾਲ ਸਖਾ ਲੀਏ ਸੰਗਿ ਉਤੈ ਫੁਨਿ ਗ੍ਵਾਰਿਨ ਜੂਥ ਸਬੈ ॥
इत ते नंदलाल सखा लीए संगि उतै फुनि ग्वारिन जूथ सबै ॥

अस्मिन् पार्श्वे कृष्णः बालकमित्रैः सह तस्मिन् पार्श्वे गोपीः समागत्य आरब्धाः

ਬਹਸਾ ਬਹਸੀ ਤਹ ਹੋਨ ਲਗੀ ਰਸ ਬਾਤਨ ਸੋ ਕਬਿ ਸ੍ਯਾਮ ਤਬੈ ॥
बहसा बहसी तह होन लगी रस बातन सो कबि स्याम तबै ॥

कविः श्यामस्य मते भोगसम्बद्धेषु विविधविषयेषु संवादः अभवत् : १.

ਜਿਹ ਕੋ ਬ੍ਰਹਮਾ ਨਹੀ ਅੰਤ ਲਖੈ ਨਹ ਨਾਰਦ ਪਾਵਤ ਜਾਹਿ ਛਬੈ ॥
जिह को ब्रहमा नही अंत लखै नह नारद पावत जाहि छबै ॥

ब्रह्मणा नारदमुनिना च गूढं ज्ञातुं न शक्तम्

ਮ੍ਰਿਗ ਜਿਉ ਮ੍ਰਿਗਨੀ ਮਹਿ ਰਾਜਤ ਹੈ ਹਰਿ ਤਿਉ ਗਨ ਗ੍ਵਾਰਿਨ ਬੀਚ ਫਬੈ ॥੫੨੪॥
म्रिग जिउ म्रिगनी महि राजत है हरि तिउ गन ग्वारिन बीच फबै ॥५२४॥

यथा मृगः तथैव शोभनशीलः दृश्यते गोपीषु कृष्णः।५२४।

ਨੰਦ ਲਾਲ ਲਲਾ ਇਤ ਗਾਵਤ ਹੈ ਉਤ ਤੇ ਸਭ ਗ੍ਵਾਰਨਿਯਾ ਮਿਲਿ ਗਾਵੈ ॥
नंद लाल लला इत गावत है उत ते सभ ग्वारनिया मिलि गावै ॥

अस्मिन् पार्श्वे कृष्णः गायति तस्मिन् पार्श्वे गोपीः गायन्ति

ਫਾਗੁਨ ਕੀ ਰੁਤਿ ਊਪਰਿ ਆਬਨ ਮਾਨਹੁ ਕੋਕਿਲਕਾ ਕੁਕਹਾਵੈ ॥
फागुन की रुति ऊपरि आबन मानहु कोकिलका कुकहावै ॥

ते फागुनपतङ्गे ऋतुकाले आम्रवृक्षेषु गायन्ति इव निशाचराः इव दृश्यन्ते

ਤੀਰ ਨਦੀ ਸੋਊ ਗਾਵਤ ਗੀਤ ਜੋਊ ਉਨ ਕੇ ਮਨ ਭੀਤਰ ਭਾਵੈ ॥
तीर नदी सोऊ गावत गीत जोऊ उन के मन भीतर भावै ॥

ते स्वप्रियगीतानि गायन्ति

ਨੈਨ ਨਛਤ੍ਰ ਪਸਾਰਿ ਪਿਖੈ ਸੁਰ ਦੇਵ ਬਧੂ ਮਿਲਿ ਦੇਖਨਿ ਆਵੈ ॥੫੨੫॥
नैन नछत्र पसारि पिखै सुर देव बधू मिलि देखनि आवै ॥५२५॥

व्योमतारकाः विस्तृताक्षिभिः तेजः प्रेक्षन्ते देवपत्न्यः अपि तान् द्रष्टुं आगच्छन्ति।५२५।

ਮੰਡਲ ਰਾਸ ਬਚਿਤ੍ਰ ਮਹਾ ਸਮ ਜੇ ਹਰਿ ਕੀ ਭਗਵਾਨ ਰਚਿਯੋ ਹੈ ॥
मंडल रास बचित्र महा सम जे हरि की भगवान रचियो है ॥

तत् कामक्रीडाक्षेत्रं अद्भुतं यत्र श्रीकृष्णः नृत्यति स्म

ਤਾਹੀ ਕੇ ਬੀਚ ਕਹੈ ਕਬਿ ਇਉ ਰਸ ਕੰਚਨ ਕੀ ਸਮਤੁਲਿ ਮਚਿਯੋ ਹੈ ॥
ताही के बीच कहै कबि इउ रस कंचन की समतुलि मचियो है ॥

तस्मिन् रङ्गे सुवर्णवत् भव्यं समागमं प्रेमक्रीडाविषये कोलाहलं जनयति

ਤਾ ਸੀ ਬਨਾਇਬੇ ਕੋ ਬ੍ਰਹਮਾ ਨ ਬਨੀ ਕਰਿ ਕੈ ਜੁਗ ਕੋਟਿ ਪਚਿਯੋ ਹੈ ॥
ता सी बनाइबे को ब्रहमा न बनी करि कै जुग कोटि पचियो है ॥

