श्री दसम् ग्रन्थः

पुटः - 815


ਇਹੈ ਰੀਤਿ ਸਭ ਜਗਤ ਕੀ ਜਾਨਤ ਹੈ ਸਭ ਕੋਇ ॥੬॥
इहै रीति सभ जगत की जानत है सभ कोइ ॥६॥

वृद्धया मुग्धं च सर्वं जगत् जानाति अभ्यस्तम्।(6)

ਤਰੁਨਿ ਪਤਰਿਯਾ ਸੌ ਰਮੈ ਮੋਟੇ ਨਿਕਟ ਨ ਜਾਇ ॥
तरुनि पतरिया सौ रमै मोटे निकट न जाइ ॥

सा स्त्रियः सुकुमारेण सह प्रेम्णा सर्वदा आनन्दं लभते स्म किन्तु स्थूलस्य समीपं गन्तुं संकोचम् अनुभवति स्म ।

ਜੌ ਕਬਹੂੰ ਤਾ ਸੌ ਰਮੇ ਮਨ ਭੀਤਰ ਪਛੁਤਾਇ ॥੭॥
जौ कबहूं ता सौ रमे मन भीतर पछुताइ ॥७॥

सा वृद्धेन सह प्रेम्णा सदा पश्चात्तापं करोति स्म।(7)

ਰਮਤ ਪਤਰਿਯਾ ਸੰਗ ਹੁਤੀ ਆਨਿ ਮੋਟੀਏ ਯਾਰ ॥
रमत पतरिया संग हुती आनि मोटीए यार ॥

एकदा सा युवकेन सह भावुकतापूर्वकम् ।

ਪਾਯਨ ਕੌ ਖਰਕੋ ਕਿਯੋ ਤਵਨਿ ਤਰੁਨਿ ਕੇ ਦ੍ਵਾਰ ॥੮॥
पायन कौ खरको कियो तवनि तरुनि के द्वार ॥८॥

स्थूलकामिकी पुनः आगत्य तस्याः द्वारं ठोकितवान्।(8)

ਕਹਿਯੋ ਪਤਰੀਏ ਯਾਰ ਕਹ ਜਾਹੁ ਦਿਵਰਿਯਹਿ ਫਾਧਿ ॥
कहियो पतरीए यार कह जाहु दिवरियहि फाधि ॥

सा कुमारं प्रेमिणं द्वारं भङ्गयितुं सुझावम् अयच्छत् तथा च

ਜਿਨ ਕੋਊ ਪਾਪੀ ਆਇ ਹੈ ਮੁਹਿ ਤੁਹਿ ਲੈਹੈ ਬਾਧਿ ॥੯॥
जिन कोऊ पापी आइ है मुहि तुहि लैहै बाधि ॥९॥

धावतु यथा कश्चन पापी आगतः, तौ बध्नाति स्म।(9)

ਅਤਿ ਰਤਿ ਤਾ ਸੌ ਮਾਨਿ ਕੈ ਯਾਰ ਪਤਰਿਯਹਿ ਟਾਰਿ ॥
अति रति ता सौ मानि कै यार पतरियहि टारि ॥

सा कृशं मित्रं स्वस्य आग्रहं अनुमोदयितुं कृतवती आसीत् ।

ਭਰਭਰਾਇ ਉਠਿ ਠਾਢ ਭੀ ਜਾਨਿ ਮੋਟਿਯੋ ਯਾਰ ॥੧੦॥
भरभराइ उठि ठाढ भी जानि मोटियो यार ॥१०॥

सा च त्वरया उत्थाय वृद्धस्य पुरतः स्थिता।(10)

ਉਠਤ ਬੀਰਜ ਭੂ ਪਰ ਗਿਰਿਯੋ ਲਖ੍ਯੋ ਮੋਟਿਯੇ ਯਾਰ ॥
उठत बीरज भू पर गिरियो लख्यो मोटिये यार ॥

त्वरया उत्थाय वीर्यबिन्दवः पतिताः, ये मेदः कान्तेन लक्षिताः ।

ਯਾ ਕੋ ਤੁਰਤ ਬਤਾਇਯੈ ਭੇਦ ਰਮੈ ਸੁ ਕੁਮਾਰਿ ॥੧੧॥
या को तुरत बताइयै भेद रमै सु कुमारि ॥११॥

