श्री दसम् ग्रन्थः

पुटः - 580


ਕਟੇ ਬੀਰ ਅਚੇਤੰ ॥੨੮੮॥
कटे बीर अचेतं ॥२८८॥

शस्त्रधारैः बाहुप्रहारैः च च्छिन्नाः रक्तं प्रक्षिप्ताः योद्धाः मूर्च्छिताः पतन्ति च।२८८।

ਉਠੈ ਕ੍ਰੁਧ ਧਾਰੰ ॥
उठै क्रुध धारं ॥

क्रोधः उदेति, २.

ਮਚੇ ਸਸਤ੍ਰ ਝਾਰੰ ॥
मचे ससत्र झारं ॥

कवचस्य अनेकाः कालाः सन्ति, रक्तपिबकाः

ਖਹੈ ਖਗ ਖੂਨੀ ॥
खहै खग खूनी ॥

खरागाः खादन्ति (आत्ममध्ये), २.

ਚੜੈ ਚਉਪ ਦੂਨੀ ॥੨੮੯॥
चड़ै चउप दूनी ॥२८९॥

क्रोधप्रवाहेन प्रवहन्तः योद्धाः स्वशस्त्राणि घोरं प्रहरन्ति, रक्तखड्गसंघर्षेण च द्विगुणं उत्तेजिताः भवन्ति।२८९।

ਪਿਪੰ ਸ੍ਰੋਣ ਦੇਵੀ ॥
पिपं स्रोण देवी ॥

देवी रक्तं पिबति, २.

ਹਸੈ ਅੰਸੁ ਭੇਵੀ ॥
हसै अंसु भेवी ॥

(यथा) विद्युत् ('अंसु भेवी') हसति।

ਅਟਾ ਅਟ ਹਾਸੰ ॥
अटा अट हासं ॥

(सा) उज्ज्वलं हसति, .

ਸੁ ਜੋਤੰ ਪ੍ਰਕਾਸੰ ॥੨੯੦॥
सु जोतं प्रकासं ॥२९०॥

हसति देवी रक्तपिपासा ज्योतिप्रकाशवत् चतुर्भुजेषु व्याप्तं हास्यम्।२९०।

ਢੁਕੇ ਢੀਠ ਢਾਲੰ ॥
ढुके ढीठ ढालं ॥

कवचयुक्ताः हट्टी (योद्धाः) (समीपे) उपयुक्ताः।

ਨਚੇ ਮੁੰਡ ਮਾਲੰ ॥
नचे मुंड मालं ॥

बालकाः मालाधारिणः (शिवः) नृत्यन्ति।

ਕਰੈ ਸਸਤ੍ਰ ਪਾਤੰ ॥
करै ससत्र पातं ॥

(योद्धा) शस्त्राणि आक्रमयन्ति, २.

ਉਠੈ ਅਸਤ੍ਰ ਘਾਤੰ ॥੨੯੧॥
उठै असत्र घातं ॥२९१॥

दृढनिश्चयाः योद्धवः कवचमादाय युध्यन्ति शिवः कपालमालाधारी नृत्यति, शस्त्रबाहुप्रहाराः प्रहृताः।२९१।

ਰੁਪੇ ਵੀਰ ਧੀਰੰ ॥
रुपे वीर धीरं ॥

धैर्यवान् योद्धाः व्यस्ताः सन्ति

ਤਜੈ ਤਾਣ ਤੀਰੰ ॥
तजै ताण तीरं ॥

बाणाः च बलेन विदारयन्ति।

ਝਮੈ ਬਿਜੁ ਬੇਗੰ ॥
झमै बिजु बेगं ॥

खड्गाः एवं प्रकाशन्ते

ਲਸੈ ਏਮ ਤੇਗੰ ॥੨੯੨॥
लसै एम तेगं ॥२९२॥

धनुर्- योद्धवः पुनः पुनः धनुर्-आकृष्य बाणान् विसृजन्ति, खड्गाः च विद्युत्-प्रकाश इव प्रहृताः भवन्ति।२९२।

ਖਹੇ ਖਗ ਖੂਨੀ ॥
खहे खग खूनी ॥

रक्तपानं खड्गं खादति, २.

ਚੜੈ ਚੌਪ ਦੂਨੀ ॥
चड़ै चौप दूनी ॥

चाउ (युद्धस्य) द्विगुणं चिते, २.

ਕਰੈ ਚਿਤ੍ਰ ਚਾਰੰ ॥
करै चित्र चारं ॥

सुन्दराः पराक्रमाः क्रियन्ते, २.

ਬਕੈ ਮਾਰੁ ਮਾਰੰ ॥੨੯੩॥
बकै मारु मारं ॥२९३॥

रक्ता खड्गाः संघातं कुर्वन्ति द्विगुणोत्साहेन च योद्धाः युद्धं कुर्वन्ति, ते भव्ययोद्धाः “हन्तु, वध” इति उद्घोषयन्ति।२९३।

ਅਪੋ ਆਪ ਦਾਬੈ ॥
अपो आप दाबै ॥

स्वकार्यं कुर्वन्ति, .

ਰਣੰ ਬੀਰ ਫਾਬੈ ॥
रणं बीर फाबै ॥

योद्धा युद्धक्षेत्रे कथां कुर्वन्ति,

ਘਣੰ ਘਾਇ ਪੇਲੈ ॥
घणं घाइ पेलै ॥

व्रणं बहूनि, २.

