श्री दसम् ग्रन्थः

पुटः - 704


ਭਲ ਭਲ ਸੁਭਟ ਪਖਰੀਆ ਪਰਖਾ ॥
भल भल सुभट पखरीआ परखा ॥

आकाशात् निरन्तरं लोहवृष्टिः आसीत्, तया सह महायोद्धानां परीक्षा अपि आसीत्

ਸਿਮਟੇ ਸੁਭਟ ਅਨੰਤ ਅਪਾਰਾ ॥
सिमटे सुभट अनंत अपारा ॥

अनन्ताः अप्रमेयाः च वीराः समागताः।

ਪਰਿ ਗਈ ਅੰਧ ਧੁੰਧ ਬਿਕਰਾਰਾ ॥੨੯੩॥
परि गई अंध धुंध बिकरारा ॥२९३॥

असंख्याकाः योद्धाः समागत्य संकुचिताः अभवन् तत्र चतुर्णां पक्षेषु घोरः कुहरः आसीत्।६६।२९३।

ਨ੍ਰਿਪ ਬਿਬੇਕ ਤਬ ਰੋਸਹਿ ਭਰਾ ॥
न्रिप बिबेक तब रोसहि भरा ॥

बिबेक राजा क्रोधेन पूरितः आसीत्।

ਸਭ ਸੈਨਾ ਕਹਿ ਆਇਸੁ ਕਰਾ ॥
सभ सैना कहि आइसु करा ॥

राजा विवेकः क्रुद्धः सन् सर्वसेनायाः तान् सर्वान् योद्धान् आज्ञापयत् ये सेनायाः सज्जाः आसन्

ਉਮਡੇ ਸੂਰ ਸੁ ਫਉਜ ਬਨਾਈ ॥
उमडे सूर सु फउज बनाई ॥

(यः) योद्धानां सेनायाः सह उपरि गतः आसीत्,

ਨਾਮ ਤਾਸ ਕਬਿ ਦੇਤ ਬਤਾਈ ॥੨੯੪॥
नाम तास कबि देत बताई ॥२९४॥

ते सर्वे योद्धा ये सेनासंयुक्ताः अग्रे त्वरितम्, कविः इदानीं तेषां नामानि कथयति।६७।२९४।

ਸਿਰੀ ਪਾਖਰੀ ਟੋਪ ਸਵਾਰੇ ॥
सिरी पाखरी टोप सवारे ॥

शिरसि शिरस्त्राणाः (अश्वानाम्) पक्षाः च सन्ति।

ਚਿਲਤਹ ਰਾਗ ਸੰਜੋਵਾ ਡਾਰੇ ॥
चिलतह राग संजोवा डारे ॥

शिरसा शिरस्त्राणधारिणः योद्धवः शरीरे च कवचः च

ਚਲੇ ਜੁਧ ਕੇ ਕਾਜ ਸੁ ਬੀਰਾ ॥
चले जुध के काज सु बीरा ॥

नायकाः युद्धकार्यं गतवन्तः।

ਸੂਖਤ ਭਯੋ ਨਦਨ ਕੋ ਨੀਰਾ ॥੨੯੫॥
सूखत भयो नदन को नीरा ॥२९५॥

नानाशस्त्रायुधविभूषिताः भयशुष्कप्रवाहजलं युद्धाय गतवन्तः।।६८।२९५।।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਦੁਹੂ ਦਿਸਨ ਮਾਰੂ ਬਜ੍ਯੋ ਪਰ੍ਯੋ ਨਿਸਾਣੇ ਘਾਉ ॥
दुहू दिसन मारू बज्यो पर्यो निसाणे घाउ ॥

घातकाः वाद्ययन्त्राणि उभयदिशि वाद्यन्ते स्म, तुरहीः च गर्जन्ति स्म

ਉਮਡਿ ਦੁਬਹੀਆ ਉਠਿ ਚਲੇ ਭਯੋ ਭਿਰਨ ਕੋ ਚਾਉ ॥੨੯੬॥
उमडि दुबहीआ उठि चले भयो भिरन को चाउ ॥२९६॥

