श्री दसम् ग्रन्थः

पुटः - 435


ਪੁਨਿ ਸੂਰਤਿ ਸਿੰਘ ਸਪੂਰਨ ਸਿੰਘ ਸੁ ਸੁੰਦਰ ਸਿੰਘ ਹਨਿਓ ਤਬ ਹੀ ॥
पुनि सूरति सिंघ सपूरन सिंघ सु सुंदर सिंघ हनिओ तब ही ॥

महासिंहस्य वधस्य अनन्तरं सरसिंहस्य अपि वधः अभवत् ततः सूरतसिंहः, सम्पूर्णसिंहः, सुन्दरसिंहः च अपि मारिताः

ਬਰ ਸ੍ਰੀ ਮਤਿ ਸਿੰਘ ਕੋ ਸੀਸ ਕਟਿਓ ਲਖਿ ਜਾਦਵ ਸੈਨ ਗਈ ਦਬ ਹੀ ॥
बर स्री मति सिंघ को सीस कटिओ लखि जादव सैन गई दब ही ॥

ततः मतिसिंह सूर्मे इत्यस्य विच्छिन्नशिरः दृष्ट्वा यादवसेना पतिता ।

ਨਭਿ ਮੈ ਗਨ ਕਿੰਨਰ ਸ੍ਰੀ ਖੜਗੇਸ ਕੀ ਕੀਰਤਿ ਗਾਵਤ ਹੈ ਸਬ ਹੀ ॥੧੩੮੦॥
नभि मै गन किंनर स्री खड़गेस की कीरति गावत है सब ही ॥१३८०॥

मतसिंहस्य शिरःच्छेदनं दृष्ट्वा यादवसेना जीवनशक्तिवर्जिता अभवत्, परन्तु गणाः, किनराः च आकाशे खरागसिंहस्य स्तुतिं कर्तुं आरब्धवन्तः।१३८०।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਛਿਅ ਭੂਪਨ ਕੋ ਛੈ ਕੀਯੋ ਖੜਗ ਸਿੰਘ ਬਲ ਧਾਮ ॥
छिअ भूपन को छै कीयो खड़ग सिंघ बल धाम ॥

बलवान खड़गसिंहेन षट् राजानः नाशिताः

ਅਉਰੋ ਭੂਪਤਿ ਤੀਨ ਬਰ ਧਾਇ ਲਰੈ ਸੰਗ੍ਰਾਮ ॥੧੩੮੧॥
अउरो भूपति तीन बर धाइ लरै संग्राम ॥१३८१॥

खड़गसिंहः महाबलः षट् नृपान् हत्वा तदनन्तरं अन्ये त्रयः राजानः तेन सह युद्धाय आगताः।१३८१।

ਕਰਨ ਸਿੰਘ ਪੁਨਿ ਅਰਨ ਸੀ ਸਿੰਘ ਬਰਨ ਸੁਕੁਮਾਰ ॥
करन सिंघ पुनि अरन सी सिंघ बरन सुकुमार ॥

करणसिंहः, बारनसिंहः, अरणसिंहः च अतीव युवानः (योद्धा) सन्ति ।

ਖੜਗ ਸਿੰਘ ਰੁਪਿ ਰਨਿ ਰਹਿਓ ਏ ਤੀਨੋ ਸੰਘਾਰਿ ॥੧੩੮੨॥
खड़ग सिंघ रुपि रनि रहिओ ए तीनो संघारि ॥१३८२॥

खड़गसिंहः करणसिंहं, अरणसिंहं, बारनसिंहं इत्यादीन् मारयित्वा अपि युद्धे स्थिरः अभवत्।१३८२।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਮਾਰ ਕੈ ਭੂਪ ਬਡੇ ਰਨ ਮੈ ਰਿਸ ਕੈ ਬਹੁਰੋ ਧਨ ਬਾਨ ਲੀਯੋ ॥
मार कै भूप बडे रन मै रिस कै बहुरो धन बान लीयो ॥

अनेकान् महाराजान् हत्वा पुनः क्रुद्धः खड़गसिंहः स्वस्य धनुषः बाणान् च हस्ते गृहीतवान्

ਸਿਰ ਕਾਟਿ ਦਏ ਬਹੁ ਸਤ੍ਰਨ ਕੇ ਕਰਿ ਅਤ੍ਰਨ ਲੈ ਪੁਨਿ ਜੁਧੁ ਕੀਯੋ ॥
सिर काटि दए बहु सत्रन के करि अत्रन लै पुनि जुधु कीयो ॥

