श्री दसम् ग्रन्थः

पुटः - 685


ਬਿਸਨਪਦ ॥ ਕਿਦਾਰਾ ॥
बिसनपद ॥ किदारा ॥

विष्णुपदा केदार

ਇਹ ਬਿਧਿ ਭਯੋ ਆਹਵ ਘੋਰ ॥
इह बिधि भयो आहव घोर ॥

एवं घोरं युद्धम् अभवत् ।

ਭਾਤਿ ਭਾਤਿ ਗਿਰੇ ਧਰਾ ਪਰ ਸੂਰ ਸੁੰਦਰ ਕਿਸੋਰ ॥
भाति भाति गिरे धरा पर सूर सुंदर किसोर ॥

एवं घोरं युद्धं जातं सुयोधाः पृथिव्यां पतिताः

ਕੋਪ ਕੋਪ ਹਠੀ ਘਟੀ ਰਣਿ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਚਲਾਇ ॥
कोप कोप हठी घटी रणि ससत्र असत्र चलाइ ॥

युद्धक्षेत्रे हाथी (योद्धानां सेना) क्रुद्धा भूत्वा शस्त्राणि धारयन् पतिता ।

ਜੂਝਿ ਜੂਝਿ ਗਏ ਦਿਵਾਲਯ ਢੋਲ ਬੋਲ ਬਜਾਇ ॥
जूझि जूझि गए दिवालय ढोल बोल बजाइ ॥

ते निरन्तराः योद्धाः क्रोधेन बाहून् शस्त्राणि च प्रहृत्य ढोल-तुरही-वादयन्तः वीरतया युद्धं कुर्वन्तः इति भूमौ कथयन्ति

ਹਾਇ ਹਾਇ ਭਈ ਜਹਾ ਤਹ ਭਾਜਿ ਭਾਜਿ ਸੁ ਬੀਰ ॥
हाइ हाइ भई जहा तह भाजि भाजि सु बीर ॥

समन्ततः शोचनादः श्रूयते स्म योधाः इतस्ततः धावन्ति स्म

ਪੈਠਿ ਪੈਠਿ ਗਏ ਤ੍ਰੀਆਲੈ ਹਾਰਿ ਹਾਰਿ ਅਧੀਰ ॥
पैठि पैठि गए त्रीआलै हारि हारि अधीर ॥

अस्मिन् पार्श्वे ते पृथिव्यां पतन्ति स्म तस्मिन् पार्श्वे च व्याकुलाः स्वर्गकन्याः कण्ठेषु माल्याः स्थापयित्वा विवाहं कुर्वन्ति स्म

ਅਪ੍ਰਮਾਨ ਛੁਟੇ ਸਰਾਨ ਦਿਸਾਨ ਭਯੋ ਅੰਧਿਆਰ ॥
अप्रमान छुटे सरान दिसान भयो अंधिआर ॥

अनन्ताः बाणाः गताः आसन् (येन) तमः सर्वतः प्रसृतः आसीत्।

ਟੂਕ ਟੂਕ ਪਰੇ ਜਹਾ ਤਹ ਮਾਰਿ ਮਾਰਿ ਜੁਝਾਰ ॥੧੦੧॥
टूक टूक परे जहा तह मारि मारि जुझार ॥१०१॥

असंख्यबाणस्रावेण तमः प्रसृतः मृतयोद्धा च इतस्ततः विकीर्णाः खण्डैः दृश्यन्ते स्म।27.101।

ਬਿਸਨਪਦ ॥ ਦੇਵਗੰਧਾਰੀ ॥
बिसनपद ॥ देवगंधारी ॥

विष्णुपदा देवगन्धारी

ਮਾਰੂ ਸਬਦੁ ਸੁਹਾਵਨ ਬਾਜੈ ॥
मारू सबदु सुहावन बाजै ॥

निन्दकाः मधुराः घण्टाः ध्वनयन्ति।

ਜੇ ਜੇ ਹੁਤੇ ਸੁਭਟ ਰਣਿ ਸੁੰਦਰ ਗਹਿ ਗਹਿ ਆਯੁਧ ਗਾਜੇ ॥
जे जे हुते सुभट रणि सुंदर गहि गहि आयुध गाजे ॥

