श्री दसम् ग्रन्थः

पुटः - 104


ਛੀਨ ਲਯੋ ਅਲਕੇਸ ਭੰਡਾਰਾ ॥
छीन लयो अलकेस भंडारा ॥

ते कुबेरस्य निधिं हरन्ति स्म

ਦੇਸ ਦੇਸ ਕੇ ਜੀਤਿ ਨ੍ਰਿਪਾਰਾ ॥
देस देस के जीति न्रिपारा ॥

नानादेशराजान् च जित्वा।

ਜਹਾ ਤਹਾ ਕਰ ਦੈਤ ਪਠਾਏ ॥
जहा तहा कर दैत पठाए ॥

यत्र यत्र ते स्वसैन्यं प्रेषितवन्तः

ਦੇਸ ਬਿਦੇਸ ਜੀਤੇ ਫਿਰ ਆਏ ॥੭॥੪੫॥
देस बिदेस जीते फिर आए ॥७॥४५॥

बहूनि देशान् जित्वा प्रत्यागताः ॥७.४५॥

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੇਵ ਸਬੈ ਤ੍ਰਾਸਤਿ ਭਏ ਮਨ ਮੋ ਕੀਯੋ ਬਿਚਾਰ ॥
देव सबै त्रासति भए मन मो कीयो बिचार ॥

सर्वे देवाः भयपूर्णाः मनसि चिन्तिताः

ਸਰਨ ਭਵਾਨੀ ਕੀ ਸਬੈ ਭਾਜਿ ਪਰੇ ਨਿਰਧਾਰ ॥੮॥੪੬॥
सरन भवानी की सबै भाजि परे निरधार ॥८॥४६॥

असहायो भूत्वा सर्वे देव्या शरणमागन्तुं धावितवन्तः।।८।४६।।

ਨਰਾਜ ਛੰਦ ॥
नराज छंद ॥

नाराज स्तन्जा

ਸੁ ਤ੍ਰਾਸ ਦੇਵ ਭਾਜੀਅੰ ॥
सु त्रास देव भाजीअं ॥

देवाः भयेन पलायन्ते स्म।

ਬਸੇਖ ਲਾਜ ਲਾਜੀਅੰ ॥
बसेख लाज लाजीअं ॥

देवाः महाभयेन धावित्वा विशेषात्मलज्जया लज्जिताः अभवन् ।

ਬਿਸਿਖ ਕਾਰਮੰ ਕਸੇ ॥
बिसिख कारमं कसे ॥

विषयुक्ताः बाणाः ('बिशिखः') धनुषः ('करम्') च विषयुक्ताः भवन्ति

ਸੁ ਦੇਵਿ ਲੋਕ ਮੋ ਬਸੇ ॥੯॥੪੭॥
सु देवि लोक मो बसे ॥९॥४७॥

धनुषेषु विषदण्डानि स्थापितानि तथा ते देवीपुरे निवसन्ति स्म।।9.47।।

ਤਬੈ ਪ੍ਰਕੋਪ ਦੇਬਿ ਹੁਐ ॥
तबै प्रकोप देबि हुऐ ॥

ततः सा देवी अतीव क्रुद्धा अभवत्

ਚਲੀ ਸੁ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਲੈ ॥
चली सु ससत्र असत्र लै ॥

