श्री दसम् ग्रन्थः

पुटः - 666


ਘਨ ਮੈ ਜਿਮ ਬਿਦੁਲਤਾ ਝਮਕੈ ॥
घन मै जिम बिदुलता झमकै ॥

यथा विद्युत् प्रज्वलति क्रमेण,

ਰਿਖਿ ਮੋ ਗੁਨ ਤਾਸ ਸਬੈ ਦਮਕੈ ॥੩੭੮॥
रिखि मो गुन तास सबै दमकै ॥३७८॥

ऋषीणां सर्वे गुणाः मेघानां मध्ये विद्युत् इव ज्वलन्ति स्म।३७८।

ਜਸ ਛਾਡਤ ਭਾਨੁ ਅਨੰਤ ਛਟਾ ॥
जस छाडत भानु अनंत छटा ॥

यथा सूर्यः अनन्तकिरणान् उत्सर्जयति, ।

ਰਿਖਿ ਕੇ ਤਿਮ ਸੋਭਤ ਜੋਗ ਜਟਾ ॥
रिखि के तिम सोभत जोग जटा ॥

जटा कुण्डलानि योगिनां शिरसि सूर्यात् निर्गता रश्मी इव तरङ्गन्ति स्म

ਜਿਨ ਕੀ ਦੁਖ ਫਾਸ ਕਹੂੰ ਨ ਕਟੀ ॥
जिन की दुख फास कहूं न कटी ॥

यस्य शोकः कुत्रापि न लम्बितः,

ਰਿਖਿ ਭੇਟਤ ਤਾਸੁ ਛਟਾਕ ਛੁਟੀ ॥੩੭੯॥
रिखि भेटत तासु छटाक छुटी ॥३७९॥

एतेषां sges दर्शनेन दुःखं येषां समाप्तम्।379।

ਨਰ ਜੋ ਨਹੀ ਨਰਕਨ ਤੇ ਨਿਵਰੈ ॥
नर जो नही नरकन ते निवरै ॥

नरकपीडाभ्यां न मुक्ताः पुरुषाः, २.

ਰਿਖਿ ਭੇਟਤ ਤਉਨ ਤਰਾਕ ਤਰੈ ॥
रिखि भेटत तउन तराक तरै ॥

नरकनिक्षिप्ता ये स्त्रीपुरुषास्ते ऋषीन् दृष्ट्वा मोचिताः

ਜਿਨ ਕੇ ਸਮਤਾ ਕਹੂੰ ਨਾਹਿ ਠਟੀ ॥
जिन के समता कहूं नाहि ठटी ॥

(पापानां कारणात्) ये कस्यचित् समानाः न आसन् (अर्थात् ईश्वरस्य सामञ्जस्यं न भवन्ति स्म) ।