अनेकशत्रुणां शिरसा छिन्न बाहुभ्यां प्रहारं च कृतवान्

ਜਿਮਿ ਰਾਵਨ ਸੈਨ ਹਤੀ ਨ੍ਰਿਪ ਰਾਘਵ ਤਿਉ ਦਲੁ ਮਾਰਿ ਬਿਦਾਰ ਦੀਯੋ ॥
जिमि रावन सैन हती न्रिप राघव तिउ दलु मारि बिदार दीयो ॥

रामः यथा रावणस्य सेनायाः नाशं कृतवान्, तथैव खरागसिंहः शत्रुस्य सेनायाः वधं कृतवान्

ਗਨ ਭੂਤ ਪਿਸਾਚ ਸ੍ਰਿੰਗਾਲਨ ਗੀਧਨ ਜੋਗਿਨ ਸ੍ਰਉਨ ਅਘਾਇ ਪੀਯੋ ॥੧੩੮੩॥
गन भूत पिसाच स्रिंगालन गीधन जोगिन स्रउन अघाइ पीयो ॥१३८३॥

गणाः भूताः दानवः शृगालाः गृध्राः योगिनयः युद्धे रक्तं पूरयितुं पिबन्ति स्म।१३८३।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਖੜਗ ਸਿੰਘ ਕਰਿ ਖੜਗ ਲੈ ਰੁਦ੍ਰ ਰਸਹਿ ਅਨੁਰਾਗ ॥
खड़ग सिंघ करि खड़ग लै रुद्र रसहि अनुराग ॥

खड्गं हस्ते गृहीत्वा क्रोधपूर्णः खड़गसिंहः ।

ਯੌ ਡੋਲਤ ਰਨਿ ਨਿਡਰ ਹੁਇ ਮਾਨੋ ਖੇਲਤ ਫਾਗੁ ॥੧੩੮੪॥
यौ डोलत रनि निडर हुइ मानो खेलत फागु ॥१३८४॥

युद्धक्षेत्रे निर्भयः भ्रमन् आसीत्, सः होली क्रीडन् इव आसीत्।१३८४।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬਾਨ ਚਲੇ ਤੇਈ ਕੁੰਕਮ ਮਾਨਹੁ ਮੂਠ ਗੁਲਾਲ ਕੀ ਸਾਗ ਪ੍ਰਹਾਰੀ ॥
बान चले तेई कुंकम मानहु मूठ गुलाल की साग प्रहारी ॥

बाणाः प्रसृज्यन्ते सिन्दूर इव वायुप्रसृताः शूलप्रहारैः प्रवहन्तं रक्तं च गुलाल इव (रक्तवर्णः) इव आसीत्।

ਢਾਲ ਮਨੋ ਡਫ ਮਾਲ ਬਨੀ ਹਥ ਨਾਲ ਬੰਦੂਕ ਛੁਟੇ ਪਿਚਕਾਰੀ ॥
ढाल मनो डफ माल बनी हथ नाल बंदूक छुटे पिचकारी ॥

कवचानि तबोर् इव अभवन्, बन्दूकाः च पम्प इव दृश्यन्ते

ਸ੍ਰਉਨ ਭਰੇ ਪਟ ਬੀਰਨ ਕੇ ਉਪਮਾ ਜਨੁ ਘੋਰ ਕੈ ਕੇਸਰ ਡਾਰੀ ॥
स्रउन भरे पट बीरन के उपमा जनु घोर कै केसर डारी ॥

रक्तपूर्णानि योधानां वस्त्राणि द्रावितकेसरसंतृप्तानि दृश्यन्ते।

ਖੇਲਤ ਫਾਗੁ ਕਿ ਬੀਰ ਲਰੈ ਨਵਲਾਸੀ ਲੀਏ ਕਰਵਾਰ ਕਟਾਰੀ ॥੧੩੮੫॥
खेलत फागु कि बीर लरै नवलासी लीए करवार कटारी ॥१३८५॥

खड्गधरा योद्धा पुष्पयष्टिदाहाः होलीक्रीडां च दृश्यन्ते।१३८५।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਖੜਗ ਸਿੰਘ ਅਤਿ ਲਰਤ ਹੈ ਰਸ ਰੁਦ੍ਰਹਿ ਅਨੁਰਾਗਿ ॥
खड़ग सिंघ अति लरत है रस रुद्रहि अनुरागि ॥