अथ सा देवी महाक्रोधाद् आयुधबाहुभिः सह रणक्षेत्रं प्रति गतवती ।

ਸੁ ਮੁਦ ਪਾਨਿ ਪਾਨ ਕੈ ॥
सु मुद पानि पान कै ॥

मदिरा ('जल') हर्षेण पिबन्

ਗਜੀ ਕ੍ਰਿਪਾਨ ਪਾਨਿ ਲੈ ॥੧੦॥੪੮॥
गजी क्रिपान पानि लै ॥१०॥४८॥

अमृतं पीत्वा च हर्षेण गर्जति स्म खड्गं हस्ते गृहीत्वा।10.48।

ਰਸਾਵਲ ਛੰਦ ॥
रसावल छंद ॥

रसावल स्तन्जा

ਸੁਨੀ ਦੇਵ ਬਾਨੀ ॥
सुनी देव बानी ॥

देवानां वचनं श्रुत्वा

ਚੜੀ ਸਿੰਘ ਰਾਨੀ ॥
चड़ी सिंघ रानी ॥

देवानां वार्तालापं श्रुत्वा राज्ञी (देवी) सिंहं मुण्डितवती।

ਸੁਭੰ ਸਸਤ੍ਰ ਧਾਰੇ ॥
सुभं ससत्र धारे ॥

(सः सर्वथा) कवचं शुभं धारयति स्म

ਸਭੇ ਪਾਪ ਟਾਰੇ ॥੧੧॥੪੯॥
सभे पाप टारे ॥११॥४९॥

सर्वायुधानि शुभानि सा सर्वपापप्रमोचनी।।११।४९।।

ਕਰੋ ਨਦ ਨਾਦੰ ॥
करो नद नादं ॥

(देवीआज्ञया) बृहद्नगरेभ्यः कोलाहलं कृतवान्

ਮਹਾ ਮਦ ਮਾਦੰ ॥
महा मद मादं ॥

देवी आज्ञापयत् अत्यन्तं मद्यपानं तुरङ्गाः।

ਭਯੋ ਸੰਖ ਸੋਰੰ ॥
भयो संख सोरं ॥

(तदा) संख्यानां कोलाहलः अभवत्

ਸੁਣਿਯੋ ਚਾਰ ਓਰੰ ॥੧੨॥੫੦॥
सुणियो चार ओरं ॥१२॥५०॥

अथ शङ्खैः महानादः श्रूयते स्म । चतुर्दिक्षु सर्वेषु ॥१२.५०॥

ਉਤੇ ਦੈਤ ਧਾਏ ॥
उते दैत धाए ॥

ततः महतीं सेनाम् आदाय

ਬਡੀ ਸੈਨ ਲਿਆਏ ॥
बडी सैन लिआए ॥

अग्रे गत्वा राक्षसाः महाबलानि आनयन् ।

ਮੁਖੰ ਰਕਤ ਨੈਣੰ ॥
मुखं रकत नैणं ॥

सः रक्तनेत्रः

ਬਕੇ ਬੰਕ ਬੈਣੰ ॥੧੩॥੫੧॥
बके बंक बैणं ॥१३॥५१॥

रुधिरक्तमुखाक्षौ च चुभनवचनानि च ॥१३.५१॥

ਚਵੰ ਚਾਰ ਢੂਕੇ ॥
चवं चार ढूके ॥

(सेनाः) चतुर्भ्यः अपि समीपं गतवन्तः

ਮੁਖੰ ਮਾਰੁ ਕੂਕੇ ॥
मुखं मारु कूके ॥

चतुर्विधाः बलाः त्वरितरूपेण मुखात् उद्घोषयन्ति स्म- मारयतु, मारयतु इति ।

ਲਏ ਬਾਣ ਪਾਣੰ ॥
लए बाण पाणं ॥

तेषां हस्ते बाणाः सन्ति, २.

ਸੁ ਕਾਤੀ ਕ੍ਰਿਪਾਣੰ ॥੧੪॥੫੨॥
सु काती क्रिपाणं ॥१४॥५२॥

बाणान् खड्गान् खड्गान् च हस्ते गृहीतवन्तः ॥१४.५२॥

ਮੰਡੇ ਮਧ ਜੰਗੰ ॥
मंडे मध जंगं ॥

(ते) युद्धे प्रवृत्ताः, २.

ਪ੍ਰਹਾਰੰ ਖਤੰਗੰ ॥
प्रहारं खतंगं ॥

ते सर्वे युद्धे कर्मणः, बाणविह्वलाः च।

ਕਰਉਤੀ ਕਟਾਰੰ ॥
करउती कटारं ॥

खड्ग ('करुति') शूल आदि।

ਉਠੀ ਸਸਤ੍ਰ ਝਾਰੰ ॥੧੫॥੫੩॥
उठी ससत्र झारं ॥१५॥५३॥

खड्गादिकं शस्त्राणि स्फुरन्ति ॥१५.५३॥

ਮਹਾ ਬੀਰ ਢਾਏ ॥
महा बीर ढाए ॥

प्रबलाः प्रगताः |

ਸਰੋਘੰ ਚਲਾਏ ॥
सरोघं चलाए ॥

महावीराः पुरतः प्रधावन्ति स्म, तेषु बहवः बाणान् निपातयन्ति स्म |

ਕਰੈ ਬਾਰਿ ਬੈਰੀ ॥
करै बारि बैरी ॥

ते शत्रुं (एतादृशेन तीव्रता) आक्रमणं कुर्वन्ति स्म।

ਫਿਰੇ ਜ੍ਯੋ ਗੰਗੈਰੀ ॥੧੬॥੫੪॥
फिरे ज्यो गंगैरी ॥१६॥५४॥

प्रहारं प्रहरन्ति बहुवेगेन जलपक्षिवत् ॥१६.५४॥

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਉਧਿਤ ਸਟਾਯੰ ਉਤੈ ਸਿੰਘ ਧਾਯੋ ॥
उधित सटायं उतै सिंघ धायो ॥

उन्नतपुच्छः क्रोधपूर्णः सिंहः अग्रे धावितवान् ।

ਇਤੇ ਸੰਖ ਲੈ ਹਾਥਿ ਦੇਵੀ ਬਜਾਯੋ ॥
इते संख लै हाथि देवी बजायो ॥

तत्र शङ्खं हस्ते धृत्वा देवी, तं फूत्करोत्।

ਪੁਰੀ ਚਉਦਹੂੰਯੰ ਰਹਿਯੋ ਨਾਦ ਪੂਰੰ ॥
पुरी चउदहूंयं रहियो नाद पूरं ॥

तस्य शब्दः चतुर्दश प्रदेशेषु सर्वेषु प्रतिध्वनितः ।

ਚਮਕਿਯੋ ਮੁਖੰ ਜੁਧ ਕੇ ਮਧਿ ਨੂਰੰ ॥੧੭॥੫੫॥
चमकियो मुखं जुध के मधि नूरं ॥१७॥५५॥

देवीमुखं रणास्थले दीप्तिमत् ॥१७.५५॥

ਤਬੈ ਧੂਮ੍ਰ ਨੈਣੰ ਮਚਿਯੋ ਸਸਤ੍ਰ ਧਾਰੀ ॥
तबै धूम्र नैणं मचियो ससत्र धारी ॥

अथ धूमर नैनः शस्त्रधारी अतीव उत्साहितः अभवत् ।

ਲਏ ਸੰਗ ਜੋਧਾ ਬਡੇ ਬੀਰ ਭਾਰੀ ॥
लए संग जोधा बडे बीर भारी ॥

सः अनेकान् शूरान् योद्धान् स्वेन सह नीतवान् ।