श्री दसम् ग्रन्थः

पुटः - 807


ਹੋ ਛੰਦ ਝੂਲਨਾ ਮਾਝ ਨਿਸੰਕ ਬਖਾਨੀਐ ॥੧੨੯੭॥
हो छंद झूलना माझ निसंक बखानीऐ ॥१२९७॥

“शचिपतिर अरि” इति शब्दान् प्रथमं वदन् “नृप” इति शब्दं चतुर्वारं योजयित्वा ततः “अरि” योजयित्वा तुपकस्य नामानि ज्ञात्वा झूलना छन्दे अविचलतया प्रयोगं कुर्वन्तु।१२९७।

ਸਕ੍ਰਰਦਨ ਅਰਿ ਰਿਪੁ ਪਦ ਆਦਿ ਬਖਾਨਿ ਕੈ ॥
सक्ररदन अरि रिपु पद आदि बखानि कै ॥

प्रथमं 'श्रृर्दना अरि रिपु' इति श्लोकं पठन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਪਦ ਕਹੁ ਬਹੁਰਿ ਪ੍ਰਮਾਨਿ ਕੈ ॥
तीन बार न्रिप पद कहु बहुरि प्रमानि कै ॥

ततः 'नृप' इति शब्दं त्रिवारं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੀਐ ॥
सत्रु सबद कहि नाम तुपक के जानीऐ ॥

(ततः) 'सत्रु' इति वचनं तुपकानाम इति विज्ञाय।

ਹੋ ਝੂਲਾ ਛੰਦਨ ਮਾਝ ਨਿਸੰਕ ਬਖਾਨੀਐ ॥੧੨੯੮॥
हो झूला छंदन माझ निसंक बखानीऐ ॥१२९८॥

“सकर-रदन अरि रिपु” इति शब्दं वदन् “नृप” इति शब्दं त्रिवारं योजयित्वा ततः “शत्रु” इति शब्दं योजयित्वा, झूला छन्दे तेषां प्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१२९८।

ਆਦਿ ਸਬਦ ਪੁਰਹੂਤਰਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
आदि सबद पुरहूतरि उचारन कीजीऐ ॥

प्रथमं 'पुरहुत्री' (इन्द्रशत्रवः) इति शब्दं जपन्तु।

ਅਰਿ ਕਹਿ ਪਿਤਣੀਸ ਅਰਿ ਪਦ ਬਹੁਰਿ ਭਣੀਜੀਐ ॥
अरि कहि पितणीस अरि पद बहुरि भणीजीऐ ॥

अथ 'अरि' इत्यनन्तरं 'पित्नीस् अरि' इति वदन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਲਹਿ ਲੀਜੀਐ ॥
सकल तुपक के नाम चतुर लहि लीजीऐ ॥

(विचार्य) इति चतुरतमस्य बिन्दुस्य नाम।

ਹੋ ਸੁਘਰ ਸੋਰਠਾ ਮਾਝਿ ਨਿਡਰ ਹੁਇ ਦੀਜੀਐ ॥੧੨੯੯॥
हो सुघर सोरठा माझि निडर हुइ दीजीऐ ॥१२९९॥

“पुरहूतरी” इति शब्दं वदन् ततः “अरि पित्नीश अरि” इति शब्दान् उच्चारयित्वा सोरथे अविचलतया प्रयोगं कृत्वा तुपकस्य नामानि चतुराईपूर्वकं ज्ञातव्यानि।१२९९।

ਬਾਸਵਾਰਿ ਅਰਿ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
बासवारि अरि आदि उचारन कीजीऐ ॥

प्रथमं 'बसवरी (इन्द्रस्य शत्रुसुरस्य) अरि' इति श्लोकं जपतु।

ਪਿਤਣੀ ਇਸਣੀ ਅਰਿਣੀ ਅੰਤਿ ਭਣੀਜੀਐ ॥
पितणी इसणी अरिणी अंति भणीजीऐ ॥

(ततः) अन्ते 'पित्नी इस्नि अरिनि' इति वचनं पठन्तु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਜੀਅ ਜਾਨੀਐ ॥
सकल तुपक के नाम चतुर जीअ जानीऐ ॥

