श्री दसम् ग्रन्थः

पुटः - 1422


ਬ ਕੁਸ਼ਤਨ ਅਦੂਰਾ ਕਿ ਖ਼ੰਜਰ ਕੁਸ਼ਾਦ ॥੧੧੪॥
ब कुशतन अदूरा कि क़ंजर कुशाद ॥११४॥

सा च खड्गं स्कन्धात् बहिः आकृष्य महता उत्साहेन।(114)।

ਬ ਹਰ ਜਾ ਦਵੀਦੇ ਬ ਕੁਸ਼ਤੇ ਅਜ਼ਾ ॥
ब हर जा दवीदे ब कुशते अज़ा ॥

यं तथा कदापि सा आक्रमितवती, सा संहारं कृतवती,

ਬ ਹਰ ਜਾ ਰਸ਼ੀਦੇ ਬ ਬਸਤੇ ਅਜ਼ਾ ॥੧੧੫॥
ब हर जा रशीदे ब बसते अज़ा ॥११५॥

स्थानं च गृहीत्वा स्वकीयम् इति दावान् अकरोत्।(115)

ਸ਼ੁਨੀਦ ਈਂ ਅਜ਼ਾ ਸ਼ਾਹਿ ਮਾਯੰਦਰਾ ॥
शुनीद ईं अज़ा शाहि मायंदरा ॥

श्रुत्वा मयिन्द्रशासः ।

ਬ ਤੁੰਦੀ ਦਰਾਮਦ ਬਜਾਇਸ਼ ਹੁਮਾ ॥੧੧੬॥
ब तुंदी दरामद बजाइश हुमा ॥११६॥

सः तत्स्थानं प्रति अगच्छत्।(116)

ਬ ਆਰਾਸਤਹ ਫ਼ੌਜ ਚੂੰ ਨੌਬਹਾਰ ॥
ब आरासतह फ़ौज चूं नौबहार ॥

सः वसन्तसस्यानि इव स्वबलानि संरेखितवान्,

ਜ਼ਿ ਤੋਪੇ ਤੁਪਕ ਖ਼ੰਜਰੇ ਆਬਦਾਰ ॥੧੧੭॥
ज़ि तोपे तुपक क़ंजरे आबदार ॥११७॥

पूर्णायुधानां तत्र स्थितानां विरोधे ॥(११७)

ਬਪੇਸ਼ੇ ਸ਼ਫ਼ ਆਮਦ ਚੁ ਦਰਯਾ ਅਮੀਕ ॥
बपेशे शफ़ आमद चु दरया अमीक ॥

गभीरसमुद्रात् तरङ्गः तान् गतवान् ।

ਜ਼ਿ ਸਰਤਾ ਕਦਮ ਹਮ ਚੁ ਆਹਨ ਗ਼ਰੀਕ ॥੧੧੮॥
ज़ि सरता कदम हम चु आहन ग़रीक ॥११८॥

ये शिरसा पादपर्यन्तं इस्पातकवचेन कवचिताः आसन्।(118)

ਬ ਆਵਾਜ਼ ਤੋਪੋ ਤਮਾਚਹ ਤੁਫ਼ੰਗ ॥
ब आवाज़ तोपो तमाचह तुफ़ंग ॥

बन्दुक-पिस्तौल-तोप-कोलाहलाः अतिक्रान्ताः ।

ਜ਼ਿਮੀ ਗ਼ਸ਼ਤ ਹਮ ਚੂੰ ਗੁਲੇ ਲਾਲਹ ਰੰਗ ॥੧੧੯॥
ज़िमी ग़शत हम चूं गुले लालह रंग ॥११९॥

पृथिवी च रक्ता बभूव किरमिषपुष्पवत्।(119)

ਬਮੈਦਾ ਦਰਾਮਦ ਕਿ ਦੁਖ਼ਤਰ ਵਜ਼ੀਰ ॥
बमैदा दरामद कि दुक़तर वज़ीर ॥

सा, स्वयं युद्धक्षेत्रेषु आगता, .

