सा च खड्गं स्कन्धात् बहिः आकृष्य महता उत्साहेन।(114)।
यं तथा कदापि सा आक्रमितवती, सा संहारं कृतवती,
स्थानं च गृहीत्वा स्वकीयम् इति दावान् अकरोत्।(115)
श्रुत्वा मयिन्द्रशासः ।
सः तत्स्थानं प्रति अगच्छत्।(116)
सः वसन्तसस्यानि इव स्वबलानि संरेखितवान्,
पूर्णायुधानां तत्र स्थितानां विरोधे ॥(११७)
गभीरसमुद्रात् तरङ्गः तान् गतवान् ।
ये शिरसा पादपर्यन्तं इस्पातकवचेन कवचिताः आसन्।(118)
बन्दुक-पिस्तौल-तोप-कोलाहलाः अतिक्रान्ताः ।
पृथिवी च रक्ता बभूव किरमिषपुष्पवत्।(119)
सा, स्वयं युद्धक्षेत्रेषु आगता, .
एकस्मिन् हस्ते चीनीधनुः अपरे च बाणैः सह।(१२०)
यदा यदा सा तान् हस्तेन क्षिपति स्म।
नृणां गजानां च पृष्ठपार्श्वं विद्धं बाणाः ॥१२१॥
यथा नद्याः तरङ्गाः शिलाः प्रहृतवन्तः,
स्फुरद्भिः योद्धानां खड्गाः प्रहरन्ति स्म।(122)
तेजसः (खड्गानां) तेजः सर्वत्र प्रचलति स्म,
प्रभायां च रक्तं मृत्तिका च अभेद्यम् आसीत्।(123)।
हिन्दुस्तानस्य खड्गाः स्फुरन्ति स्म,
गर्जन् च मेघाः सङ्कीर्णाः इव नदीं प्लाविताः।(124)।
चीनी धनुषः विकीर्णः, २.
हिन्दुस्तानी खड्गाः च स्फुरन्ति स्म।(१२५)
बहुमाइलपर्यन्तं ये शब्दाः आक्रान्ताः आसन् ।
नद्यः निराशां कृत्वा पर्वतान् विच्छिन्नवान्।(126)
यदा तु यमनस्य खड्गाः प्रज्वलिताः तदा ।
उभौ अपि प्रज्वलितौ आकाशं पृथिवी च।(127)
यदा वेणुशूलं द्रुतमागत्य प्रादुर्भूतम् ।
सुकुमारां च क्रुद्धा उड्डीयत।(128)
प्रजाः वर्णं उत्थाप्य रोदितवन्तः,
बन्दुकगर्जनेन च पृथिवी कम्पिता।(129)
धनुषः शूलानि च उग्रतया कर्मणि आगच्छन्ति स्म,
पारा इव प्रकाशमानाः हिन्दुस्तानीखड्गाः च प्रविष्टुं आरब्धाः।(130)
रक्तचूषकाः खड्गाः प्रादुर्भूताः,
शूलानि च सर्पजिह्वा इव तीक्ष्णानि कर्मणि आगताः।(131)।
दीप्ताः बाहू विस्फुरन्ति स्म, .
गन्धक इव च पृथिवी कृष्णा भवति स्म।(132)
बन्दूकाः धनुः च गर्जन्ति स्म, पुनः गर्जन्ति स्म,
ग्राहसमविशालाः च सैनिकाः रोदितुम् आरब्धवन्तः।(१३३)
धनुभ्यः वर्षाणां स्वतःस्फूर्तं प्रोक्षणं, .
प्रलयदिवसः आगतः इव आसीत्।(134)
न च पदातिनां पृथिव्यां स्थानम् आसीत् ।
न च पक्षिणः वायुमार्गेण मार्गं लभन्ते स्म।(१३५)
खड्गाः तादृशं तीव्रं पराक्रमं दर्शितवन्तः,
मृतशरीरैः पर्वताः निर्मिताः इति।(१३६)
शिरःपादराशिः सर्वतः ।
समग्रं च क्षेत्रं कन्दुकवत् आवर्त्य शिरः गोल्फक्रीडाङ्गणम् इव आसीत्।(१३७)
बाणानां तीव्रता तावत् महती आसीत्;