श्री दसम् ग्रन्थः

पुटः - 771


ਸਤਦ੍ਰਵਨਿਨੀ ਪ੍ਰਿਥਮ ਪ੍ਰਕਾਸੋ ॥
सतद्रवनिनी प्रिथम प्रकासो ॥

प्रथमं वदन्तु (शब्दः) 'सत्द्रवानिनी' (नदी शतशः प्रवहति)।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੋ ॥
जा चर कहि नाइक पद राखो ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਅਰਿ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਉਚਰੀਐ ॥
अरि पद ता के अंति उचरीऐ ॥

तस्य अन्ते 'अरि' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਬਿਚਰੀਐ ॥੯੧੮॥
सकल तुपक के नाम बिचरीऐ ॥९१८॥

प्रथमं “षट्द्रवाणी” (सुतलज) इति शब्दं वदन् “जाचार-नायक-अरी” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९१८।

ਸਤ ਪ੍ਰਵਾਹਨਿਨਿ ਆਦਿ ਬਖਾਨਹੁ ॥
सत प्रवाहनिनि आदि बखानहु ॥

प्रथमं 'सत् फ्रावनिनी' (शब्दः) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਾਨਹੁ ॥
जा चर कहि नाइक पद ठानहु ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਉਚਾਰੋ ॥
सत्रु सबद कहु बहुरि उचारो ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਬਿਚਾਰੋ ॥੯੧੯॥
नाम तुपक के सकल बिचारो ॥९१९॥

प्रथमं “सत्-प्रवाहिनिन्” इति शब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९१९।

ਸਹਸ ਨਾਰਨਿਨਿ ਆਦਿ ਬਖਾਨੋ ॥
सहस नारनिनि आदि बखानो ॥

प्रथम 'सहस नार्निनी' पाठ करें।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨੋ ॥
जा चर कहि पति सबद प्रमानो ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੇ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद के बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲਿਜੈ ॥੯੨੦॥
नाम तुपक के सभ लहि लिजै ॥९२०॥

प्रथमं “सहसार-नारिनिन्” इति शब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९२०।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਸਤ ਦ੍ਰਵਨਨਿਨਿ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
सत द्रवननिनि आदि उचारन कीजीऐ ॥

प्रथम उच्चारण 'सत द्रवण्णी' (शब्द)।

ਜਾ ਚਰ ਕਹਿ ਕੈ ਨਾਥ ਸਬਦ ਕਹੁ ਦੀਜੀਐ ॥
जा चर कहि कै नाथ सबद कहु दीजीऐ ॥

(ततः) 'जा चार नाथ' (शब्द) वदन्तु।

ਰਿਪੁ ਪਦ ਕੋ ਤਾ ਕੇ ਪੁਨਿ ਅੰਤਿ ਬਖਾਨੀਐ ॥
रिपु पद को ता के पुनि अंति बखानीऐ ॥

तस्य अन्ते 'रिपु' इति शब्दं पठन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਬੁਧਿ ਪਛਾਨੀਐ ॥੯੨੧॥
हो सकल तुपक के नाम सुबुधि पछानीऐ ॥९२१॥

प्रथमं “सत्यद्रवनानिनी” इति शब्दं वदन् “जाचार-नाथ-रिपु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि विचारपूर्वकं परिचिनुवन्तु।९२१।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਤ ਪ੍ਰਵਾਹਨਿਨਿ ਪ੍ਰਥਮ ਬਖਾਨਹੁ ॥
सत प्रवाहनिनि प्रथम बखानहु ॥

प्रथमं 'सत् फ्रावनिनी' (शब्दः) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨਹੁ ॥
जा चर कहि पति सबद प्रमानहु ॥

(ततः) 'जा चार नाथ' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਭਣਿਜੈ ॥
सत्रु सबद कहु बहुरि भणिजै ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਲਹਿ ਲਿਜੈ ॥੯੨੨॥
नाम तुपक के सभ लहि लिजै ॥९२२॥

प्रथमं “षट्-प्रवाहिनी” इति शब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९२२।

ਸਤਾ ਗਾਮਿਨੀ ਪ੍ਰਥਮ ਭਣਿਜੈ ॥
सता गामिनी प्रथम भणिजै ॥

प्रथमं 'सता गामिनी' (शब्द) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦਿਜੈ ॥
जा चर कहि नाइक पद दिजै ॥

(ततः) 'जा चार नायक' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद कहु बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪ੍ਰਮਾਨਹੁ ॥੯੨੩॥
सकल तुपक के नाम प्रमानहु ॥९२३॥

प्रथमं षट्-गामिनी इति शब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९२३।