वाररेनायां घातकाः वाद्ययन्त्राणि वाद्यन्ते स्म, सर्वे सुन्दराः योद्धाः शस्त्रहस्तेषु गर्जन्ति स्म

ਕਵਚ ਪਹਰਿ ਪਾਖਰ ਸੋ ਡਾਰੀ ਅਉਰੈ ਆਯੁਧ ਸਾਜੇ ॥
कवच पहरि पाखर सो डारी अउरै आयुध साजे ॥

कवचं धारयित्वा काष्ठानि (अश्वेषु) कवचं च धारयन्ति।

ਭਰੇ ਗੁਮਾਨ ਸੁਭਟ ਸਿੰਘਨ ਜ੍ਯੋਂ ਆਹਵ ਭੂਮਿ ਬਿਰਾਜੇ ॥
भरे गुमान सुभट सिंघन ज्यों आहव भूमि बिराजे ॥

कवचधारिणः प्रहृताः सर्वे योद्धाः रणक्षेत्रे अभिमानपूर्णसिंहाः इव युध्यन्ति स्म

ਗਹਿ ਗਹਿ ਚਲੇ ਗਦਾ ਗਾਜੀ ਸਬ ਸੁਭਟ ਅਯੋਧਨ ਕਾਜੇ ॥
गहि गहि चले गदा गाजी सब सुभट अयोधन काजे ॥

सर्वे योद्धवः गदां धारयन्तः युद्धं कर्तुं गच्छन्ति स्म।

ਆਹਵ ਭੂਮਿ ਸੂਰ ਅਸ ਸੋਭੇ ਨਿਰਖਿ ਇੰਦ੍ਰ ਦੁਤਿ ਲਾਜੇ ॥
आहव भूमि सूर अस सोभे निरखि इंद्र दुति लाजे ॥

गदां धारयन्तः योद्धवः युद्धाय गच्छन्ति स्म, एते योद्धाः युद्धक्षेत्रे भव्यरूपेण दृश्यन्ते स्म, इन्द्रः अपि तान् दृष्ट्वा तेषां सौन्दर्यं लज्जां अनुभवति स्म

ਟੂਕ ਟੂਕ ਹੂਐ ਗਿਰੇ ਧਰਣਿ ਪਰ ਆਹਵ ਛੋਰਿ ਨ ਭਾਜੇ ॥
टूक टूक हूऐ गिरे धरणि पर आहव छोरि न भाजे ॥

विच्छिन्ना भूमौ पतन्ति स्म, किन्तु ते युद्धक्षेत्रात् न पलायन्ते स्म

ਪ੍ਰਾਪਤਿ ਭਏ ਦੇਵ ਮੰਦਰ ਕਹੁ ਸਸਤ੍ਰਨ ਸੁਭਟ ਨਿਵਾਜੇ ॥੧੦੨॥
प्रापति भए देव मंदर कहु ससत्रन सुभट निवाजे ॥१०२॥

मृत्योः आलिंगयन्तः शस्त्रैः सह देवलोकेषु गच्छन्ति स्म।।28.102।।

ਬਿਸਨਪਦ ॥ ਕਲਿਆਨ ॥
बिसनपद ॥ कलिआन ॥

विष्णुपदा कल्याण

ਦਹਦਿਸ ਧਾਵ ਭਏ ਜੁਝਾਰੇ ॥
दहदिस धाव भए जुझारे ॥

युद्धरताः सैनिकाः दशदिशः पलायन्ते।

ਮੁਦਗਰ ਗੁਫਨ ਗੁਰਜ ਗੋਲਾਲੇ ਪਟਸਿ ਪਰਘ ਪ੍ਰਹਾਰੇ ॥
मुदगर गुफन गुरज गोलाले पटसि परघ प्रहारे ॥

दशदिक्षु धावित्वा गदातोपगोलकुठारैः प्रहारं कृतवन्तः

ਗਿਰਿ ਗਿਰਿ ਪਰੇ ਸੁਭਟ ਰਨ ਮੰਡਲਿ ਜਾਨੁ ਬਸੰਤ ਖਿਲਾਰੇ ॥
गिरि गिरि परे सुभट रन मंडलि जानु बसंत खिलारे ॥