ਰਿਖਿ ਪੂਜਿ ਘਟੀ ਸਬ ਪਾਪ ਘਟੀ ॥੩੮੦॥
रिखि पूजि घटी सब पाप घटी ॥३८०॥

येषां अन्तः किमपि पापं आसीत्, तेषां पापजीवनं एतेषां मुनिपूजने एव समाप्तम्।३८०।

ਇਤ ਬਧਿ ਤਉਨ ਬਿਠੋ ਮ੍ਰਿਗਹਾ ॥
इत बधि तउन बिठो म्रिगहा ॥

अत्र सः लुब्धकच्छिद्रे उपविष्टः आसीत्

ਜਸ ਹੇਰਤ ਛੇਰਿਨਿ ਭੀਮ ਭਿਡਹਾ ॥
जस हेरत छेरिनि भीम भिडहा ॥

अस्मिन् पार्श्वे अयं लुब्धकः उपविष्टः आसीत्, कस्य दर्शने पशवः पलायन्ते स्म

ਤਿਹ ਜਾਨ ਰਿਖੀਨ ਹੀ ਸਾਸ ਸਸ੍ਰਯੋ ॥
तिह जान रिखीन ही सास सस्रयो ॥

स मुनिं मृगं मत्वा निःश्वासं धारयत् |

ਮ੍ਰਿਗ ਜਾਨ ਮੁਨੀ ਕਹੁ ਬਾਨ ਕਸ੍ਰਯੋ ॥੩੮੧॥
म्रिग जान मुनी कहु बान कस्रयो ॥३८१॥

स मुनिं न ज्ञात्वा मृगं कृत्वा तं बाणं लक्ष्यं कृतवान्।381।

ਸਰ ਪੇਖ ਸਬੈ ਤਿਹ ਸਾਧ ਕਹੈ ॥
सर पेख सबै तिह साध कहै ॥

आकृष्टं बाणं सर्वे साधवः ददृशुः |

ਮ੍ਰਿਗ ਹੋਇ ਨ ਰੇ ਮੁਨਿ ਰਾਜ ਇਹੈ ॥
म्रिग होइ न रे मुनि राज इहै ॥

तपस्विनः सर्वे बाणं ददृशुस्तथा मुनिं मृगवत् आसनम्

ਨਹ ਬਾਨ ਸਰਾਸਨ ਪਾਨ ਤਜੇ ॥
नह बान सरासन पान तजे ॥

(किन्तु) सः धनुः बाणं च हस्तात् न मुक्तवान्।

ਅਸ ਦੇਖਿ ਦ੍ਰਿੜੰ ਮੁਨਿ ਰਾਜ ਲਜੇ ॥੩੮੨॥
अस देखि द्रिड़ं मुनि राज लजे ॥३८२॥

स धनुर्बाणहस्तात् सङ्कल्पं दृष्ट्वा लज्जितः ॥३८२॥

ਬਹੁਤੇ ਚਿਰ ਜਿਉ ਤਿਹ ਧ੍ਯਾਨ ਛੁਟਾ ॥
बहुते चिर जिउ तिह ध्यान छुटा ॥

चिरकालानन्तरं यदा तस्य ध्यानं नष्टम् अभवत्

ਅਵਿਲੋਕ ਧਰੇ ਰਿਖਿ ਪਾਲ ਜਟਾ ॥
अविलोक धरे रिखि पाल जटा ॥

चिरकालानन्तरं यदा तस्य ध्यानं भग्नं जातं तदा सः जटाकुण्डलं महामुनिं दृष्टवान्

ਕਸ ਆਵਤ ਹੋ ਡਰੁ ਡਾਰਿ ਅਬੈ ॥
कस आवत हो डरु डारि अबै ॥

(स उवाच, किमर्थं) भयं त्यजसि इदानीं?

ਮੁਹਿ ਲਾਗਤ ਹੋ ਮ੍ਰਿਗ ਰੂਪ ਸਬੈ ॥੩੮੩॥
मुहि लागत हो म्रिग रूप सबै ॥३८३॥

सः अवदत्। “कथं भवन्तः भयं त्यक्त्वा अत्र आगताः? सर्वत्र मृगमात्रं पश्यामि” ३८३ ।

ਰਿਖ ਪਾਲ ਬਿਲੋਕਿ ਤਿਸੈ ਦਿੜਤਾ ॥
रिख पाल बिलोकि तिसै दिड़ता ॥

निश्चयं दृष्ट्वा मुनिपालः (दत्तः) ।

ਗੁਰੁ ਮਾਨ ਕਰੀ ਬਹੁਤੈ ਉਪਮਾ ॥
गुरु मान करी बहुतै उपमा ॥

स ऋषिः सङ्कल्पतां दृष्ट्वा गुरुत्वेन स्वीकृत्य स्तुवन् आह ।

ਮ੍ਰਿਗ ਸੋ ਜਿਹ ਕੋ ਚਿਤ ਐਸ ਲਗ੍ਯੋ ॥
म्रिग सो जिह को चित ऐस लग्यो ॥

यस्य हृदयं मृगेषु एवं सक्तम्,

ਪਰਮੇਸਰ ਕੈ ਰਸ ਜਾਨ ਪਗ੍ਰਯੋ ॥੩੮੪॥
परमेसर कै रस जान पग्रयो ॥३८४॥

“मृगाणां प्रति एतावत् सावधानः स तदा भगवतः प्रेम्णः लीनः इति मन्यते”384.