एतादृशं अद्भुतं रङ्गमण्डपं ब्रह्मा अपि युगकोटिप्रयत्नेन सृजितुं न शक्नोति

ਕੰਚਨ ਕੇ ਤਨਿ ਗੋਪਨਿ ਕੋ ਤਿਹ ਮਧਿ ਮਨੀ ਮਨ ਤੁਲਿ ਗਚਿਯੋ ਹੈ ॥੫੨੬॥
कंचन के तनि गोपनि को तिह मधि मनी मन तुलि गचियो है ॥५२६॥

गोपीनां देहाः सुवर्णाश्च मुक्ता इव तेजस्वीः ॥५२६॥

ਜਲ ਮੈ ਸਫਰੀ ਜਿਮ ਕੇਲ ਕਰੈ ਤਿਮ ਗ੍ਵਾਰਨਿਯਾ ਹਰਿ ਕੇ ਸੰਗਿ ਡੋਲੈ ॥
जल मै सफरी जिम केल करै तिम ग्वारनिया हरि के संगि डोलै ॥

यथा जले मत्स्याः चरन्ति, तथैव गोपीः कृष्णेन सह भ्रमन्ति

ਜਿਉ ਜਨ ਫਾਗ ਕੋ ਖੇਲਤ ਹੈ ਤਿਹ ਭਾਤਿ ਹੀ ਕਾਨ੍ਰਹ ਕੇ ਸਾਥ ਕਲੋਲੈ ॥
जिउ जन फाग को खेलत है तिह भाति ही कान्रह के साथ कलोलै ॥

यथा गोपीः कृष्णेन सह प्रेमालापं कुर्वन्ति तथा प्रजाः निर्भया होली क्रीडन्ति

ਕੋਕਿਲਕਾ ਜਿਮ ਬੋਲਤ ਹੈ ਤਿਮ ਗਾਵਤ ਤਾ ਕੀ ਬਰਾਬਰ ਬੋਲੈ ॥
कोकिलका जिम बोलत है तिम गावत ता की बराबर बोलै ॥

यथा कोकिलाः वदन्ति तथा वदन्तः (गोपीः) गायन्ति।

ਸ੍ਯਾਮ ਕਹੈ ਸਭ ਗ੍ਵਾਰਨਿਯਾ ਇਹ ਭਾਤਨ ਸੋ ਰਸ ਕਾਨ੍ਰਹਿ ਨਿਚੋਲੈ ॥੫੨੭॥
स्याम कहै सभ ग्वारनिया इह भातन सो रस कान्रहि निचोलै ॥५२७॥

निशाचर इव सर्वे कृष्णामृतं क्वाफं कुर्वन्ति।527।

ਰਸ ਕੀ ਚਰਚਾ ਤਿਨ ਸੋ ਭਗਵਾਨ ਕਰੀ ਹਿਤ ਸੋ ਨ ਕਛੂ ਕਮ ਕੈ ॥
रस की चरचा तिन सो भगवान करी हित सो न कछू कम कै ॥

श्रीकृष्णः तेषां सह कामसुखविषये स्वतन्त्रविमर्शं कृतवान्

ਇਹ ਭਾਤਿ ਕਹਿਯੋ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਤੁਮਰੇ ਮਾਹਿ ਖੇਲ ਬਨਿਓ ਹਮ ਕੈ ॥
इह भाति कहियो कबि स्याम कहै तुमरे माहि खेल बनिओ हम कै ॥

कविः वदति यत् कृष्णः गोपीभ्यः अवदत्, अहं भवतः कृते एव नाटकवत् अभवम्

ਕਹਿ ਕੈ ਇਹ ਬਾਤ ਦੀਯੋ ਹਸਿ ਕੈ ਸੁ ਪ੍ਰਭਾ ਸੁਭ ਦੰਤਨ ਯੌ ਦਮਕੈ ॥
कहि कै इह बात दीयो हसि कै सु प्रभा सुभ दंतन यौ दमकै ॥

इत्युक्त्वा (श्रीकृष्णः) हसितुं आरब्धवान्, (ततः) दन्तसुन्दरम् एवं विराजितुं आरब्धवान्।

ਜਨੁ ਦਿਉਸ ਭਲੇ ਰੁਤਿ ਸਾਵਨ ਕੀ ਅਤਿ ਅਭ੍ਰਨ ਮੈ ਚਪਲਾ ਚਮਕੈ ॥੫੨੮॥
जनु दिउस भले रुति सावन की अति अभ्रन मै चपला चमकै ॥५२८॥

इत्युक्त्वा कृष्णः हसन् दन्ताः सावनमासे मेघेषु विद्युत्प्रकाश इव स्फुरन्ति स्म।५२८।