ਬ ਯਕ ਦਸਤ ਚੀਨੀ ਕਮਾ ਦਸਤ ਤੀਰ ॥੧੨੦॥
ब यक दसत चीनी कमा दसत तीर ॥१२०॥

एकस्मिन् हस्ते चीनीधनुः अपरे च बाणैः सह।(१२०)

ਬ ਹਰਜਾ ਕਿ ਪਰਰਾ ਸ਼ਵਦ ਤੀਰ ਦਸਤ ॥
ब हरजा कि पररा शवद तीर दसत ॥

यदा यदा सा तान् हस्तेन क्षिपति स्म।

ਬ ਸਦ ਪਹਿਲੂਏ ਪੀਲ ਮਰਦਾ ਗੁਜ਼ਸ਼ਤ ॥੧੨੧॥
ब सद पहिलूए पील मरदा गुज़शत ॥१२१॥

नृणां गजानां च पृष्ठपार्श्वं विद्धं बाणाः ॥१२१॥

ਚੁਨਾ ਮੌਜ਼ ਖ਼ੇਜ਼ਦ ਜ਼ਿ ਦਰੀਯਾਬ ਸੰਗ ॥
चुना मौज़ क़ेज़द ज़ि दरीयाब संग ॥

यथा नद्याः तरङ्गाः शिलाः प्रहृतवन्तः,

ਬਰਖ਼ਸ਼ ਅੰਦਰ ਆਮਦ ਚੁ ਤੇਗ਼ੋ ਨਿਹੰਗ ॥੧੨੨॥
बरक़श अंदर आमद चु तेग़ो निहंग ॥१२२॥

स्फुरद्भिः योद्धानां खड्गाः प्रहरन्ति स्म।(122)

ਬ ਤਾਬਸ਼ ਦਰਾਮਦ ਯਕੇ ਤਾਬ ਨਾਕ ॥
ब ताबश दरामद यके ताब नाक ॥

तेजसः (खड्गानां) तेजः सर्वत्र प्रचलति स्म,

ਬ ਰਖ਼ਸ਼ ਅੰਦਰ ਆਮਦ ਯਕੇ ਖ਼ੂਨ ਖ਼ਾਕ ॥੧੨੩॥
ब रक़श अंदर आमद यके क़ून क़ाक ॥१२३॥

प्रभायां च रक्तं मृत्तिका च अभेद्यम् आसीत्।(123)।

ਬ ਤਾਮਸ਼ ਦਰਾਮਦ ਹਮਹ ਹਿੰਦ ਤੇਗ਼ ॥
ब तामश दरामद हमह हिंद तेग़ ॥

हिन्दुस्तानस्य खड्गाः स्फुरन्ति स्म,

ਬ ਗੁਰਰੀਦ ਲਸ਼ਕਰ ਚੁ ਦਰੀਯਾਇ ਮੇਗ਼ ॥੧੨੪॥
ब गुररीद लशकर चु दरीयाइ मेग़ ॥१२४॥

गर्जन् च मेघाः सङ्कीर्णाः इव नदीं प्लाविताः।(124)।

ਬ ਚਰਖ਼ ਅੰਦਰ ਆਮਦ ਬ ਚੀਨੀ ਕਮਾ ॥
ब चरक़ अंदर आमद ब चीनी कमा ॥

चीनी धनुषः विकीर्णः, २.

ਬ ਤਾਬ ਆਮਦਸ਼ ਤੇਗ਼ ਹਿੰਦੋਸਤਾ ॥੧੨੫॥
ब ताब आमदश तेग़ हिंदोसता ॥१२५॥

हिन्दुस्तानी खड्गाः च स्फुरन्ति स्म।(१२५)

ਗਰੇਵਹ ਬਬਾਵੁਰਦ ਚੰਦੀ ਕਰੋਹ ॥
गरेवह बबावुरद चंदी करोह ॥

बहुमाइलपर्यन्तं ये शब्दाः आक्रान्ताः आसन् ।

ਬ ਲਰਜ਼ੀਦ ਦਰਯਾਬ ਦਰਰੀਦ ਕੋਹ ॥੧੨੬॥
ब लरज़ीद दरयाब दररीद कोह ॥१२६॥

नद्यः निराशां कृत्वा पर्वतान् विच्छिन्नवान्।(126)