ਮੁਨ ਕੋ ਤਬ ਪ੍ਰੇਮ ਪ੍ਰਸੀਜ ਹੀਆ ॥
मुन को तब प्रेम प्रसीज हीआ ॥

तदा मुनिस्य हृदयं प्रेम्णा पूरितम्

ਗੁਰ ਠਾਰਸਮੋ ਮ੍ਰਿਗ ਨਾਸ ਕੀਆ ॥
गुर ठारसमो म्रिग नास कीआ ॥

अष्टादशं गुरुं गलितहृदयेन मुनिः स्वीकृतवान्

ਮਨ ਮੋ ਤਬ ਦਤ ਬੀਚਾਰ ਕੀਆ ॥
मन मो तब दत बीचार कीआ ॥

तदा दत्तः मनसि चिन्तितवान्

ਗੁਨ ਮ੍ਰਿਗਹਾ ਕੋ ਚਿਤ ਬੀਚ ਲੀਆ ॥੩੮੫॥
गुन म्रिगहा को चित बीच लीआ ॥३८५॥

तस्य लुब्धकस्य गुणान् मनसि दत्त्वा दत्त मुनिः विचारपूर्वकम्।३८५।

ਹਰਿ ਸੋ ਹਿਤੁ ਜੋ ਇਹ ਭਾਤਿ ਕਰੈ ॥
हरि सो हितु जो इह भाति करै ॥

एवं हरिं प्रेम्णा यदि ।

ਭਵ ਭਾਰ ਅਪਾਰਹ ਪਾਰ ਪਰੈ ॥
भव भार अपारह पार परै ॥

यः एवं भगवन्तं प्रेम करिष्यति सः अस्तित्वसागरं पारं करिष्यति

ਮਲ ਅੰਤਰਿ ਯਾਹੀ ਇਸਨਾਨ ਕਟੈ ॥
मल अंतरि याही इसनान कटै ॥

अनेन स्नानेन मनसः मलः अपहृतः भवति

ਜਗ ਤੇ ਫਿਰਿ ਆਵਨ ਜਾਨ ਮਿਟੈ ॥੩੮੬॥
जग ते फिरि आवन जान मिटै ॥३८६॥

तस्य मलः अन्तःस्नानेन सह निष्कासितः भविष्यति, तस्य प्रवासः च जगति समाप्तः भविष्यति।386।

ਗੁਰੁ ਜਾਨ ਤਬੈ ਤਿਹ ਪਾਇ ਪਰਾ ॥
गुरु जान तबै तिह पाइ परा ॥

अथ तं गुरुं ज्ञात्वा एकस्य (ऋषिस्य) पादयोः पतितः।

ਭਵ ਭਾਰ ਅਪਾਰ ਸੁ ਪਾਰ ਤਰਾ ॥
भव भार अपार सु पार तरा ॥

तं गुरुं स्वीकृत्य पादयोः पतित्वा घोरं अस्तित्वसागरं पारं कृतवान्

ਦਸ ਅਸਟਸਮੋ ਗੁਰੁ ਤਾਸੁ ਕੀਯੋ ॥
दस असटसमो गुरु तासु कीयो ॥

सः अष्टादशः गुरुः आसीत्

ਕਬਿ ਬਾਧਿ ਕਬਿਤਨ ਮਧਿ ਲੀਯੋ ॥੩੮੭॥
कबि बाधि कबितन मधि लीयो ॥३८७॥

सः तं अष्टादशगुरुरूपेण स्वीकृतवान् तथा च त्प्रकारेण कविना पद्यरूपेण सवस्य उल्लेखः कृतः अस्ति।387।

