यथा विद्युत् प्रज्वलति क्रमेण,
ऋषीणां सर्वे गुणाः मेघानां मध्ये विद्युत् इव ज्वलन्ति स्म।३७८।
यथा सूर्यः अनन्तकिरणान् उत्सर्जयति, ।
जटा कुण्डलानि योगिनां शिरसि सूर्यात् निर्गता रश्मी इव तरङ्गन्ति स्म
यस्य शोकः कुत्रापि न लम्बितः,
एतेषां sges दर्शनेन दुःखं येषां समाप्तम्।379।
नरकपीडाभ्यां न मुक्ताः पुरुषाः, २.
नरकनिक्षिप्ता ये स्त्रीपुरुषास्ते ऋषीन् दृष्ट्वा मोचिताः
(पापानां कारणात्) ये कस्यचित् समानाः न आसन् (अर्थात् ईश्वरस्य सामञ्जस्यं न भवन्ति स्म) ।
येषां अन्तः किमपि पापं आसीत्, तेषां पापजीवनं एतेषां मुनिपूजने एव समाप्तम्।३८०।
अत्र सः लुब्धकच्छिद्रे उपविष्टः आसीत्
अस्मिन् पार्श्वे अयं लुब्धकः उपविष्टः आसीत्, कस्य दर्शने पशवः पलायन्ते स्म
स मुनिं मृगं मत्वा निःश्वासं धारयत् |
स मुनिं न ज्ञात्वा मृगं कृत्वा तं बाणं लक्ष्यं कृतवान्।381।
आकृष्टं बाणं सर्वे साधवः ददृशुः |
तपस्विनः सर्वे बाणं ददृशुस्तथा मुनिं मृगवत् आसनम्
(किन्तु) सः धनुः बाणं च हस्तात् न मुक्तवान्।
स धनुर्बाणहस्तात् सङ्कल्पं दृष्ट्वा लज्जितः ॥३८२॥
चिरकालानन्तरं यदा तस्य ध्यानं नष्टम् अभवत्
चिरकालानन्तरं यदा तस्य ध्यानं भग्नं जातं तदा सः जटाकुण्डलं महामुनिं दृष्टवान्
(स उवाच, किमर्थं) भयं त्यजसि इदानीं?
सः अवदत्। “कथं भवन्तः भयं त्यक्त्वा अत्र आगताः? सर्वत्र मृगमात्रं पश्यामि” ३८३ ।
निश्चयं दृष्ट्वा मुनिपालः (दत्तः) ।
स ऋषिः सङ्कल्पतां दृष्ट्वा गुरुत्वेन स्वीकृत्य स्तुवन् आह ।
यस्य हृदयं मृगेषु एवं सक्तम्,
“मृगाणां प्रति एतावत् सावधानः स तदा भगवतः प्रेम्णः लीनः इति मन्यते”384.
तदा मुनिस्य हृदयं प्रेम्णा पूरितम्
अष्टादशं गुरुं गलितहृदयेन मुनिः स्वीकृतवान्
तदा दत्तः मनसि चिन्तितवान्
तस्य लुब्धकस्य गुणान् मनसि दत्त्वा दत्त मुनिः विचारपूर्वकम्।३८५।
एवं हरिं प्रेम्णा यदि ।
यः एवं भगवन्तं प्रेम करिष्यति सः अस्तित्वसागरं पारं करिष्यति
अनेन स्नानेन मनसः मलः अपहृतः भवति
तस्य मलः अन्तःस्नानेन सह निष्कासितः भविष्यति, तस्य प्रवासः च जगति समाप्तः भविष्यति।386।
अथ तं गुरुं ज्ञात्वा एकस्य (ऋषिस्य) पादयोः पतितः।
तं गुरुं स्वीकृत्य पादयोः पतित्वा घोरं अस्तित्वसागरं पारं कृतवान्
सः अष्टादशः गुरुः आसीत्
सः तं अष्टादशगुरुरूपेण स्वीकृतवान् तथा च त्प्रकारेण कविना पद्यरूपेण सवस्य उल्लेखः कृतः अस्ति।387।
ते भृत्यसहिताः सर्वे (तस्य) पादौ गृहीतवन्तः।
सर्वे शिष्याः समागत्य तस्य पादौ गृहीतवन्तः, तत् दृष्ट्वा सर्वे प्राणिनः निर्जीवाः च स्तब्धाः अभवन्
पशुपालनं चारा च, आचारः, २.
सर्वे पशवः पक्षिणः गन्धर्वाः भूताः दानवः इत्यादयः आश्चर्यचकिताः आसन्।३८८।
एकस्य लुब्धकस्य अष्टादशगुरुत्वेन स्वीकारस्य वर्णनस्य समाप्तिः।
अधुना शुकस्य नवदशगुरुत्वेन स्वग्रहणस्य वर्णनं आरभ्यते
कृपाण कृत स्तन्जा
अतीव अपारम्
उदारतायाः गुणसमूहं च धारयन्
मुनि शैक्षणिक नित्यं सुष्ठु
ऋषिः गुणोपकारी विद्याचिन्तकः सदा विद्याभ्यासं करोति स्म।३८९।
(तस्याः) सुन्दरं प्रतिबिम्बं दृष्ट्वा
कामदेवः अपि लज्जितः भवति स्म ।
(तस्य) शरीरस्य शुद्धिं दृष्ट्वा
तस्य सौन्दर्यं दृष्ट्वा प्रेमदेवः लज्जितः सन् लिमबशुद्धिं दृष्ट्वा गङ्गा आश्चर्यचकितः अभवत्।३९०।
दृष्ट्वा (तस्य) अपारं तेजः
तस्य सौन्दर्यं दृष्ट्वा सर्वे राजपुत्राः प्रसन्नाः अभवन् ।
सः अत्यन्तं ज्ञानी अस्ति
यतः सः महान् विद्वान् उदारः सिद्धः च आसीत्।३९१।
(तस्य) अदृश्यशरीरस्य कान्तिः
अङ्गानां महिमा अवर्णनीयः आसीत्
तस्याः सौन्दर्यं अतीव सुन्दरम् आसीत्,
सः प्रेमदेव इव सुन्दरः आसीत्।३९२।
सः बहु योगं करोति स्म ।
अनेकाभ्यासान् विरक्तेन रात्रिदिनं चकार च
सर्वाशां त्यक्त्वा (तस्य) बुद्धौ ज्ञानस्य
ज्ञानस्य विवृतेः कारणात् सर्वान् कामान् त्यक्तवान् आसीत्।३९३।
आत्मनः उपरि तपस्वीनां राजा (दत्तः) |
सन्न्यासराजः दत्तः मुनिः शिवसदृशः सुशोभनः ।
(तस्य) शरीरस्य प्रतिबिम्बं अतीव अद्वितीयम् आसीत्,
अद्वितीयसुन्दर्येन सह सङ्गतं शरीरे सूर्यप्रकाशं सहन्।३९४।
(तस्य) मुखस्य उपरि महती दृष्टिः आसीत्
अङ्गमुखयोः सौन्दर्यं सिद्धं च
योग-साधने ('युद्ध') निरतः आसीत् ।