विष्णुपदा केदार
एवं घोरं युद्धम् अभवत् ।
एवं घोरं युद्धं जातं सुयोधाः पृथिव्यां पतिताः
युद्धक्षेत्रे हाथी (योद्धानां सेना) क्रुद्धा भूत्वा शस्त्राणि धारयन् पतिता ।
ते निरन्तराः योद्धाः क्रोधेन बाहून् शस्त्राणि च प्रहृत्य ढोल-तुरही-वादयन्तः वीरतया युद्धं कुर्वन्तः इति भूमौ कथयन्ति
समन्ततः शोचनादः श्रूयते स्म योधाः इतस्ततः धावन्ति स्म
अस्मिन् पार्श्वे ते पृथिव्यां पतन्ति स्म तस्मिन् पार्श्वे च व्याकुलाः स्वर्गकन्याः कण्ठेषु माल्याः स्थापयित्वा विवाहं कुर्वन्ति स्म
अनन्ताः बाणाः गताः आसन् (येन) तमः सर्वतः प्रसृतः आसीत्।
असंख्यबाणस्रावेण तमः प्रसृतः मृतयोद्धा च इतस्ततः विकीर्णाः खण्डैः दृश्यन्ते स्म।27.101।
विष्णुपदा देवगन्धारी
निन्दकाः मधुराः घण्टाः ध्वनयन्ति।
वाररेनायां घातकाः वाद्ययन्त्राणि वाद्यन्ते स्म, सर्वे सुन्दराः योद्धाः शस्त्रहस्तेषु गर्जन्ति स्म
कवचं धारयित्वा काष्ठानि (अश्वेषु) कवचं च धारयन्ति।
कवचधारिणः प्रहृताः सर्वे योद्धाः रणक्षेत्रे अभिमानपूर्णसिंहाः इव युध्यन्ति स्म
सर्वे योद्धवः गदां धारयन्तः युद्धं कर्तुं गच्छन्ति स्म।
गदां धारयन्तः योद्धवः युद्धाय गच्छन्ति स्म, एते योद्धाः युद्धक्षेत्रे भव्यरूपेण दृश्यन्ते स्म, इन्द्रः अपि तान् दृष्ट्वा तेषां सौन्दर्यं लज्जां अनुभवति स्म
विच्छिन्ना भूमौ पतन्ति स्म, किन्तु ते युद्धक्षेत्रात् न पलायन्ते स्म
मृत्योः आलिंगयन्तः शस्त्रैः सह देवलोकेषु गच्छन्ति स्म।।28.102।।
विष्णुपदा कल्याण
युद्धरताः सैनिकाः दशदिशः पलायन्ते।
दशदिक्षु धावित्वा गदातोपगोलकुठारैः प्रहारं कृतवन्तः
युद्धक्षेत्रे योधाः शयनं कुर्वन्ति, यथा होली (वसन्त) क्रीडित्वा सुप्ताः सन्ति।
वसन्ते विकीर्णपुष्पाणि इव दृश्यन्ते स्म युद्धे पतिताः योद्धाः
योद्धाः (अङ्गारवत्) क्षुब्धाः दन्तघटकाः च युद्धक्षेत्रं पारं द्रुतं गच्छन्ति।
गर्विताः राजानः पुनः उत्थाय युद्धं कुर्वन्तः आसन्, उद्घोषयन्तः, दन्तपीठयन्तः च योद्धानां समागमं आव्हानं कुर्वन्ति स्म
गणगन्धर्भाः भक्षिताः ज्वलन्तं च देवाः आह्वयन्ति।
गन्धर्वाः शूलबाणखड्गादिभिः बाहुशस्त्रैः रजसा आवर्त्य युध्यमानाः देवान् आक्रोशन्ति स्म, “हे भगवन्! वयं तव शरणं स्मः, किमर्थं त्वं रक्षसि” २९.१०३ ।
मरु
यदा उभयतः योद्धाः समागताः।
यदा योद्धाः उभयतः युद्धाय त्वरितम् आगत्य तदा परस्परं सम्मुखीकृतवन्तः, तदा ढोल-केतली-ध्वनिं श्रुत्वा सावनस्य मेघाः लज्जाम् अनुभवन्ति स्म
युद्धं द्रष्टुं देवा दैत्याश्च स्ववायुवाहनानि आरुह्य
सुवर्णरत्नसंयुक्तानि लेखानि दृष्ट्वा गन्धर्वाः क्रुद्धाः।
तेषां च क्रोधेन योद्धान् घोरं युद्धं च्छिन्दितुं आरब्धवान्
अत्यल्पाः योद्धाः युद्धक्षेत्रे जीविताः, बहवः युद्धं त्यक्त्वा पलायिताः च
प्रलयकाले मेघाद् वर्षाबिन्दवः इव बाणाः वर्षिताः आसन्
अद्भुतं युद्धमिदं द्रष्टुं पारस्नाथः स्वयं तत्र गतः ॥३०.१०४॥
भैरव विष्णुपदा अनुग्रहेण
बृहत् शृङ्गं अविरामं ध्वनितुं शक्नोति।
स आह-तुरहीन् प्रहृत्य एतासां स्वर्गकन्यानां दर्शनान्तर्गतं सर्वं पृथिवीं नाशयिष्यामि
“इयं पृथिवी स्पन्दते वेपते च वैतालादीनां क्षुधां तर्पयिष्यामि।
भूतपितान् डाकिनी योगिनी काकिनी च रक्तपिबन् तृप्तं करिष्यामि
“ऊर्ध्व-अधः सर्वं दिशः नाशयिष्यामि, अनेके भैरवाः अस्मिन् युद्धे प्रादुर्भविष्यन्ति
इन्द्रचन्द्रसूर्यवरुणाद्याद्यपि हन्यामि उद्धृत्य
“अहं तेन भगवता वरेण प्राप्तः, यस्य द्वितीयः नास्ति
अहं जगतः प्रजापतिः यत्किमपि करिष्यामि तद्भवेत् ।।31।105।।
विष्णुपदा तव प्रसादेन गौरीयां कथयन् : १.