युद्धक्षेत्रे योधाः शयनं कुर्वन्ति, यथा होली (वसन्त) क्रीडित्वा सुप्ताः सन्ति।

ਉਠਿ ਉਠਿ ਭਏ ਜੁਧ ਕਉ ਪ੍ਰਾਪਤਿ ਰੋਹ ਭਰੇ ਰਜਵਾਰੇ ॥
उठि उठि भए जुध कउ प्रापति रोह भरे रजवारे ॥

वसन्ते विकीर्णपुष्पाणि इव दृश्यन्ते स्म युद्धे पतिताः योद्धाः

ਭਖਿ ਭਖਿ ਬੀਰ ਪੀਸ ਦਾਤਨ ਕਹ ਰਣ ਮੰਡਲੀ ਹਕਾਰੇ ॥
भखि भखि बीर पीस दातन कह रण मंडली हकारे ॥

योद्धाः (अङ्गारवत्) क्षुब्धाः दन्तघटकाः च युद्धक्षेत्रं पारं द्रुतं गच्छन्ति।

ਬਰਛੀ ਬਾਨ ਕ੍ਰਿਪਾਨ ਗਜਾਇਧੁ ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਸੰਭਾਰੇ ॥
बरछी बान क्रिपान गजाइधु असत्र ससत्र संभारे ॥

गर्विताः राजानः पुनः उत्थाय युद्धं कुर्वन्तः आसन्, उद्घोषयन्तः, दन्तपीठयन्तः च योद्धानां समागमं आव्हानं कुर्वन्ति स्म

ਭਸਮੀ ਭੂਤ ਭਏ ਗੰਧ੍ਰਬ ਗਣ ਦਾਝਤ ਦੇਵ ਪੁਕਾਰੇ ॥
भसमी भूत भए गंध्रब गण दाझत देव पुकारे ॥

गणगन्धर्भाः भक्षिताः ज्वलन्तं च देवाः आह्वयन्ति।

ਹਮ ਮਤ ਮੰਦ ਚਰਣ ਸਰਣਾਗਤਿ ਕਾਹਿ ਨ ਲੇਤ ਉਬਾਰੇ ॥੧੦੩॥
हम मत मंद चरण सरणागति काहि न लेत उबारे ॥१०३॥

गन्धर्वाः शूलबाणखड्गादिभिः बाहुशस्त्रैः रजसा आवर्त्य युध्यमानाः देवान् आक्रोशन्ति स्म, “हे भगवन्! वयं तव शरणं स्मः, किमर्थं त्वं रक्षसि” २९.१०३ ।

ਮਾਰੂ ॥
मारू ॥

मरु

ਦੋਊ ਦਿਸ ਸੁਭਟ ਜਬੈ ਜੁਰਿ ਆਏ ॥
दोऊ दिस सुभट जबै जुरि आए ॥

यदा उभयतः योद्धाः समागताः।

ਦੁੰਦਭਿ ਢੋਲ ਮ੍ਰਿਦੰਗ ਬਜਤ ਸੁਨਿ ਸਾਵਨ ਮੇਘ ਲਜਾਏ ॥
दुंदभि ढोल म्रिदंग बजत सुनि सावन मेघ लजाए ॥

यदा योद्धाः उभयतः युद्धाय त्वरितम् आगत्य तदा परस्परं सम्मुखीकृतवन्तः, तदा ढोल-केतली-ध्वनिं श्रुत्वा सावनस्य मेघाः लज्जाम् अनुभवन्ति स्म

ਦੇਖਨ ਦੇਵ ਅਦੇਵ ਮਹਾ ਹਵ ਚੜੇ ਬਿਮਾਨ ਸੁਹਾਏ ॥
देखन देव अदेव महा हव चड़े बिमान सुहाए ॥

युद्धं द्रष्टुं देवा दैत्याश्च स्ववायुवाहनानि आरुह्य

ਕੰਚਨ ਜਟਤ ਖਚੇ ਰਤਨਨ ਲਖਿ ਗੰਧ੍ਰਬ ਨਗਰ ਰਿਸਾਏ ॥
कंचन जटत खचे रतनन लखि गंध्रब नगर रिसाए ॥