ਸਬ ਹੀ ਸਿਖ ਸੰਜੁਤਿ ਪਾਨ ਗਹੇ ॥
सब ही सिख संजुति पान गहे ॥

ते भृत्यसहिताः सर्वे (तस्य) पादौ गृहीतवन्तः।

ਅਵਿਲੋਕਿ ਚਰਾਚਰਿ ਚਉਧ ਰਹੇ ॥
अविलोकि चराचरि चउध रहे ॥

सर्वे शिष्याः समागत्य तस्य पादौ गृहीतवन्तः, तत् दृष्ट्वा सर्वे प्राणिनः निर्जीवाः च स्तब्धाः अभवन्

ਪਸੁ ਪਛ ਚਰਾਚਰ ਜੀਵ ਸਬੈ ॥
पसु पछ चराचर जीव सबै ॥

पशुपालनं चारा च, आचारः, २.

ਗਣ ਗੰਧ੍ਰਬ ਭੂਤ ਪਿਸਾਚ ਤਬੈ ॥੩੮੮॥
गण गंध्रब भूत पिसाच तबै ॥३८८॥

सर्वे पशवः पक्षिणः गन्धर्वाः भूताः दानवः इत्यादयः आश्चर्यचकिताः आसन्।३८८।

ਇਤਿ ਅਠਦਸਵੋ ਗੁਰੂ ਮ੍ਰਿਗਹਾ ਸਮਾਪਤੰ ॥੧੮॥
इति अठदसवो गुरू म्रिगहा समापतं ॥१८॥

एकस्य लुब्धकस्य अष्टादशगुरुत्वेन स्वीकारस्य वर्णनस्य समाप्तिः।

ਅਥ ਨਲਨੀ ਸੁਕ ਉਨੀਵੋ ਗੁਰੂ ਕਥਨੰ ॥
अथ नलनी सुक उनीवो गुरू कथनं ॥

अधुना शुकस्य नवदशगुरुत्वेन स्वग्रहणस्य वर्णनं आरभ्यते

ਕ੍ਰਿਪਾਣ ਕ੍ਰਿਤ ਛੰਦ ॥
क्रिपाण क्रित छंद ॥

कृपाण कृत स्तन्जा

ਮੁਨਿ ਅਤਿ ਅਪਾਰ ॥
मुनि अति अपार ॥

अतीव अपारम्

ਗੁਣ ਗਣ ਉਦਾਰ ॥
गुण गण उदार ॥

उदारतायाः गुणसमूहं च धारयन्

ਬਿਦਿਆ ਬਿਚਾਰ ॥
बिदिआ बिचार ॥

मुनि शैक्षणिक नित्यं सुष्ठु

ਨਿਤ ਕਰਤ ਚਾਰ ॥੩੮੯॥
नित करत चार ॥३८९॥

ऋषिः गुणोपकारी विद्याचिन्तकः सदा विद्याभ्यासं करोति स्म।३८९।

ਲਖਿ ਛਬਿ ਸੁਰੰਗ ॥
लखि छबि सुरंग ॥

(तस्याः) सुन्दरं प्रतिबिम्बं दृष्ट्वा

ਲਾਜਤ ਅਨੰਗ ॥
लाजत अनंग ॥

कामदेवः अपि लज्जितः भवति स्म ।

ਪਿਖਿ ਬਿਮਲ ਅੰਗ ॥
पिखि बिमल अंग ॥

(तस्य) शरीरस्य शुद्धिं दृष्ट्वा

ਚਕਿ ਰਹਤ ਗੰਗ ॥੩੯੦॥
चकि रहत गंग ॥३९०॥

तस्य सौन्दर्यं दृष्ट्वा प्रेमदेवः लज्जितः सन् लिमबशुद्धिं दृष्ट्वा गङ्गा आश्चर्यचकितः अभवत्।३९०।