ਮਹਾ ਵੀਰ ਝੇਲੈ ॥੨੯੪॥
महा वीर झेलै ॥२९४॥

परस्परं निपीडयन्तः योद्धाः भव्यरूपेण दृश्यन्ते महायोद्धाः परस्परं व्रणं कुर्वन्ति।२९४।

ਮੰਡੇ ਵੀਰ ਸੁਧੰ ॥
मंडे वीर सुधं ॥

वीराः वीरतापूर्णाः, २.

ਕਰੈ ਮਲ ਜੁਧੰ ॥
करै मल जुधं ॥

मल्लाः (मल्लाः) मल्लयुद्धं कुर्वन्ति।

ਅਪੋ ਆਪ ਬਾਹੈ ॥
अपो आप बाहै ॥

स्वस्य दावस्य उपयोगं कुर्वन्ति, २.

ਉਭੈ ਜੀਤ ਚਾਹੈ ॥੨੯੫॥
उभै जीत चाहै ॥२९५॥

योद्धवः परस्परं मल्लवत् नियोजिताः विजयकामान् शस्त्राणि प्रहरन्ति।२९५।

ਰਣੰ ਰੰਗ ਰਤੇ ॥
रणं रंग रते ॥

(ये) युद्धे प्रवृत्ताः, २.

ਚੜੇ ਤੇਜ ਤਤੇ ॥
चड़े तेज तते ॥

(ते) अतिवेगाः।

ਖੁਲੇ ਖਗ ਖੂਨੀ ॥
खुले खग खूनी ॥

रक्तपिपासुः खड्गाः विवृताः, २.

ਚੜੇ ਚਉਪ ਦੂਨੀ ॥੨੯੬॥
चड़े चउप दूनी ॥२९६॥

योद्धा युद्धेन ओतप्रोताः द्विगुणोत्साहेन च रक्तं खड्गं प्रहरन्ति।२९६।

ਨਭੰ ਹੂਰ ਪੂਰੰ ॥
नभं हूर पूरं ॥

आकाशः पूर्णः हूराः, २.

ਭਏ ਵੀਰ ਚੂਰੰ ॥
भए वीर चूरं ॥

(युद्धे) योधाः खण्डिताः पतन्ति, .

ਬਜੈ ਤੂਰ ਤਾਲੀ ॥
बजै तूर ताली ॥

तुरहीधूपानि च ध्वन्यन्ते, २.

ਨਚੇ ਮੁੰਡ ਮਾਲੀ ॥੨੯੭॥
नचे मुंड माली ॥२९७॥

दिवि कन्याश्च नभं चालयन्ति महाश्रान्ताः योधाः पतन्ति ताडनादः श्रूयते शिवः नृत्यति।।297।।

ਰਣੰ ਰੂਹ ਉਠੈ ॥
रणं रूह उठै ॥

युद्धक्षेत्रे कोलाहलः भवति, .

ਸਰੰ ਧਾਰ ਬੁਠੈ ॥
सरं धार बुठै ॥

तत्र बाणानां प्रकोपः, .

ਗਜੈ ਵੀਰ ਗਾਜੀ ॥
गजै वीर गाजी ॥

शूरा योद्धा गर्जन्ति, .

ਤੁਰੇ ਤੁੰਦ ਤਾਜੀ ॥੨੯੮॥
तुरे तुंद ताजी ॥२९८॥

विलपशब्दो रणक्षेत्रे उदयमानस्तेन सह बाणवृष्टिः अपि भवति, योधाः गर्जन्ति, अश्वाः च अस्मात् पार्श्वतः तत्पार्श्वं धावन्ति।२९८।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭਇਓ ਘੋਰ ਆਹਵ ਬਿਕਰਾਰਾ ॥
भइओ घोर आहव बिकरारा ॥

अतीव घोरं घोरं युद्धं प्रचलति।

ਨਾਚੇ ਭੂਤ ਪ੍ਰੇਤ ਬੈਤਾਰਾ ॥
नाचे भूत प्रेत बैतारा ॥

भूताः, भूताः, बैतालः च नृत्यन्ति।

ਬੈਰਕ ਬਾਣ ਗਗਨ ਗਇਓ ਛਾਈ ॥
बैरक बाण गगन गइओ छाई ॥

आकाशं बैरेकैः (ध्वजैः बाणैः वा) पूरितम् अस्ति।

ਜਾਨੁਕ ਰੈਨ ਦਿਨਹਿ ਹੁਇ ਆਈ ॥੨੯੯॥
जानुक रैन दिनहि हुइ आई ॥२९९॥

एवं घोरं युद्धं कृत्वा भूताः, राक्षसाः, बैतालः च नृत्यं कर्तुं आरब्धवन्तः, शूलबाणाः आकाशे प्रसृताः, दिवा रात्रौ पतिता इव भासते स्म।२९९।

ਕਹੂੰ ਪਿਸਾਚ ਪ੍ਰੇਤ ਨਾਚੈ ਰਣਿ ॥
कहूं पिसाच प्रेत नाचै रणि ॥

कुत्रचित् प्रान्तरे पिशाचाः भूताः च नृत्यन्ति ।

ਜੂਝ ਜੂਝ ਕਹੂੰ ਗਿਰੇ ਸੁਭਟ ਗਣ ॥
जूझ जूझ कहूं गिरे सुभट गण ॥

युद्धं कृत्वा क्वचित् योद्धानां समूहाः पतन्ति,