(To) सर्वेषां चतुरपुरुषाणां कृते! बिन्दुनाम इति विचार्यताम्।

ਹੋ ਛੰਦ ਦੋਹਰਾ ਮਾਹਿ ਨਿਸੰਕ ਬਖਾਨੀਐ ॥੧੩੦੦॥
हो छंद दोहरा माहि निसंक बखानीऐ ॥१३००॥

“वास्वारि अरि” इति वचनं वदन्” पित्नी ईशानि इशानिउ अरिनि” इति शब्दान् योजयित्वा दोहरा छन्दस्य प्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।१३००।

ਆਦਿ ਬ੍ਰਿਤਹਾ ਅਰਿ ਅਰਿ ਪਦਹਿ ਪ੍ਰਮਾਨਿ ਕੈ ॥
आदि ब्रितहा अरि अरि पदहि प्रमानि कै ॥

प्रथमं 'बृथा (इन्द्र) अरि अरि' इति पदस्य सत्यापनम् ।

ਤੀਨ ਬਾਰ ਇਸ ਸਬਦ ਤਵਨ ਕੇ ਠਾਨਿ ਕੈ ॥
तीन बार इस सबद तवन के ठानि कै ॥

तस्मिन् 'इदम्' इति शब्दं त्रिवारं योजयतु।

ਰਿਪੁ ਪੁਨਿ ਠਾਨ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨ ਲੈ ॥
रिपु पुनि ठान तुपक के नाम पछान लै ॥

अथ 'रिपु' इति पदं योजयित्वा तुपकस्य नाम इति (तत्) अवगच्छन्तु।

ਹੋ ਪੜਿਯੋ ਚਾਹਤ ਜੋ ਨਰ ਤਿਹ ਭੇਦ ਬਤਾਇ ਦੈ ॥੧੩੦੧॥
हो पड़ियो चाहत जो नर तिह भेद बताइ दै ॥१३०१॥

प्रथमं “वृतदा अरि अरि” इति वचनं वदन् “ईश” इति त्रिवारं योजयित्वा ततः “रिपु” इति शब्दं योजयित्वा तुपकस्य नामानि ज्ञात्वा ज्ञातुमिच्छन्तं प्रति प्रसारयतु।१३०१।

ਮਘਵਾਤਕ ਅਰਿ ਆਦਿ ਸਬਦ ਕੋ ਭਾਖੀਐ ॥
मघवातक अरि आदि सबद को भाखीऐ ॥

प्रथमं 'माघवन्तक (विशाल) अरि' इति शब्दं पठन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਪਦਹਿ ਤਵਨ ਕੇ ਰਾਖੀਐ ॥
तीन बार न्रिप पदहि तवन के राखीऐ ॥

तस्मिन् 'नृप' इति शब्दं त्रिवारं योजयतु।

ਰਿਪੁ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਸੁਘਰ ਲਹੀਜੀਐ ॥
रिपु कहि नाम तुपक के सुघर लहीजीऐ ॥

(ततः) 'रिपु' शब्द कहकर तुपक नाम विद्वांस ! अवबोधनम्‌

ਹੋ ਕਥਾ ਕੀਰਤਨ ਮਾਝਿ ਨਿਸੰਕ ਭਣੀਜੀਐ ॥੧੩੦੨॥
हो कथा कीरतन माझि निसंक भणीजीऐ ॥१३०२॥

प्रथमं “माघ्वान्तक अरि” इति शब्दं वदन् “नृपं त्रिवारं” इति शब्दं योजयित्वा ततः “रिपु” इति शब्दं योजयित्वा, भक्तिगायनं च।१३०२।

