आकाशात् निरन्तरं लोहवृष्टिः आसीत्, तया सह महायोद्धानां परीक्षा अपि आसीत्
अनन्ताः अप्रमेयाः च वीराः समागताः।
असंख्याकाः योद्धाः समागत्य संकुचिताः अभवन् तत्र चतुर्णां पक्षेषु घोरः कुहरः आसीत्।६६।२९३।
बिबेक राजा क्रोधेन पूरितः आसीत्।
राजा विवेकः क्रुद्धः सन् सर्वसेनायाः तान् सर्वान् योद्धान् आज्ञापयत् ये सेनायाः सज्जाः आसन्
(यः) योद्धानां सेनायाः सह उपरि गतः आसीत्,
ते सर्वे योद्धा ये सेनासंयुक्ताः अग्रे त्वरितम्, कविः इदानीं तेषां नामानि कथयति।६७।२९४।
शिरसि शिरस्त्राणाः (अश्वानाम्) पक्षाः च सन्ति।
शिरसा शिरस्त्राणधारिणः योद्धवः शरीरे च कवचः च
नायकाः युद्धकार्यं गतवन्तः।
नानाशस्त्रायुधविभूषिताः भयशुष्कप्रवाहजलं युद्धाय गतवन्तः।।६८।२९५।।
दोहरा
घातकाः वाद्ययन्त्राणि उभयदिशि वाद्यन्ते स्म, तुरहीः च गर्जन्ति स्म
उभौ बाहुबलेन युध्यमानाः योद्धाः मनसि युद्धस्य उत्साहं कृत्वा अग्रे गतवन्तः।६९।२९६।
भुजंग प्रयात स्तन्जा
सच्चे योद्धा युद्धक्षेत्रे अराजकतापूर्वकं गर्जन्ति।
युद्धक्षेत्रे गर्जन्तः योद्धाः केतली-शङ्ख-आदीनि च तत्र ध्वनितवन्तः
योद्धायाः घोरः कोलाहलः अभवत्
बाहुशस्त्राणि च प्रहृतानि च भूतपिशाचाः नृत्यन्ति स्म।७०।२९७।
पदातिसैनिकाः कवचानि ('मुक्त') खड्गानि, कवचविशेषं च वहन्ति स्म ।
खड्गं धारयन्तः प्रमुखाः योद्धाः विखण्डिताः आसन्, उच्चवेगाः अश्वाः च युद्धक्षेत्रे वैतालानां पुरतः धावन्ति स्म
युद्धशृङ्गाः प्रवहन्ति स्म योद्धाश्च गर्जन्ति स्म |
अश्वाः नृत्यन्ति महाबलाः प्रहारं च विवर्तन्ते स्म।७१।२९८।
अश्वाः कूजन्ति, गजाः रोदन्ति।
अश्वाः कूजन्ति स्म, महाबलानां शरीराणि च विकृष्यन्ते स्म
असंख्यशस्त्राणि शस्त्रध्वनिना क्रन्दन्ति स्म।
बाहुशस्त्राणां च क्रन्दनं निपुणानां योगिनां च मत्ताः शस्त्रधुनेन नृत्यं कर्तुं प्रवृत्ताः।७२।२९९।
भयंकरः कृष्णशुक्लः क्रन्दति।
घोर देवी काली कामाख्या च प्रचण्डं क्रन्दन्ति चिन्ता अग्निबाहुविक्षेपाः वैतालगृध्रश्च भयंकरं उद्घोषयन्ति
डाकिन्याः वदन्ति, चतुःषष्टिः स्त्रियः (जोगाः) चाओ सह (चलन्ति)।
चतुःषष्टिः योगिनयः रक्तसंतृप्तमालाधारिणः उत्साहेन योगज्वालाम्।७३।३००।
रणं शोभयन्ति ये खड्गान् तीव्रेण प्रहरन्ति।
तीक्ष्णानि छूराणि क्षेत्रे क्षिप्ताः, येन द्रुतगतिना अश्वाः क्रुद्धाः अभवन्, योद्धानां रक्तं च बहिः स्रवति, प्रवहति च
असंख्यशर्बतवर्णाः, चितमितालाश्वाः, कैलाजातेः अश्वाः च,
सुजातिं प्रति अश्वाः भव्यं दृश्यन्ते स्म, कान्धरीसमुन्दरीदयः अश्वाः अपि भ्रमन्ति स्म।७४।३०१।
ताजाः तुर्केस्तानश्च अश्वाः, २.
कच्छराज्यस्य वेगवन्तः अश्वाः धावन्ति स्म, अरबदेशस्य अश्वाः च धावन्तः पक्षैः उड्डीयमानाः पर्वताः इव दृश्यन्ते स्म
(बहु) रजः उत्थितः यः सर्वत्र प्रसृतः आकाशं स्पृष्टवान्।
उत्पद्यमानं रजः एवं व्योमम् आच्छादयन् एतावत् कुहरेण च निशा पतिता इव।।75.302।।
एकतः दत्तस्य अनुयायिनः धावन्ति स्म, द्वितीयतः अन्ये जनाः
सर्वं वातावरणं धूलिपूर्णं जातं, कटिताः शवः च पतिताः
अनावर्त' योद्धा निपातित (योद्धा नाम) 'महाब्रतः'।
महाव्रतपालानां व्रताः भग्नाः ते च उत्साहेन तत्तरस्याश्वमारुह्य नृत्यं प्रारब्धाः।।७६।३०३।।
रजः (अश्वानाम्) खुरैः उत्थापितः सूर्यरथं च आच्छादयति।
अश्वानां खुराणां रजः सूर्यस्य रथं आच्छादयन् मार्गाद् व्यभिचार्य भूमौ न दृष्टः
शस्त्रं कवचं च मुक्तं भवति, महती जनसमूहः आगतः।
महती स्तम्भो बाहुशस्त्रखड्गकतरनी खड्गादयः ॥७७.३०४॥
दत्तः 'अनदत्तः' बाणधारणेन मारितः अस्ति।