सुवर्णरत्नसंयुक्तानि लेखानि दृष्ट्वा गन्धर्वाः क्रुद्धाः।

ਕਾਛਿ ਕਛਿ ਕਾਛ ਕਛੇ ਕਛਨੀ ਚੜਿ ਕੋਪ ਭਰੇ ਨਿਜਕਾਏ ॥
काछि कछि काछ कछे कछनी चड़ि कोप भरे निजकाए ॥

तेषां च क्रोधेन योद्धान् घोरं युद्धं च्छिन्दितुं आरब्धवान्

ਕੋਊ ਕੋਊ ਰਹੇ ਸੁਭਟ ਰਣ ਮੰਡਲਿ ਕੇਈ ਕੇਈ ਛਾਡਿ ਪਰਾਏ ॥
कोऊ कोऊ रहे सुभट रण मंडलि केई केई छाडि पराए ॥

अत्यल्पाः योद्धाः युद्धक्षेत्रे जीविताः, बहवः युद्धं त्यक्त्वा पलायिताः च

ਝਿਮਝਿਮ ਮਹਾ ਮੇਘ ਪਰਲੈ ਜ੍ਯੋਂ ਬ੍ਰਿੰਦ ਬਿਸਿਖ ਬਰਸਾਏ ॥
झिमझिम महा मेघ परलै ज्यों ब्रिंद बिसिख बरसाए ॥

प्रलयकाले मेघाद् वर्षाबिन्दवः इव बाणाः वर्षिताः आसन्

ਐਸੋ ਨਿਰਖਿ ਬਡੇ ਕਵਤਕ ਕਹ ਪਾਰਸ ਆਪ ਸਿਧਾਏ ॥੧੦੪॥
ऐसो निरखि बडे कवतक कह पारस आप सिधाए ॥१०४॥

अद्भुतं युद्धमिदं द्रष्टुं पारस्नाथः स्वयं तत्र गतः ॥३०.१०४॥

ਬਿਸਨਪਦ ॥ ਭੈਰੋ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ॥
बिसनपद ॥ भैरो ॥ त्वप्रसादि ॥

भैरव विष्णुपदा अनुग्रहेण

ਦੈ ਰੇ ਦੈ ਰੇ ਦੀਹ ਦਮਾਮਾ ॥
दै रे दै रे दीह दमामा ॥

बृहत् शृङ्गं अविरामं ध्वनितुं शक्नोति।

ਕਰਹੌ ਰੁੰਡ ਮੁੰਡ ਬਸੁਧਾ ਪਰ ਲਖਤ ਸ੍ਵਰਗ ਕੀ ਬਾਮਾ ॥
करहौ रुंड मुंड बसुधा पर लखत स्वरग की बामा ॥

स आह-तुरहीन् प्रहृत्य एतासां स्वर्गकन्यानां दर्शनान्तर्गतं सर्वं पृथिवीं नाशयिष्यामि

ਧੁਕਿ ਧੁਕਿ ਪਰਹਿ ਧਰਣਿ ਭਾਰੀ ਭਟ ਬੀਰ ਬੈਤਾਲ ਰਜਾਊ ॥
धुकि धुकि परहि धरणि भारी भट बीर बैताल रजाऊ ॥

“इयं पृथिवी स्पन्दते वेपते च वैतालादीनां क्षुधां तर्पयिष्यामि।

ਭੂਤ ਪਿਸਾਚ ਡਾਕਣੀ ਜੋਗਣ ਕਾਕਣ ਰੁਹਰ ਪਿਵਾਊ ॥
भूत पिसाच डाकणी जोगण काकण रुहर पिवाऊ ॥

भूतपितान् डाकिनी योगिनी काकिनी च रक्तपिबन् तृप्तं करिष्यामि

ਭਕਿ ਭਕਿ ਉਠੇ ਭੀਮ ਭੈਰੋ ਰਣਿ ਅਰਧ ਉਰਧ ਸੰਘਾਰੋ ॥
भकि भकि उठे भीम भैरो रणि अरध उरध संघारो ॥