ਮਾਤਲੇਸ੍ਰ ਅਰਿ ਸਬਦਹਿ ਆਦਿ ਬਖਾਨਿ ਕੈ ॥
मातलेस्र अरि सबदहि आदि बखानि कै ॥

प्रथमं 'मतलेस्र (इन्द्र) अरि' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਸਬਦ ਤਵਨ ਕੇ ਠਾਨਿ ਕੈ ॥
तीन बार न्रिप सबद तवन के ठानि कै ॥

(ततः) तस्मिन् 'नृप' इति शब्दं त्रिवारं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਫੁਨਿ ਤਾ ਕੇ ਅੰਤਿ ਉਚਾਰੀਐ ॥
सत्रु सबद फुनि ता के अंति उचारीऐ ॥

ततः तस्य अन्ते शत्रुशब्दस्य उच्चारणं कुरुत।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਮਤ ਸੰਭਾਰੀਐ ॥੧੩੦੩॥
हो सकल तुपक के नाम सुमत संभारीऐ ॥१३०३॥

प्रथमं मातलेश्वर अरि इति वचनं वदन् “नृप” इति शब्दं त्रिवारं योजयित्वा अन्ते “शत्रू” इति शब्दं उच्चारयित्वा तुपकस्य नामानि बुद्धिपूर्वकं ज्ञातव्यानि।१३०३।

ਜਿਸਨਾਤਕ ਅੰਤਕ ਸਬਦਾਦਿ ਉਚਾਰੀਐ ॥
जिसनातक अंतक सबदादि उचारीऐ ॥

प्रथमं 'जिस्नान्तक (विशाल) अन्तक' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਪਦ ਰਾਜ ਤਵਨ ਕੇ ਡਾਰੀਐ ॥
तीन बार पद राज तवन के डारीऐ ॥

(ततः) तस्मिन् 'राज' शब्दं त्रिवारं योजयतु।

ਅਰਿ ਪੁਨਿ ਤਵਨੈ ਅੰਤਿ ਸਬਦ ਕੇ ਦੀਜੀਐ ॥
अरि पुनि तवनै अंति सबद के दीजीऐ ॥

ततः तस्य अन्ते 'अरि' इति शब्दं योजयतु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਲਹਿ ਲੀਜੀਐ ॥੧੩੦੪॥
हो सकल तुपक के नाम सुघर लहि लीजीऐ ॥१३०४॥

प्रथमं “जिस्नातकान्तक” इति शब्दं वदन् त्रिवारं “राज” इति शब्दं योजयित्वा अन्ते “अरी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१३०४।

ਪੁਰੰਦ੍ਰਾਰਿ ਅਰਿ ਆਦਿ ਸਬਦ ਕਹੁ ਭਾਖਿ ਕੈ ॥
पुरंद्रारि अरि आदि सबद कहु भाखि कै ॥

प्रथमं 'पुर्न्द्रारी (विशाल) अरि' इति शब्दं पठन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਪਦਹਿ ਅੰਤਿ ਤਿਹ ਰਾਖਿ ਕੈ ॥
तीन बार न्रिप पदहि अंति तिह राखि कै ॥

तस्य अन्ते 'नृप' इति शब्दं त्रिवारं योजयतु।

ਬਹੁਰਿ ਸਤ੍ਰੁ ਪਦ ਅੰਤਿ ਤਵਨ ਕੇ ਦੀਜੀਐ ॥
बहुरि सत्रु पद अंति तवन के दीजीऐ ॥

ततः तस्य अन्ते 'सत्रु' इति शब्दं स्थापयतु।

ਹੋ ਸੁਘਰ ਤੁਪਕ ਕੇ ਨਾਮ ਸਦਾ ਲਖਿ ਲੀਜੀਐ ॥੧੩੦੫॥
हो सुघर तुपक के नाम सदा लखि लीजीऐ ॥१३०५॥