खड़गसिंहः रुद्ररासस्य प्रशंसकः अस्ति, सः बहु युद्धं कुर्वन् अस्ति

ਰਨ ਚੰਚਲਤਾ ਬਹੁ ਕਰਤ ਜਨ ਨਟੂਆ ਬਡਭਾਗਿ ॥੧੩੮੬॥
रन चंचलता बहु करत जन नटूआ बडभागि ॥१३८६॥

खरागसिंहः महता क्रोधेन युद्धं करोति, स्वस्य अभिनयं दर्शयन् स्वस्थः अभिनेता इव चपलः अस्ति।१३८६।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਸਾਰਥੀ ਆਪਨੇ ਸੋ ਕਹਿ ਕੈ ਸੁ ਧਵਾਇ ਤਹੀ ਰਥ ਜੁਧੁ ਮਚਾਵੈ ॥
सारथी आपने सो कहि कै सु धवाइ तही रथ जुधु मचावै ॥

सूतस्य निर्देशं दत्त्वा रथवाहनं प्राप्य हिंसकं युद्धं कुर्वन् अस्ति

ਸਸਤ੍ਰ ਪ੍ਰਹਾਰਤ ਸੂਰਨ ਪੈ ਕਰਿ ਹਾਥਨ ਕੋ ਅਰਥਾਵ ਦਿਖਾਵੈ ॥
ससत्र प्रहारत सूरन पै करि हाथन को अरथाव दिखावै ॥

हस्तेन चिह्नं कृत्वा शस्त्रैः प्रहारं कुर्वन् अस्ति

ਦੁੰਦਭਿ ਢੋਲ ਮ੍ਰਿਦੰਗ ਬਜੈ ਕਰਵਾਰ ਕਟਾਰਨ ਤਾਲ ਬਜਾਵੈ ॥
दुंदभि ढोल म्रिदंग बजै करवार कटारन ताल बजावै ॥

लघुढोलकैः, ढोलैः, तुरहीभिः, खड्गैः च सह संगीतधुनयः वाद्यन्ते .

ਮਾਰ ਹੀ ਮਾਰ ਉਚਾਰ ਕਰੈ ਮੁਖਿ ਯੌ ਕਰਿ ਨ੍ਰਿਤ ਅਉ ਗਾਨ ਸੁਨਾਵੈ ॥੧੩੮੭॥
मार ही मार उचार करै मुखि यौ करि न्रित अउ गान सुनावै ॥१३८७॥

सः वधः, वधः, गायति च इति उद्घोषैः सह नृत्यति।१३८७।

ਮਾਰ ਹੀ ਮਾਰ ਅਲਾਪ ਉਚਾਰਤ ਦੁੰਦਭਿ ਢੋਲ ਮ੍ਰਿਦੰਗ ਅਪਾਰਾ ॥
मार ही मार अलाप उचारत दुंदभि ढोल म्रिदंग अपारा ॥

वध हन्तु इति उद्घोषः ढोल-तुरहीनादः च श्रूयते

ਸਤ੍ਰਨ ਕੇ ਸਿਰ ਅਤ੍ਰ ਤਰਾਕ ਲਗੈ ਤਿਹਿ ਤਾਲਨ ਕੋ ਠਨਕਾਰਾ ॥
सत्रन के सिर अत्र तराक लगै तिहि तालन को ठनकारा ॥

शत्रुशिरसि बाहुप्रहारैः धुनानां ज्वलनं भवति

ਜੂਝਿ ਗਿਰੇ ਧਰਿ ਰੀਝ ਕੈ ਦੇਤ ਹੈ ਪ੍ਰਾਨਨ ਦਾਨ ਬਡੇ ਰਿਝਿਵਾਰਾ ॥
जूझि गिरे धरि रीझ कै देत है प्रानन दान बडे रिझिवारा ॥

युद्धं कुर्वन्तः पतन्तः च योद्धाः प्रीत्या प्राणान् अर्पयन्तः इव दृश्यन्ते

ਨਿਰਤ ਕਰੈ ਨਟ ਕੋਪ ਲਰੈ ਭਟ ਜੁਧ ਕੀ ਠਉਰ ਕਿ ਨ੍ਰਿਤ ਅਖਾਰਾ ॥੧੩੮੮॥
निरत करै नट कोप लरै भट जुध की ठउर कि न्रित अखारा ॥१३८८॥

योधाः क्रोधेन प्लवन्ति न च वक्तुं रणक्षेत्रं नृत्यक्षेत्रं वा।1388।

ਰਨ ਭੂਮਿ ਭਈ ਰੰਗ ਭੂਮਿ ਮਨੋ ਧੁਨਿ ਦੁੰਦਭਿ ਬਾਜੇ ਮ੍ਰਿਦੰਗ ਹੀਯੋ ॥
रन भूमि भई रंग भूमि मनो धुनि दुंदभि बाजे म्रिदंग हीयो ॥