“ऊर्ध्व-अधः सर्वं दिशः नाशयिष्यामि, अनेके भैरवाः अस्मिन् युद्धे प्रादुर्भविष्यन्ति

ਇੰਦ੍ਰ ਚੰਦ ਸੂਰਜ ਬਰਣਾਦਿਕ ਆਜ ਸਭੈ ਚੁਨਿ ਮਾਰੋ ॥
इंद्र चंद सूरज बरणादिक आज सभै चुनि मारो ॥

इन्द्रचन्द्रसूर्यवरुणाद्याद्यपि हन्यामि उद्धृत्य

ਮੋਹਿ ਬਰ ਦਾਨ ਦੇਵਤਾ ਦੀਨਾ ਜਿਹ ਸਰਿ ਅਉਰ ਨ ਕੋਈ ॥
मोहि बर दान देवता दीना जिह सरि अउर न कोई ॥

“अहं तेन भगवता वरेण प्राप्तः, यस्य द्वितीयः नास्ति

ਮੈ ਹੀ ਭਯੋ ਜਗਤ ਕੋ ਕਰਤਾ ਜੋ ਮੈ ਕਰੌ ਸੁ ਹੋਈ ॥੧੦੫॥
मै ही भयो जगत को करता जो मै करौ सु होई ॥१०५॥

अहं जगतः प्रजापतिः यत्किमपि करिष्यामि तद्भवेत् ।।31।105।।

ਬਿਸਨਪਦ ॥ ਗਉਰੀ ॥ ਤ੍ਵਪ੍ਰਸਾਦਿ ਕਥਤਾ ॥
बिसनपद ॥ गउरी ॥ त्वप्रसादि कथता ॥

विष्णुपदा तव प्रसादेन गौरीयां कथयन् : १.

ਮੋ ਤੇ ਅਉਰ ਬਲੀ ਕੋ ਹੈ ॥
मो ते अउर बली को है ॥

मम अपेक्षया कः बलवान् अस्ति ?

ਜਉਨ ਮੋ ਤੇ ਜੰਗ ਜੀਤੇ ਜੁਧ ਮੈ ਕਰ ਜੈ ॥
जउन मो ते जंग जीते जुध मै कर जै ॥

“कः अहं मम अपेक्षया अधिकः शक्तिशाली। कः मयि विजयी भविष्यति ?

ਇੰਦ੍ਰ ਚੰਦ ਉਪਿੰਦ੍ਰ ਕੌ ਪਲ ਮਧਿ ਜੀਤੌ ਜਾਇ ॥
इंद्र चंद उपिंद्र कौ पल मधि जीतौ जाइ ॥

“इन्द्रं चन्द्रं च उपेन्द्रमपि क्षणेन जियेम् |

ਅਉਰ ਐਸੋ ਕੋ ਭਯੋ ਰਣ ਮੋਹਿ ਜੀਤੇ ਆਇ ॥
अउर ऐसो को भयो रण मोहि जीते आइ ॥

कः अन्यः कश्चित् मया सह युद्धाय आगमिष्यति

ਸਾਤ ਸਿੰਧ ਸੁਕਾਇ ਡਾਰੋ ਨੈਕੁ ਰੋਸੁ ਕਰੋ ॥
सात सिंध सुकाइ डारो नैकु रोसु करो ॥

(यदि अहं) रत इव क्रुद्धः सप्तसागरान् शोषयिष्यामि।

ਜਛ ਗੰਧ੍ਰਬ ਕਿੰਨ੍ਰ ਕੋਰ ਕਰੋਰ ਮੋਰਿ ਧਰੋ ॥
जछ गंध्रब किंन्र कोर करोर मोरि धरो ॥

“किञ्चित् क्रुद्धः सप्तसागरान् सर्वान् शोषयित्वा यक्षगन्धर्वकिन्नरकोटिविवर्त्य क्षिप्तुं शक्नोमि