स च स्त्रियं रहस्यं प्रकटयितुं पृष्टवान्।(11)

ਅਧਿਕ ਤਿਹਾਰੋ ਰੂਪ ਲਖਿ ਮੋਹਿ ਨ ਰਹੀ ਸੰਭਾਰ ॥
अधिक तिहारो रूप लखि मोहि न रही संभार ॥

सा सूचितवती - 'भवतः सुन्दरं मुखं दृष्ट्वा अहं आत्मनः संयमं कर्तुं न शक्तवान् ।

ਤਾ ਤੇ ਗਿਰਿਯੋ ਅਨੰਗ ਭੂਅ ਸਕ੍ਯੋ ਨ ਬੀਰਜ ਉਬਾਰ ॥੧੨॥
ता ते गिरियो अनंग भूअ सक्यो न बीरज उबार ॥१२॥

तस्य परिणामेण वीर्यं (मम शरीरात्) स्रवति स्म।'(12)

ਫੂਲਿ ਗਯੋ ਪਸੁ ਬਾਤ ਸੁਨਿ ਨਿਜੁ ਸੁਭ ਮਾਨੈ ਅੰਗ ॥
फूलि गयो पसु बात सुनि निजु सुभ मानै अंग ॥

स मूर्खः पशुप्रवृत्त्या अतिप्रहृष्टचिन्तनम् ।

ਮੋਹਿ ਨਿਰਖਿ ਛਬਿ ਬਾਲ ਕੋ ਛਿਤ ਪਰ ਗਿਰਿਯੋ ਅਨੰਗ ॥੧੩॥
मोहि निरखि छबि बाल को छित पर गिरियो अनंग ॥१३॥

'माम् दृष्ट्वा लस्सी एतावत् उत्साहितः अभवत् यत् तस्याः वीर्यं पृथिव्यां स्रवति स्म।' (१३)(१) ९.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਤ੍ਰਿਤਯ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੩॥੯੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे त्रितय चरित्र समापतम सतु सुभम सतु ॥३॥९१॥अफजूं॥

राजा मन्त्री च शुभचृतारसंवादस्य तृतीयः दृष्टान्तः, आशीर्वादेन समाप्तः। (३)(९१) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੰਦਿਸਾਲ ਨ੍ਰਿਪ ਪੂਤ ਪਠਾਯੋ ॥
बंदिसाल न्रिप पूत पठायो ॥

(कथासमाप्तेः अनन्तरं) राजा पुत्रं कारागारं प्रेषितवान्

ਭਈ ਭੋਰ ਫਿਰਿ ਪਕਰਿ ਮਗਾਯੋ ॥
भई भोर फिरि पकरि मगायो ॥

राजा पुत्रं कारागारे निधाय प्रातःकाले तं पुनः आहूतवान् ।

ਮੰਤ੍ਰੀ ਪ੍ਰਭੁ ਸੋ ਬਚਨ ਉਚਰੇ ॥
मंत्री प्रभु सो बचन उचरे ॥

(अथ) मन्त्री राजानम् अब्रवीत्।

ਭੂਪਤਿ ਸੁਧਾ ਸ੍ਰਵਨੁ ਜਨੁ ਭਰੇ ॥੧॥
भूपति सुधा स्रवनु जनु भरे ॥१॥

मन्त्री पुनः सम्भाषणं कृत्वा राजा ध्यानं दत्तवान्।(१)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮਹਾਨੰਦ ਮੁਰਦਾਰ ਕੀ ਹੁਤੀ ਬਹੁਰਿਯਾ ਏਕ ॥
महानंद मुरदार की हुती बहुरिया एक ॥

महनन्दनाम्ना दरिद्रस्य भार्या आसीत्,

ਤਾ ਸੋ ਰਤਿ ਮਾਨਤ ਹੁਤੇ ਹਿੰਦੂ ਤੁਰਕ ਅਨੇਕ ॥੨॥
ता सो रति मानत हुते हिंदू तुरक अनेक ॥२॥

येन सह असंख्याकाः हिन्दुः मुसलमानाश्च प्रेम्णा प्रवृत्ताः आसन्।(२)