ਬ ਰਖ਼ਸ਼ ਅੰਦਰ ਆਮਦ ਜ਼ਿਮੀਨੋ ਜ਼ਮਾ ॥
ब रक़श अंदर आमद ज़िमीनो ज़मा ॥

यदा तु यमनस्य खड्गाः प्रज्वलिताः तदा ।

ਬ ਤਾਬਸ਼ ਦਰਾਮਦ ਚੁ ਤੇਗ਼ੇ ਯਮਾ ॥੧੨੭॥
ब ताबश दरामद चु तेग़े यमा ॥१२७॥

उभौ अपि प्रज्वलितौ आकाशं पृथिवी च।(127)

ਬ ਤੇਜ਼ ਆਮਦੋ ਨੇਜ਼ਹੇ ਬਾਸਤੀਂ ॥
ब तेज़ आमदो नेज़हे बासतीं ॥

यदा वेणुशूलं द्रुतमागत्य प्रादुर्भूतम् ।

ਬ ਜੁੰਬਸ਼ ਦਰਾਮਦ ਤਨੇ ਨਾਜ਼ਨੀਂ ॥੧੨੮॥
ब जुंबश दरामद तने नाज़नीं ॥१२८॥

सुकुमारां च क्रुद्धा उड्डीयत।(128)

ਬ ਸ਼ੋਰਸ਼ ਦਰਾਮਦ ਨਫ਼ਰ ਹਾਇ ਕੁਹਿਰ ॥
ब शोरश दरामद नफ़र हाइ कुहिर ॥

प्रजाः वर्णं उत्थाप्य रोदितवन्तः,

ਜ਼ਿ ਤੋਪੋ ਵ ਨੇਜ਼ਹ ਬਪੋਸ਼ੀਦ ਦਹਿਰ ॥੧੨੯॥
ज़ि तोपो व नेज़ह बपोशीद दहिर ॥१२९॥

बन्दुकगर्जनेन च पृथिवी कम्पिता।(129)

ਬ ਜੁੰਬਸ਼ ਦਰਾਮਦ ਕਮਾਨੋ ਕਮੰਦ ॥
ब जुंबश दरामद कमानो कमंद ॥

धनुषः शूलानि च उग्रतया कर्मणि आगच्छन्ति स्म,

ਦਰਖ਼ਸ਼ਾ ਸ਼ੁਦਹ ਤੇਗ਼ ਸੀਮਾਬ ਤੁੰਦ ॥੧੩੦॥
दरक़शा शुदह तेग़ सीमाब तुंद ॥१३०॥

पारा इव प्रकाशमानाः हिन्दुस्तानीखड्गाः च प्रविष्टुं आरब्धाः।(130)

ਬ ਜੋਸ਼ ਆਮਦਹ ਖ਼ੰਜਰੇ ਖ਼੍ਵਾਰ ਖ਼ੂੰ ॥
ब जोश आमदह क़ंजरे क़्वार क़ूं ॥

रक्तचूषकाः खड्गाः प्रादुर्भूताः,

ਜ਼ੁਬਾ ਨੇਜ਼ਹ ਮਾਰਸ਼ ਬਰਾਮਦ ਬਰੂੰ ॥੧੩੧॥
ज़ुबा नेज़ह मारश बरामद बरूं ॥१३१॥

शूलानि च सर्पजिह्वा इव तीक्ष्णानि कर्मणि आगताः।(131)।

ਬ ਤਾਬਸ਼ ਦਰਾਮਦ ਲਕੋ ਤਾਬ ਨਾਕ ॥
ब ताबश दरामद लको ताब नाक ॥

दीप्ताः बाहू विस्फुरन्ति स्म, .

