महासिंहस्य वधस्य अनन्तरं सरसिंहस्य अपि वधः अभवत् ततः सूरतसिंहः, सम्पूर्णसिंहः, सुन्दरसिंहः च अपि मारिताः
ततः मतिसिंह सूर्मे इत्यस्य विच्छिन्नशिरः दृष्ट्वा यादवसेना पतिता ।
मतसिंहस्य शिरःच्छेदनं दृष्ट्वा यादवसेना जीवनशक्तिवर्जिता अभवत्, परन्तु गणाः, किनराः च आकाशे खरागसिंहस्य स्तुतिं कर्तुं आरब्धवन्तः।१३८०।
दोहरा
बलवान खड़गसिंहेन षट् राजानः नाशिताः
खड़गसिंहः महाबलः षट् नृपान् हत्वा तदनन्तरं अन्ये त्रयः राजानः तेन सह युद्धाय आगताः।१३८१।
करणसिंहः, बारनसिंहः, अरणसिंहः च अतीव युवानः (योद्धा) सन्ति ।
खड़गसिंहः करणसिंहं, अरणसिंहं, बारनसिंहं इत्यादीन् मारयित्वा अपि युद्धे स्थिरः अभवत्।१३८२।
स्वय्या
अनेकान् महाराजान् हत्वा पुनः क्रुद्धः खड़गसिंहः स्वस्य धनुषः बाणान् च हस्ते गृहीतवान्
अनेकशत्रुणां शिरसा छिन्न बाहुभ्यां प्रहारं च कृतवान्
रामः यथा रावणस्य सेनायाः नाशं कृतवान्, तथैव खरागसिंहः शत्रुस्य सेनायाः वधं कृतवान्
गणाः भूताः दानवः शृगालाः गृध्राः योगिनयः युद्धे रक्तं पूरयितुं पिबन्ति स्म।१३८३।
दोहरा
खड्गं हस्ते गृहीत्वा क्रोधपूर्णः खड़गसिंहः ।
युद्धक्षेत्रे निर्भयः भ्रमन् आसीत्, सः होली क्रीडन् इव आसीत्।१३८४।
स्वय्या
बाणाः प्रसृज्यन्ते सिन्दूर इव वायुप्रसृताः शूलप्रहारैः प्रवहन्तं रक्तं च गुलाल इव (रक्तवर्णः) इव आसीत्।
कवचानि तबोर् इव अभवन्, बन्दूकाः च पम्प इव दृश्यन्ते
रक्तपूर्णानि योधानां वस्त्राणि द्रावितकेसरसंतृप्तानि दृश्यन्ते।
खड्गधरा योद्धा पुष्पयष्टिदाहाः होलीक्रीडां च दृश्यन्ते।१३८५।
दोहरा
खड़गसिंहः रुद्ररासस्य प्रशंसकः अस्ति, सः बहु युद्धं कुर्वन् अस्ति
खरागसिंहः महता क्रोधेन युद्धं करोति, स्वस्य अभिनयं दर्शयन् स्वस्थः अभिनेता इव चपलः अस्ति।१३८६।
स्वय्या
सूतस्य निर्देशं दत्त्वा रथवाहनं प्राप्य हिंसकं युद्धं कुर्वन् अस्ति
हस्तेन चिह्नं कृत्वा शस्त्रैः प्रहारं कुर्वन् अस्ति
लघुढोलकैः, ढोलैः, तुरहीभिः, खड्गैः च सह संगीतधुनयः वाद्यन्ते .
सः वधः, वधः, गायति च इति उद्घोषैः सह नृत्यति।१३८७।
वध हन्तु इति उद्घोषः ढोल-तुरहीनादः च श्रूयते
शत्रुशिरसि बाहुप्रहारैः धुनानां ज्वलनं भवति
युद्धं कुर्वन्तः पतन्तः च योद्धाः प्रीत्या प्राणान् अर्पयन्तः इव दृश्यन्ते
योधाः क्रोधेन प्लवन्ति न च वक्तुं रणक्षेत्रं नृत्यक्षेत्रं वा।1388।
रणक्षेत्रं नृत्यक्षेत्रमिव जातम्, यत्र वाद्य-ढोल-वादनम् अस्ति
शत्रुशिरसा बाहुप्रहारैः विशेषं शब्दं, धुनिं च उत्पादयन्ति
पृथिव्यां पतन्तः योद्धाः प्राणान् प्रयच्छन्ति इव
ते नट इव नृत्यन्ति गायन्ति च, मारय, मारय /१३८९ इति रागः।
दोहरा
एतादृशं युद्धं दृष्ट्वा श्रीकृष्णः सर्वेभ्यः उक्तवान्
एतादृशं युद्धं दृष्ट्वा कृष्णः सर्वैः श्रुतं तस्य वचनं उच्चैः उक्तवान् यत् सः योग्यः योद्धा कः खरागसिंहेन सह युद्धं कर्तुं गच्छति इति १३९०।
चौपाई
घनसिंहः घाटसिंहः च योद्धौ (तथा) ।
घनसिंहः घाटसिंहः च एतादृशाः योद्धाः आसन्, येषां पराजयः कोऽपि न कर्तुं शक्नोति स्म
(ततः) घनसूरसिंहः घमन्दसिंहः च त्वरितम् आगतः,
घनसुरसिंहः घमन्दसिंहः च अपि चलितवन्तौ तथा च इदं प्रतीयते स्म यत् मृत्युः एव चतुर्णां आहूतवान्।१३९१।
ततः सः (खरगसिंहः) तक के चौहानस्य बाणान् (शिरसि) निपातितवान्
अथ तान् प्रति पश्यन् चतुष्टयेषु बाणाः विसर्जिताः निर्प्राणाः
(ते) सर्वेषां रथानां सूतानां अश्वानामपि हताः |