शस्त्रधारैः बाहुप्रहारैः च च्छिन्नाः रक्तं प्रक्षिप्ताः योद्धाः मूर्च्छिताः पतन्ति च।२८८।
क्रोधः उदेति, २.
कवचस्य अनेकाः कालाः सन्ति, रक्तपिबकाः
खरागाः खादन्ति (आत्ममध्ये), २.
क्रोधप्रवाहेन प्रवहन्तः योद्धाः स्वशस्त्राणि घोरं प्रहरन्ति, रक्तखड्गसंघर्षेण च द्विगुणं उत्तेजिताः भवन्ति।२८९।
देवी रक्तं पिबति, २.
(यथा) विद्युत् ('अंसु भेवी') हसति।
(सा) उज्ज्वलं हसति, .
हसति देवी रक्तपिपासा ज्योतिप्रकाशवत् चतुर्भुजेषु व्याप्तं हास्यम्।२९०।
कवचयुक्ताः हट्टी (योद्धाः) (समीपे) उपयुक्ताः।
बालकाः मालाधारिणः (शिवः) नृत्यन्ति।
(योद्धा) शस्त्राणि आक्रमयन्ति, २.
दृढनिश्चयाः योद्धवः कवचमादाय युध्यन्ति शिवः कपालमालाधारी नृत्यति, शस्त्रबाहुप्रहाराः प्रहृताः।२९१।
धैर्यवान् योद्धाः व्यस्ताः सन्ति
बाणाः च बलेन विदारयन्ति।
खड्गाः एवं प्रकाशन्ते
धनुर्- योद्धवः पुनः पुनः धनुर्-आकृष्य बाणान् विसृजन्ति, खड्गाः च विद्युत्-प्रकाश इव प्रहृताः भवन्ति।२९२।
रक्तपानं खड्गं खादति, २.
चाउ (युद्धस्य) द्विगुणं चिते, २.
सुन्दराः पराक्रमाः क्रियन्ते, २.
रक्ता खड्गाः संघातं कुर्वन्ति द्विगुणोत्साहेन च योद्धाः युद्धं कुर्वन्ति, ते भव्ययोद्धाः “हन्तु, वध” इति उद्घोषयन्ति।२९३।
स्वकार्यं कुर्वन्ति, .
योद्धा युद्धक्षेत्रे कथां कुर्वन्ति,
व्रणं बहूनि, २.
परस्परं निपीडयन्तः योद्धाः भव्यरूपेण दृश्यन्ते महायोद्धाः परस्परं व्रणं कुर्वन्ति।२९४।
वीराः वीरतापूर्णाः, २.
मल्लाः (मल्लाः) मल्लयुद्धं कुर्वन्ति।
स्वस्य दावस्य उपयोगं कुर्वन्ति, २.
योद्धवः परस्परं मल्लवत् नियोजिताः विजयकामान् शस्त्राणि प्रहरन्ति।२९५।
(ये) युद्धे प्रवृत्ताः, २.
(ते) अतिवेगाः।
रक्तपिपासुः खड्गाः विवृताः, २.
योद्धा युद्धेन ओतप्रोताः द्विगुणोत्साहेन च रक्तं खड्गं प्रहरन्ति।२९६।
आकाशः पूर्णः हूराः, २.
(युद्धे) योधाः खण्डिताः पतन्ति, .
तुरहीधूपानि च ध्वन्यन्ते, २.
दिवि कन्याश्च नभं चालयन्ति महाश्रान्ताः योधाः पतन्ति ताडनादः श्रूयते शिवः नृत्यति।।297।।
युद्धक्षेत्रे कोलाहलः भवति, .
तत्र बाणानां प्रकोपः, .
शूरा योद्धा गर्जन्ति, .
विलपशब्दो रणक्षेत्रे उदयमानस्तेन सह बाणवृष्टिः अपि भवति, योधाः गर्जन्ति, अश्वाः च अस्मात् पार्श्वतः तत्पार्श्वं धावन्ति।२९८।
चौपाई
अतीव घोरं घोरं युद्धं प्रचलति।
भूताः, भूताः, बैतालः च नृत्यन्ति।
आकाशं बैरेकैः (ध्वजैः बाणैः वा) पूरितम् अस्ति।
एवं घोरं युद्धं कृत्वा भूताः, राक्षसाः, बैतालः च नृत्यं कर्तुं आरब्धवन्तः, शूलबाणाः आकाशे प्रसृताः, दिवा रात्रौ पतिता इव भासते स्म।२९९।
कुत्रचित् प्रान्तरे पिशाचाः भूताः च नृत्यन्ति ।
युद्धं कृत्वा क्वचित् योद्धानां समूहाः पतन्ति,