ਯਕੇ ਸੁਰਖ਼ ਗੋਗਿਰਦ ਸ਼ੁਦ ਖੂੰਨ ਖ਼ਾਕ ॥੧੩੨॥
यके सुरक़ गोगिरद शुद खूंन क़ाक ॥१३२॥

गन्धक इव च पृथिवी कृष्णा भवति स्म।(132)

ਦਿਹਾ ਦਿਹ ਦਰਾਮਦ ਜ਼ਿ ਤੀਰੋ ਤੁਫ਼ੰਗ ॥
दिहा दिह दरामद ज़ि तीरो तुफ़ंग ॥

बन्दूकाः धनुः च गर्जन्ति स्म, पुनः गर्जन्ति स्म,

ਹਯਾਹਯ ਦਰਾਮਦ ਨਿਹੰਗੋ ਨਿਹੰਗ ॥੧੩੩॥
हयाहय दरामद निहंगो निहंग ॥१३३॥

ग्राहसमविशालाः च सैनिकाः रोदितुम् आरब्धवन्तः।(१३३)

ਚਕਾਚਾਕ ਬਰਖ਼ਾਸਤ ਤੀਰੋ ਕਮਾ ॥
चकाचाक बरक़ासत तीरो कमा ॥

धनुभ्यः वर्षाणां स्वतःस्फूर्तं प्रोक्षणं, .

ਬਰਾਮਦ ਯਕੇ ਰੁਸਤ ਖ਼ੇਜ਼ ਅਜ਼ ਜਹਾ ॥੧੩੪॥
बरामद यके रुसत क़ेज़ अज़ जहा ॥१३४॥

प्रलयदिवसः आगतः इव आसीत्।(134)

ਨ ਪੋਯਿੰਦਰ ਰਾ ਬਰ ਜ਼ਿਮੀ ਬੂਦ ਜਾ ॥
न पोयिंदर रा बर ज़िमी बूद जा ॥

न च पदातिनां पृथिव्यां स्थानम् आसीत् ।

ਨ ਪਰਿੰਦਹ ਰਾ ਦਰ ਹਵਾ ਬੂਦ ਰਾਹ ॥੧੩੫॥
न परिंदह रा दर हवा बूद राह ॥१३५॥

न च पक्षिणः वायुमार्गेण मार्गं लभन्ते स्म।(१३५)

ਚੁਨਾ ਤੇਗ਼ ਬਾਰੀਦ ਮਿਯਾਨੇ ਮੁਸਾਫ਼ ॥
चुना तेग़ बारीद मियाने मुसाफ़ ॥

खड्गाः तादृशं तीव्रं पराक्रमं दर्शितवन्तः,

ਕਿ ਅਜ਼ ਕੁਸ਼ਤਗਾ ਸ਼ੁਦ ਜ਼ਿਮੀ ਕੋਹਕਾਫ਼ ॥੧੩੬॥
कि अज़ कुशतगा शुद ज़िमी कोहकाफ़ ॥१३६॥

मृतशरीरैः पर्वताः निर्मिताः इति।(१३६)

ਕਿ ਪਾਓ ਸਰ ਅੰਬੋਹ ਚੰਦਾ ਸ਼ੁਦਹ ॥
कि पाओ सर अंबोह चंदा शुदह ॥

शिरःपादराशिः सर्वतः ।

ਕਿ ਮੈਦਾ ਪੁਰ ਅਜ਼ ਗੋਇ ਚੌਗਾ ਸ਼ੁਦਹ ॥੧੩੭॥
कि मैदा पुर अज़ गोइ चौगा शुदह ॥१३७॥

समग्रं च क्षेत्रं कन्दुकवत् आवर्त्य शिरः गोल्फक्रीडाङ्गणम् इव आसीत्।(१३७)

ਰਵਾ ਰਉ ਦਰਾਮਦ ਬ ਤੀਰੋ ਤੁਫ਼ੰਗ ॥
रवा रउ दरामद ब तीरो तुफ़ंग ॥

बाणानां तीव्रता तावत् महती आसीत्;