ਐਹੋ ਲਲਾ ਨੰਦ ਲਾਲ ਕਹੈ ਸਭ ਗ੍ਵਾਰਨਿਯਾ ਅਤਿ ਮੈਨ ਭਰੀ ॥
ऐहो लला नंद लाल कहै सभ ग्वारनिया अति मैन भरी ॥

कामपूर्णाः गोपीः वक्तुं प्रवृत्ताः हे नन्दलाल! सम्- विश्

ਹਮਰੇ ਸੰਗ ਆਵਹੁ ਖੇਲ ਕਰੋ ਨ ਕਛੂ ਮਨ ਭੀਤਰ ਸੰਕ ਕਰੀ ॥
हमरे संग आवहु खेल करो न कछू मन भीतर संक करी ॥

कामिनः गोपीः कृष्णं आहूय वदन्ति कृष्णः! आगच्छन्तु अस्माभिः सह (मैथुनं) क्रीडन्तु अविचलितम्

ਨੈਨ ਨਚਾਇ ਕਛੂ ਮੁਸਕਾਇ ਕੈ ਭਉਹ ਦੁਊ ਕਰਿ ਟੇਢਿ ਧਰੀ ॥
नैन नचाइ कछू मुसकाइ कै भउह दुऊ करि टेढि धरी ॥

ते नेत्रयोः नृत्यं कुर्वन्ति, भ्रूभङ्गं कुर्वन्ति

ਮਨ ਯੌ ਉਪਜੀ ਉਪਮਾ ਰਸ ਕੀ ਮਨੋ ਕਾਨ੍ਰਹ ਕੇ ਕੰਠਹਿ ਫਾਸਿ ਡਰੀ ॥੫੨੯॥
मन यौ उपजी उपमा रस की मनो कान्रह के कंठहि फासि डरी ॥५२९॥

सङ्गनासिका कृष्णस्य कण्ठे पतिता इव ।५२९।

ਖੇਲਤ ਗ੍ਵਾਰਿਨ ਮਧਿ ਸੋਊ ਕਬਿ ਸ੍ਯਾਮ ਕਹੈ ਹਰਿ ਜੂ ਛਬਿ ਵਾਰੋ ॥
खेलत ग्वारिन मधि सोऊ कबि स्याम कहै हरि जू छबि वारो ॥

गोपीषु क्रीडन्तं कृष्णस्य सुन्दरं दृश्यं यज्ञोऽस्मि (कविः कथयति)।

ਖੇਲਤ ਹੈ ਸੋਊ ਮੈਨ ਭਰੀ ਇਨ ਹੂੰ ਪਰ ਮਾਨਹੁ ਚੇਟਕ ਡਾਰੋ ॥
खेलत है सोऊ मैन भरी इन हूं पर मानहु चेटक डारो ॥

कामपूर्णाः ते मायाविरहेषु एकस्य रीत्या क्रीडन्ति

ਤੀਰ ਨਦੀ ਬ੍ਰਿਜ ਭੂਮਿ ਬਿਖੈ ਅਤਿ ਹੋਤ ਹੈ ਸੁੰਦਰ ਭਾਤਿ ਅਖਾਰੋ ॥
तीर नदी ब्रिज भूमि बिखै अति होत है सुंदर भाति अखारो ॥

ब्रज-भूमिनगरे नदीतीरे (जम्ना) अतीव सुन्दरं रङ्गमण्डपं प्रचलति।

ਰੀਝ ਰਹੈ ਪ੍ਰਿਥਮੀ ਕੇ ਸਭੈ ਜਨ ਰੀਝ ਰਹਿਯੋ ਸੁਰ ਮੰਡਲ ਸਾਰੋ ॥੫੩੦॥
रीझ रहै प्रिथमी के सभै जन रीझ रहियो सुर मंडल सारो ॥५३०॥

ब्रजभूमौ नदीतटे च एतत् सुन्दरं रङ्गमण्डपं निर्मितं दृष्ट्वा पृथिवीवासिनः समस्तदेवमण्डलं च प्रसन्नाः भवन्ति।५३०।

ਗਾਵਤ ਏਕ ਨਚੈ ਇਕ ਗ੍ਵਾਰਨਿ ਤਾਰਿਨ ਕਿੰਕਨ ਕੀ ਧੁਨਿ ਬਾਜੈ ॥
गावत एक नचै इक ग्वारनि तारिन किंकन की धुनि बाजै ॥

कश्चन गोपी नृत्यति, कश्चित् गायति, कश्चन तारवाद्येन वादयति, कश्चन वेणुना वादयति च

ਜਿਉ ਮ੍ਰਿਗ ਰਾਜਤ ਬੀਚ ਮ੍ਰਿਗੀ ਹਰਿ ਤਿਉ ਗਨ ਗ੍ਵਾਰਿਨ ਬੀਚ ਬਿਰਾਜੈ ॥
जिउ म्रिग राजत बीच म्रिगी हरि तिउ गन ग्वारिन बीच बिराजै ॥

यथा मृगः डोषु सुरुचिपूर्णः दृश्यते तथा गोपीषु तथैव कृष्णः अस्ति