ਦੇਵ ਔਰ ਅਦੇਵ ਜੀਤੇ ਕਰੇ ਸਬੈ ਗੁਲਾਮ ॥
देव और अदेव जीते करे सबै गुलाम ॥

सर्वे देवा दानवः दासाः कृताः।

ਦਿਬ ਦਾਨ ਦਯੋ ਮੁਝੈ ਛੁਐ ਸਕੈ ਕੋ ਮੁਹਿ ਛਾਮ ॥੧੦੬॥
दिब दान दयो मुझै छुऐ सकै को मुहि छाम ॥१०६॥

“मया जित्वा दासीकृताः सर्वे देवदानवः, अहं दिव्यशक्त्या धन्यः कोऽस्ति यः मम छायामपि स्पृशति”३२।१०६।

ਬਿਸਨਪਦ ॥ ਮਾਰੂ ॥
बिसनपद ॥ मारू ॥

विष्णुपदा मरु

ਯੌ ਕਹਿ ਪਾਰਸ ਰੋਸ ਬਢਾਯੋ ॥
यौ कहि पारस रोस बढायो ॥

इत्युक्त्वा पारसः (नाथः) क्रोधं वर्धितवान् ।

ਦੁੰਦਭਿ ਢੋਲ ਬਜਾਇ ਮਹਾ ਧੁਨਿ ਸਾਮੁਹਿ ਸੰਨ੍ਯਾਸਨਿ ਧਾਯੋ ॥
दुंदभि ढोल बजाइ महा धुनि सामुहि संन्यासनि धायो ॥

एवमुक्त्वा परास्नाथः महतीं क्रुद्धः सन् संन्यासीनां पुरतः आगतः

ਅਸਤ੍ਰ ਸਸਤ੍ਰ ਨਾਨਾ ਬਿਧਿ ਛਡੈ ਬਾਣ ਪ੍ਰਯੋਘ ਚਲਾਏ ॥
असत्र ससत्र नाना बिधि छडै बाण प्रयोघ चलाए ॥

शस्त्राणि कवचानि च विविधानि यष्टिबाणानि च ।

ਸੁਭਟ ਸਨਾਹਿ ਪਤ੍ਰ ਚਲਦਲ ਜ੍ਯੋਂ ਬਾਨਨ ਬੇਧਿ ਉਡਾਏ ॥
सुभट सनाहि पत्र चलदल ज्यों बानन बेधि उडाए ॥

बाहुशस्त्रप्रहारान् विविधान् प्रहृत्य योधानां कवचान् शरैः पत्रवत् विदारयति स्म

ਦੁਹਦਿਸ ਬਾਨ ਪਾਨ ਤੇ ਛੂਟੇ ਦਿਨਪਤਿ ਦੇਹ ਦੁਰਾਨਾ ॥
दुहदिस बान पान ते छूटे दिनपति देह दुराना ॥

पार्श्वाद् शराः निर्वहन्ति स्म, येन सूर्यस्य निगूढता अभवत्

ਭੂਮਿ ਅਕਾਸ ਏਕ ਜਨੁ ਹੁਐ ਗਏ ਚਾਲ ਚਹੂੰ ਚਕ ਮਾਨਾ ॥
भूमि अकास एक जनु हुऐ गए चाल चहूं चक माना ॥

पृथिवी आकाशं चैकं जातम् इति भासते स्म

ਇੰਦਰ ਚੰਦ੍ਰ ਮੁਨਿਵਰ ਸਬ ਕਾਪੇ ਬਸੁ ਦਿਗਿਪਾਲ ਡਰਾਨੀਯ ॥
इंदर चंद्र मुनिवर सब कापे बसु दिगिपाल डरानीय ॥

इन्द्रचन्द्रो महाऋषयः दीक्पालादयः सर्वे भयेन कम्पिताः |

ਬਰਨ ਕੁਬੇਰ ਛਾਡਿ ਪੁਰ ਭਾਜੇ ਦੁਤੀਯ ਪ੍ਰਲੈ ਕਰਿ ਮਾਨੀਯ ॥੧੦੭॥
बरन कुबेर छाडि पुर भाजे दुतीय प्रलै करि मानीय ॥१०७॥