ਮਹਾਨੰਦ ਮੁਰਦਾਰ ਕੀ ਘੁਰਕੀ ਤ੍ਰਿਯ ਕੋ ਨਾਮ ॥
महानंद मुरदार की घुरकी त्रिय को नाम ॥

महानन्दस्य पत्नी घुरकी (शाब्दिकरूपेण ताडनम्) इति नाम्ना प्रसिद्धा आसीत्,

ਕੋਪ ਸਮੈ ਨਿਜੁ ਨਾਹ ਕੋ ਘੁਰਕਤ ਆਠੋ ਜਾਮ ॥੩॥
कोप समै निजु नाह को घुरकत आठो जाम ॥३॥

सा सर्वदा भर्तारं ताडयति स्म।(3)

ਏਕ ਚਛ ਤਾ ਕੋ ਰਹੈ ਬਿਰਧਿ ਆਪੁ ਤ੍ਰਿਯ ਜ੍ਵਾਨ ॥
एक चछ ता को रहै बिरधि आपु त्रिय ज्वान ॥

एकनेत्रान्धः, भार्यायाः अपेक्षया वयसि बहु ज्येष्ठः आसीत् ।

ਸੋ ਯਾ ਪਰ ਰੀਝਤ ਨਹੀ ਯਾ ਕੇ ਵਾ ਮਹਿ ਪ੍ਰਾਨ ॥੪॥
सो या पर रीझत नही या के वा महि प्रान ॥४॥

भार्या तं अवज्ञाय स तु प्राणात्मा इव अनुभूयते स्म।(4)

ਕਾਜ ਕਵਨ ਹੂੰ ਕੇ ਨਿਮਿਤਿ ਗਯੋ ਧਾਮ ਕੋ ਧਾਇ ॥
काज कवन हूं के निमिति गयो धाम को धाइ ॥

सः गृहात् बहिः कार्यं कर्तुं गच्छति स्म एव तस्य भार्या प्राप्नोति स्म

ਤਰੁਨ ਪੁਰਖ ਸੋ ਤਰੁਨਿ ਤਹ ਰਹੀ ਹੁਤੀ ਲਪਟਾਇ ॥੫॥
तरुन पुरख सो तरुनि तह रही हुती लपटाइ ॥५॥

प्रेम्णः कृते युवकेन सह उलझितः।(5)

ਮਹਾਨੰਦ ਆਵਤ ਸੁਨ੍ਯੋ ਲਯੋ ਗਰੇ ਸੌ ਲਾਇ ॥
महानंद आवत सुन्यो लयो गरे सौ लाइ ॥

यदा सा महानन्दस्य पुनरागमनं लक्षयिष्यति स्म तदा सा

ਅਤਿ ਬਚਿਤ੍ਰ ਬਾਤੈ ਕਰੀ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੬॥
अति बचित्र बातै करी ह्रिदै हरख उपजाइ ॥६॥

आलिङ्गनं निश्चयं कुरु, प्रियवार्ता, मनोहरकर्मणा च।(६)

ਕਾਨ ਦੋਊ ਗਹਿਰੇ ਗਹੇ ਚੁੰਮਿ ਏਕ ਦ੍ਰਿਗ ਲੀਨ ॥
कान दोऊ गहिरे गहे चुंमि एक द्रिग लीन ॥

सा तस्य कर्णनेत्रयोः चुम्बनं करोति स्म, सम्यक् क्षणं च प्राप्य

ਇਹ ਛਲ ਸੌ ਛਲਿ ਕੈ ਜੜਹਿ ਯਾਰ ਬਿਦਾ ਕਰਿ ਦੀਨ ॥੭॥
इह छल सौ छलि कै जड़हि यार बिदा करि दीन ॥७॥

कपटेन, तस्याः (गुप्तं) कान्तं विदां करोति स्म।(7)