ਲਖਿ ਦੁਤਿ ਅਪਾਰ ॥
लखि दुति अपार ॥

दृष्ट्वा (तस्य) अपारं तेजः

ਰੀਝਤ ਕੁਮਾਰ ॥
रीझत कुमार ॥

तस्य सौन्दर्यं दृष्ट्वा सर्वे राजपुत्राः प्रसन्नाः अभवन् ।

ਗ੍ਯਾਨੀ ਅਪਾਰ ॥
ग्यानी अपार ॥

सः अत्यन्तं ज्ञानी अस्ति

ਗੁਨ ਗਨ ਉਦਾਰ ॥੩੯੧॥
गुन गन उदार ॥३९१॥

यतः सः महान् विद्वान् उदारः सिद्धः च आसीत्।३९१।

ਅਬਯਕਤ ਅੰਗ ॥
अबयकत अंग ॥

(तस्य) अदृश्यशरीरस्य कान्तिः

ਆਭਾ ਅਭੰਗ ॥
आभा अभंग ॥

अङ्गानां महिमा अवर्णनीयः आसीत्

ਸੋਭਾ ਸੁਰੰਗ ॥
सोभा सुरंग ॥

तस्याः सौन्दर्यं अतीव सुन्दरम् आसीत्,

ਤਨ ਜਨੁ ਅਨੰਗ ॥੩੯੨॥
तन जनु अनंग ॥३९२॥

सः प्रेमदेव इव सुन्दरः आसीत्।३९२।

ਬਹੁ ਕਰਤ ਨ੍ਯਾਸ ॥
बहु करत न्यास ॥

सः बहु योगं करोति स्म ।

ਨਿਸਿ ਦਿਨ ਉਦਾਸ ॥
निसि दिन उदास ॥

अनेकाभ्यासान् विरक्तेन रात्रिदिनं चकार च

ਤਜਿ ਸਰਬ ਆਸ ॥
तजि सरब आस ॥

सर्वाशां त्यक्त्वा (तस्य) बुद्धौ ज्ञानस्य

ਅਤਿ ਬੁਧਿ ਪ੍ਰਕਾਸ ॥੩੯੩॥
अति बुधि प्रकास ॥३९३॥

ज्ञानस्य विवृतेः कारणात् सर्वान् कामान् त्यक्तवान् आसीत्।३९३।

ਤਨਿ ਸਹਤ ਧੂਪ ॥
तनि सहत धूप ॥

आत्मनः उपरि तपस्वीनां राजा (दत्तः) |

ਸੰਨ੍ਯਾਸ ਭੂਪ ॥
संन्यास भूप ॥

सन्न्यासराजः दत्तः मुनिः शिवसदृशः सुशोभनः ।

ਤਨਿ ਛਬਿ ਅਨੂਪ ॥
तनि छबि अनूप ॥

(तस्य) शरीरस्य प्रतिबिम्बं अतीव अद्वितीयम् आसीत्,

ਜਨੁ ਸਿਵ ਸਰੂਪ ॥੩੯੪॥
जनु सिव सरूप ॥३९४॥

अद्वितीयसुन्दर्येन सह सङ्गतं शरीरे सूर्यप्रकाशं सहन्।३९४।

ਮੁਖ ਛਬਿ ਪ੍ਰਚੰਡ ॥
मुख छबि प्रचंड ॥

(तस्य) मुखस्य उपरि महती दृष्टिः आसीत्

ਆਭਾ ਅਭੰਗ ॥
आभा अभंग ॥

अङ्गमुखयोः सौन्दर्यं सिद्धं च

ਜੁਟਿ ਜੋਗ ਜੰਗ ॥
जुटि जोग जंग ॥

योग-साधने ('युद्ध') निरतः आसीत् ।