वरुणः कुबेर इत्यादयः अपि द्वितीयप्रलयस्य सान्निध्यं अनुभवन्तः स्वपदं त्यक्त्वा पलायितौ।।३३।१०७।।

ਬਿਸਨਪਦ ॥ ਮਾਰੂ ॥
बिसनपद ॥ मारू ॥

विष्णुपदा मरु

ਸੁਰਪੁਰ ਨਾਰਿ ਬਧਾਵਾ ਮਾਨਾ ॥
सुरपुर नारि बधावा माना ॥

स्वर्गस्य स्त्रियः बहु आनन्दिताः अभवन्

ਬਰਿ ਹੈ ਆਜ ਮਹਾ ਸੁਭਟਨ ਕੌ ਸਮਰ ਸੁਯੰਬਰ ਜਾਨਾ ॥
बरि है आज महा सुभटन कौ समर सुयंबर जाना ॥

तस्मिन् युद्धस्य स्वयम्वरे महायोद्धानां विवाहः करिष्यामः इति चिन्तयित्वा स्वर्गकन्याः अभिनन्दनगीतानि गायितुं प्रवृत्ताः

ਲਖਿ ਹੈ ਏਕ ਪਾਇ ਠਾਢੀ ਹਮ ਜਿਮ ਜਿਮ ਸੁਭਟ ਜੁਝੈ ਹੈ ॥
लखि है एक पाइ ठाढी हम जिम जिम सुभट जुझै है ॥

एकपदे स्थित्वा वयं पश्यामः योद्धानां युध्यमानम्।

ਤਿਮ ਤਿਮ ਘਾਲਿ ਪਾਲਕੀ ਆਪਨ ਅਮਰਪੁਰੀ ਲੈ ਜੈ ਹੈ ॥
तिम तिम घालि पालकी आपन अमरपुरी लै जै है ॥

यत् ते एकेन पादेन स्थित्वा योद्धान् युद्धं दृष्ट्वा सद्यः स्वर्गं नेष्यन्ति, येन तेषां पलाण्डेषु उपविष्टाः भवन्ति

ਚੰਦਨ ਚਾਰੁ ਚਿਤ੍ਰ ਚੰਦਨ ਕੇ ਚੰਚਲ ਅੰਗ ਚੜਾਊ ॥
चंदन चारु चित्र चंदन के चंचल अंग चड़ाऊ ॥

(तस्मिन् दिने) चन्दनस्य सुन्दराणि चित्राणि कृत्वा चन्दनसदृशे सुन्दरे शरीरे लेपयिष्यामि

ਜਾ ਦਿਨ ਸਮਰ ਸੁਅੰਬਰ ਕਰਿ ਕੈ ਪਰਮ ਪਿਅਰ ਵਹਿ ਪਾਊ ॥
जा दिन समर सुअंबर करि कै परम पिअर वहि पाऊ ॥

यस्मिन् दिने ते प्रियस्य सम्पर्कं कुर्वन्ति स्म, तस्मिन् दिने ते स्वस्य सुन्दराङ्गं चप्पलेन अलङ्कृतवन्तः

ਤਾ ਦਿਨ ਦੇਹ ਸਫਲ ਕਰਿ ਮਾਨੋ ਅੰਗ ਸੀਂਗਾਰ ਧਰੋ ॥
ता दिन देह सफल करि मानो अंग सींगार धरो ॥

तस्मिन् दिने शरीरं सफलं मन्तव्यं अङ्गं च अलङ्कृतं भविष्यति ।

ਜਾ ਦਿਨ ਸਮਰ ਸੁਯੰਬਰ ਸਖੀ ਰੀ ਪਾਰਸ ਨਾਥ ਬਰੋ ॥੧੦੮॥
जा दिन समर सुयंबर सखी री पारस नाथ बरो ॥१०८॥

हे मित्र ! यस्मिन् दिने ते पारस्नाथस्य विवाहं कुर्वन्ति स्म, तस्मिन् दिने ते स्वशरीरं फलप्रदं मन्यन्ते स्म, ततः अलङ्कारयन्ति स्म।३४।१०८।