प्रथमं “पुरान्द्रारि अरि” इति वचनं वदन् अन्ते “नृप” इति शब्दं त्रिवारं योजयित्वा ततः “शत्रु” इति शब्दं योजयित्वा तुपक विद्वान् इति नामानि ज्ञातव्यानि।१३०५।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਬਜ੍ਰਧਰਰਿ ਅਰਿ ਪਦ ਆਦਿ ਬਖਾਨਹੁ ॥
बज्रधररि अरि पद आदि बखानहु ॥

प्रथमं 'बजराधारी (दानव) अरि' शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਈਸਰ ਪਦ ਠਾਨਹੁ ॥
तीन बार ईसर पद ठानहु ॥

(ततः) 'अस्ति' इति शब्दं त्रिवारं योजयतु।

ਅਰਿ ਪੁਨਿ ਅੰਤਿ ਬਹੁਰਿ ਤਿਹ ਦੀਜੈ ॥
अरि पुनि अंति बहुरि तिह दीजै ॥

अथ अन्ते 'अरि' इति ।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਲਹਿ ਲੀਜੈ ॥੧੩੦੬॥
सभ स्री नाम तुपक लहि लीजै ॥१३०६॥

“वजर्धरार अरि” इति वचनं वदन् “ईश्वर” इति शब्दं त्रिवारं योजयित्वा अन्ते “अरि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਤੁਰਾਖਾੜ ਅਰਿ ਅਰਿ ਪਦ ਆਦਿ ਉਚਾਰੀਐ ॥
तुराखाड़ अरि अरि पद आदि उचारीऐ ॥

प्रथमं 'तुरखाद (इन्द्र) अरि अरि' शब्दस्य उच्चारणं कुर्वन्तु।

ਤੀਨ ਬਾਰ ਨ੍ਰਿਪ ਪਦਹਿ ਅੰਤਿ ਤਹਿ ਧਾਰੀਐ ॥
तीन बार न्रिप पदहि अंति तहि धारीऐ ॥

तस्य अन्ते 'नृप' इति शब्दं त्रिवारं योजयतु।

ਸਤ੍ਰੁ ਬਹੁਰਿ ਪੁਨਿ ਅੰਤਿ ਤਵਨ ਕੇ ਠਾਨਿ ਕੈ ॥
सत्रु बहुरि पुनि अंति तवन के ठानि कै ॥

ततः तस्य अन्ते शत्रुशब्दं स्थापयतु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਲੀਜੀਅਹੁ ਜਾਨਿ ਕੈ ॥੧੩੦੭॥
हो सकल तुपक के नाम लीजीअहु जानि कै ॥१३०७॥

प्रथमं “तुखर अरि अरि” इति वचनं वदन् अन्ते “नृप” इति शब्दं त्रिवारं योजयित्वा अन्ते “शत्रु” इति शब्दं अधिकं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।१३०७।

ਰਿਪੁ ਪਾਕਰਿ ਰਿਪੁ ਸਬਦ ਅੰਤਿ ਤਿਹ ਭਾਖੀਐ ॥
रिपु पाकरि रिपु सबद अंति तिह भाखीऐ ॥

प्रथमं 'रिपु पकरी' शब्दस्य अन्ते 'रिपु' शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਇਕ ਪਦ ਤ੍ਰੈ ਬਾਰ ਤਵਨ ਕੇ ਰਾਖੀਐ ॥
नाइक पद त्रै बार तवन के राखीऐ ॥

तस्मिन् 'नायक' इति शब्दं त्रिवारं योजयतु।

ਰਿਪੁ ਪੁਨਿ ਤਾ ਕੇ ਅੰਤਿ ਸੁਘਰ ਕਹਿ ਦੀਜੀਐ ॥
रिपु पुनि ता के अंति सुघर कहि दीजीऐ ॥

ततः तस्य अन्ते निवसन्तु! 'रिपु' इति वचनम् ।