ਸਤ ਤਰੰਗਨਨਿ ਆਦਿ ਉਚਾਰੋ ॥
सत तरंगननि आदि उचारो ॥

प्रथमं 'सत् तरङ्गानि' (शब्द) इति वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਡਾਰੋ ॥
जा चर कहि नाइक पद डारो ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਅੰਤਿ ਸਬਦ ਤਾ ਕੇ ਅਰਿ ਕਹੀਐ ॥
अंति सबद ता के अरि कहीऐ ॥

तस्य अन्ते 'अरि' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਜੀਅ ਲਹੀਐ ॥੯੨੪॥
नाम तुपक के सभ जीअ लहीऐ ॥९२४॥

प्रथमं “शत-तरङ्गनि” इति शब्दं वदन् “जाचार-नायक” इति शब्दान् अन्ते “अरि” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि मनसि ज्ञातव्यानि।९२४।

ਭੂਮਿ ਸਬਦ ਕੋ ਆਦਿ ਬਖਾਨੋ ॥
भूमि सबद को आदि बखानो ॥

प्रथमं 'भूमि' इति शब्दं वदन्तु।

ਜਾ ਚਰ ਕਹਿ ਪਤਿ ਸਬਦ ਪ੍ਰਮਾਨੋ ॥
जा चर कहि पति सबद प्रमानो ॥

(ततः) 'जा चार पति' इति शब्दान् योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਉਚਾਰਹੁ ॥
सत्रु सबद को बहुरि उचारहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਬੀਚਾਰਹੁ ॥੯੨੫॥
नाम तुपक के सकल बीचारहु ॥९२५॥

प्रथमं भूमिशब्दं वदन् “जाचार-पति-शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९२५।

ਆਦਿ ਬਿਆਸਨਿਨੀ ਪਦ ਭਾਖੋ ॥
आदि बिआसनिनी पद भाखो ॥

प्रथमं 'ब्यास्निनी' इति शब्दं वदतु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਰਾਖੋ ॥
जा चर कहि नाइक पद राखो ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨਹੁ ॥
सत्रु सबद को बहुरि बखानहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨਹੁ ॥੯੨੬॥
सकल तुपक के नाम पछानहु ॥९२६॥

प्रथमं व्यासननिशब्दं वदन् “जाचार-नायक-शत्रु” इति शब्दान् योजयित्वा तुपकस्य नामानि ज्ञातव्यानि।९२६।

ਬਿਅਹਨਨੀ ਸਬਦਾਦਿ ਭਣਿਜੈ ॥
बिअहननी सबदादि भणिजै ॥

प्रथमं 'बियाहनानी' (बेस नदी) शब्दस्य उच्चारणं कुर्वन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਦਿਜੈ ॥
जा चर कहि नाइक पद दिजै ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰਿ ਉਚਾਰਹੁ ॥
सत्रु सबद कहु बहुरि उचारहु ॥

ततः 'सत्रु' इति शब्दस्य उच्चारणं कुरुत।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਬਿਚਾਰਹੁ ॥੯੨੭॥
सकल तुपक के नाम बिचारहु ॥९२७॥

प्रथमं व्याहाननि” (व्यास) इति वचनं वदन् “जाचार-नायक-शत्रु” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९२७।

ਪਾਸ ਸਕਤਿਨਨਿ ਆਦਿ ਉਚਰੀਐ ॥
पास सकतिननि आदि उचरीऐ ॥

प्रथम जप 'पस शक्तिनिनी' (नदी बेअस् पस्-जालं स्वशक्त्या भङ्गयति) (शब्दाः)।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਧਰੀਐ ॥
जा चर कहि नाइक पद धरीऐ ॥

(ततः) 'जा चार नायक' इति पदं योजयतु।

ਰਿਪੁ ਪਦ ਤਾ ਕੇ ਅੰਤਿ ਭਣਿਜੈ ॥
रिपु पद ता के अंति भणिजै ॥

तस्य अन्ते 'रिपु' इति शब्दं पठन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਕਹਿਜੈ ॥੯੨੮॥
सकल तुपक के नाम कहिजै ॥९२८॥

प्रथमं “पाशसकातनानि” (विपाश) इति शब्दं वदन् “जाचार-नायक-रिपु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।९२८।

ਪਾਸ ਨਾਸਨਿਨਿ ਆਦਿ ਬਖਨੀਐ ॥
पास नासनिनि आदि बखनीऐ ॥

प्रथमं 'पस नस्निनी' (शब्द) उच्चारणं कुर्वन्तु।

ਜਾ ਚਰ ਕਹਿ ਨਾਇਕ ਪਦ ਠਨੀਐ ॥
जा चर कहि नाइक पद ठनीऐ ॥

(ततः) 'जा चार नायक' इति शब्दान् योजयतु।