मम अपेक्षया कः बलवान् अस्ति ?
“कः अहं मम अपेक्षया अधिकः शक्तिशाली। कः मयि विजयी भविष्यति ?
“इन्द्रं चन्द्रं च उपेन्द्रमपि क्षणेन जियेम् |
कः अन्यः कश्चित् मया सह युद्धाय आगमिष्यति
(यदि अहं) रत इव क्रुद्धः सप्तसागरान् शोषयिष्यामि।
“किञ्चित् क्रुद्धः सप्तसागरान् सर्वान् शोषयित्वा यक्षगन्धर्वकिन्नरकोटिविवर्त्य क्षिप्तुं शक्नोमि
सर्वे देवा दानवः दासाः कृताः।
“मया जित्वा दासीकृताः सर्वे देवदानवः, अहं दिव्यशक्त्या धन्यः कोऽस्ति यः मम छायामपि स्पृशति”३२।१०६।
विष्णुपदा मरु
इत्युक्त्वा पारसः (नाथः) क्रोधं वर्धितवान् ।
एवमुक्त्वा परास्नाथः महतीं क्रुद्धः सन् संन्यासीनां पुरतः आगतः
शस्त्राणि कवचानि च विविधानि यष्टिबाणानि च ।
बाहुशस्त्रप्रहारान् विविधान् प्रहृत्य योधानां कवचान् शरैः पत्रवत् विदारयति स्म
पार्श्वाद् शराः निर्वहन्ति स्म, येन सूर्यस्य निगूढता अभवत्
पृथिवी आकाशं चैकं जातम् इति भासते स्म
इन्द्रचन्द्रो महाऋषयः दीक्पालादयः सर्वे भयेन कम्पिताः |
वरुणः कुबेर इत्यादयः अपि द्वितीयप्रलयस्य सान्निध्यं अनुभवन्तः स्वपदं त्यक्त्वा पलायितौ।।३३।१०७।।
विष्णुपदा मरु
स्वर्गस्य स्त्रियः बहु आनन्दिताः अभवन्
तस्मिन् युद्धस्य स्वयम्वरे महायोद्धानां विवाहः करिष्यामः इति चिन्तयित्वा स्वर्गकन्याः अभिनन्दनगीतानि गायितुं प्रवृत्ताः
एकपदे स्थित्वा वयं पश्यामः योद्धानां युध्यमानम्।
यत् ते एकेन पादेन स्थित्वा योद्धान् युद्धं दृष्ट्वा सद्यः स्वर्गं नेष्यन्ति, येन तेषां पलाण्डेषु उपविष्टाः भवन्ति
(तस्मिन् दिने) चन्दनस्य सुन्दराणि चित्राणि कृत्वा चन्दनसदृशे सुन्दरे शरीरे लेपयिष्यामि
यस्मिन् दिने ते प्रियस्य सम्पर्कं कुर्वन्ति स्म, तस्मिन् दिने ते स्वस्य सुन्दराङ्गं चप्पलेन अलङ्कृतवन्तः
तस्मिन् दिने शरीरं सफलं मन्तव्यं अङ्गं च अलङ्कृतं भविष्यति ।
हे मित्र ! यस्मिन् दिने ते पारस्नाथस्य विवाहं कुर्वन्ति स्म, तस्मिन् दिने ते स्वशरीरं फलप्रदं मन्यन्ते स्म, ततः अलङ्कारयन्ति स्म।३४।१०८।