रणक्षेत्रं नृत्यक्षेत्रमिव जातम्, यत्र वाद्य-ढोल-वादनम् अस्ति

ਸਿਰ ਸਤ੍ਰਨ ਕੇ ਪਰ ਅਤ੍ਰ ਲਗੈ ਤਤਕਾਰ ਤਰਾਕਨਿ ਤਾਲ ਲੀਯੋ ॥
सिर सत्रन के पर अत्र लगै ततकार तराकनि ताल लीयो ॥

शत्रुशिरसा बाहुप्रहारैः विशेषं शब्दं, धुनिं च उत्पादयन्ति

ਅਸਿ ਲਾਗਤ ਝੂਮਿ ਗਿਰੈ ਮਰਿ ਕੈ ਭਟ ਪ੍ਰਾਨਨ ਮਾਨਹੁ ਦਾਨ ਕੀਯੋ ॥
असि लागत झूमि गिरै मरि कै भट प्रानन मानहु दान कीयो ॥

पृथिव्यां पतन्तः योद्धाः प्राणान् प्रयच्छन्ति इव

ਬਰ ਨ੍ਰਿਤ ਕਰੈ ਕਿ ਲਰੈ ਨਟ ਜ੍ਯੋਂ ਨ੍ਰਿਪ ਮਾਰ ਹੀ ਮਾਰ ਸੁ ਰਾਗ ਕੀਯੋ ॥੧੩੮੯॥
बर न्रित करै कि लरै नट ज्यों न्रिप मार ही मार सु राग कीयो ॥१३८९॥

ते नट इव नृत्यन्ति गायन्ति च, मारय, मारय /१३८९ इति रागः।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਇਤੋ ਜੁਧ ਹਰਿ ਹੇਰਿ ਕੈ ਸਬਹਨਿ ਕਹਿਯੋ ਸੁਨਾਇ ॥
इतो जुध हरि हेरि कै सबहनि कहियो सुनाइ ॥

एतादृशं युद्धं दृष्ट्वा श्रीकृष्णः सर्वेभ्यः उक्तवान्

ਕੋ ਭਟ ਲਾਇਕ ਸੈਨ ਮੈ ਲਰੈ ਜੁ ਯਾ ਸੰਗਿ ਜਾਇ ॥੧੩੯੦॥
को भट लाइक सैन मै लरै जु या संगि जाइ ॥१३९०॥

एतादृशं युद्धं दृष्ट्वा कृष्णः सर्वैः श्रुतं तस्य वचनं उच्चैः उक्तवान् यत् सः योग्यः योद्धा कः खरागसिंहेन सह युद्धं कर्तुं गच्छति इति १३९०।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਘਨ ਸਿੰਘ ਘਾਤ ਸਿੰਘ ਦੋਊ ਜੋਧੇ ॥
घन सिंघ घात सिंघ दोऊ जोधे ॥

घनसिंहः घाटसिंहः च योद्धौ (तथा) ।

ਜਾਤ ਨ ਕਿਸੀ ਸੁਭਟ ਤੇ ਸੋਧੇ ॥
जात न किसी सुभट ते सोधे ॥

घनसिंहः घाटसिंहः च एतादृशाः योद्धाः आसन्, येषां पराजयः कोऽपि न कर्तुं शक्नोति स्म

ਘਨਸੁਰ ਸਿੰਘ ਘਮੰਡ ਸਿੰਘ ਧਾਏ ॥
घनसुर सिंघ घमंड सिंघ धाए ॥

(ततः) घनसूरसिंहः घमन्दसिंहः च त्वरितम् आगतः,

ਮਾਨਹੁ ਚਾਰੋ ਕਾਲ ਪਠਾਏ ॥੧੩੯੧॥
मानहु चारो काल पठाए ॥१३९१॥

घनसुरसिंहः घमन्दसिंहः च अपि चलितवन्तौ तथा च इदं प्रतीयते स्म यत् मृत्युः एव चतुर्णां आहूतवान्।१३९१।

ਤਬ ਤਿਹ ਤਕਿ ਚਹੂੰਅਨ ਸਰ ਮਾਰੇ ॥
तब तिह तकि चहूंअन सर मारे ॥

ततः सः (खरगसिंहः) तक के चौहानस्य बाणान् (शिरसि) निपातितवान्

ਚਾਰੋ ਪ੍ਰਾਨ ਬਿਨਾ ਕਰਿ ਡਾਰੇ ॥
चारो प्रान बिना करि डारे ॥

अथ तान् प्रति पश्यन् चतुष्टयेषु बाणाः विसर्जिताः निर्प्राणाः

ਸ੍ਯੰਦਨ ਅਸ੍ਵ ਸੂਤ ਸਬ ਘਾਏ ॥
स्यंदन अस्व सूत सब घाए ॥

(ते) सर्वेषां रथानां सूतानां अश्वानामपि हताः |