ਸ੍ਰਵਨਨ ਕਛੁ ਖਰਕੋ ਸੁਨੈ ਇਕ ਚਖੁ ਸਕੈ ਨ ਹੇਰਿ ॥
स्रवनन कछु खरको सुनै इक चखु सकै न हेरि ॥

महानन्दस्य कर्णाः केनचित् कोलाहलेन (प्रेमिणाम्) सचेष्टाः भवन्ति स्म

ਪਰੋ ਸਦਾ ਮੋਰੇ ਰਹੈ ਲਹੈ ਨ ਭੇਵ ਅਧੇਰ ॥੮॥
परो सदा मोरे रहै लहै न भेव अधेर ॥८॥

त्यक्त्वा) किन्तु एकनेत्रान्धः सन् रहस्यं न ज्ञास्यति स्म।(8)

ਹੇਰਿ ਰੂਪ ਤਵ ਬਸਿ ਭਈ ਮੋ ਮਨ ਬਢ੍ਯੋ ਅਨੰਗ ॥
हेरि रूप तव बसि भई मो मन बढ्यो अनंग ॥

भार्या तस्मै व्यज्यते स्म - 'अहं तव कामुकताभिभूतः अभवम् ।

ਚੂੰਮਿ ਨੇਤ੍ਰ ਤਾ ਤੇ ਲਯੋ ਅਤਿ ਹਿਤ ਚਿਤ ਕੇ ਸੰਗ ॥੯॥
चूंमि नेत्र ता ते लयो अति हित चित के संग ॥९॥

'तदर्थं च तव कर्णनेत्रौ रागेण चुम्बितवान्।'(9)

ਮਹਾਨੰਦ ਇਹ ਬਾਤ ਸੁਨਿ ਫੂਲਿ ਗਯੋ ਮਨ ਮਾਹਿ ॥
महानंद इह बात सुनि फूलि गयो मन माहि ॥

इति श्रुत्वा महानन्दः प्रफुल्लितः स्यात्,

ਅਧਿਕ ਪ੍ਰੀਤਿ ਤਾ ਸੋ ਕਰੀ ਭੇਦ ਪਛਾਨ੍ਯੋ ਨਾਹਿ ॥੧੦॥
अधिक प्रीति ता सो करी भेद पछान्यो नाहि ॥१०॥

गूढं च न अवगत्य प्रेम्णः आनन्दं लभते स्म।(१०)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਚਤੁਰਥੇ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੪॥੧੦੧॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे चतुरथे चरित्र समापतम सतु सुभम सतु ॥४॥१०१॥अफजूं॥

चतुर्थः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (४)(१०१) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬੰਦਿਸਾਲ ਕੋ ਭੂਪ ਤਬ ਨਿਜੁ ਸੁਤ ਦਯੋ ਪਠਾਇ ॥
बंदिसाल को भूप तब निजु सुत दयो पठाइ ॥

राजेन तर्हि पुत्रं कारागारे स्थापितं आसीत् ।

ਭੋਰ ਹੋਤ ਅਪਨੇ ਨਿਕਟਿ ਬਹੁਰੋ ਲੀਯੋ ਬੁਲਾਇ ॥੧॥
भोर होत अपने निकटि बहुरो लीयो बुलाइ ॥१॥

परेण दिने प्रातःकाले च तं आहूतवान्।(1)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬੰਦਿਸਾਲ ਨ੍ਰਿਪ ਪੂਤ ਪਠਾਯੋ ॥
बंदिसाल न्रिप पूत पठायो ॥

राजा (स्वस्य) पुत्रं कारागारं प्रेषितवान्।

ਭਈ ਭੋਰ ਫਿਰਿ ਪਕਰ ਮੰਗਾਯੋ ॥
भई भोर फिरि पकर मंगायो ॥

राजा स्वपुत्रं कारागारं प्रेषयित्वा परेण प्रातःकाले पुनः आहूतवान् ।

ਮੰਤ੍ਰੀ ਪ੍ਰਭੁ ਸੋ ਬਚਨ ਉਚਾਰੇ ॥
मंत्री प्रभु सो बचन उचारे ॥

मन्त्री राजानं प्राह, (इति भाति)।