उभौ बाहुबलेन युध्यमानाः योद्धाः मनसि युद्धस्य उत्साहं कृत्वा अग्रे गतवन्तः।६९।२९६।

ਭੁਜੰਗ ਪ੍ਰਯਾਤ ਛੰਦ ॥
भुजंग प्रयात छंद ॥

भुजंग प्रयात स्तन्जा

ਰਣੰ ਸੁਧਿ ਸਾਵੰਤ ਭਾਵੰਤ ਗਾਜੇ ॥
रणं सुधि सावंत भावंत गाजे ॥

सच्चे योद्धा युद्धक्षेत्रे अराजकतापूर्वकं गर्जन्ति।

ਤਹਾ ਤੂਰ ਭੇਰੀ ਮਹਾ ਸੰਖ ਬਾਜੇ ॥
तहा तूर भेरी महा संख बाजे ॥

युद्धक्षेत्रे गर्जन्तः योद्धाः केतली-शङ्ख-आदीनि च तत्र ध्वनितवन्तः

ਭਯੋ ਉਚ ਕੋਲਾਹਲੰ ਬੀਰ ਖੇਤੰ ॥
भयो उच कोलाहलं बीर खेतं ॥

योद्धायाः घोरः कोलाहलः अभवत्

ਬਹੇ ਸਸਤ੍ਰ ਅਸਤ੍ਰੰ ਨਚੇ ਭੂਤ ਪ੍ਰੇਤੰ ॥੨੯੭॥
बहे ससत्र असत्रं नचे भूत प्रेतं ॥२९७॥

बाहुशस्त्राणि च प्रहृतानि च भूतपिशाचाः नृत्यन्ति स्म।७०।२९७।

ਫਰੀ ਧੋਪ ਪਾਇਕ ਸੁ ਖੰਡੇ ਬਿਸੇਖੰ ॥
फरी धोप पाइक सु खंडे बिसेखं ॥

पदातिसैनिकाः कवचानि ('मुक्त') खड्गानि, कवचविशेषं च वहन्ति स्म ।

ਤੁਰੇ ਤੁੰਦ ਤਾਜੀ ਭਏ ਭੂਤ ਭੇਖੰ ॥
तुरे तुंद ताजी भए भूत भेखं ॥

खड्गं धारयन्तः प्रमुखाः योद्धाः विखण्डिताः आसन्, उच्चवेगाः अश्वाः च युद्धक्षेत्रे वैतालानां पुरतः धावन्ति स्म

ਰਣੰ ਰਾਗ ਬਜੇ ਤਿ ਗਜੇ ਭਟਾਣੰ ॥
रणं राग बजे ति गजे भटाणं ॥

युद्धशृङ्गाः प्रवहन्ति स्म योद्धाश्च गर्जन्ति स्म |

ਤੁਰੀ ਤਤ ਨਚੇ ਪਲਟੇ ਭਟਾਣੰ ॥੨੯੮॥
तुरी तत नचे पलटे भटाणं ॥२९८॥

अश्वाः नृत्यन्ति महाबलाः प्रहारं च विवर्तन्ते स्म।७१।२९८।

ਹਿਣੰਕੇਤ ਹੈਵਾਰ ਗੈਵਾਰ ਗਾਜੀ ॥
हिणंकेत हैवार गैवार गाजी ॥

अश्वाः कूजन्ति, गजाः रोदन्ति।

ਮਟਕੇ ਮਹਾਬੀਰ ਸੁਟੇ ਸਿਰਾਜੀ ॥
मटके महाबीर सुटे सिराजी ॥

अश्वाः कूजन्ति स्म, महाबलानां शरीराणि च विकृष्यन्ते स्म

ਕੜਾਕੁਟ ਸਸਤ੍ਰਾਸਤ੍ਰ ਬਜੇ ਅਪਾਰੰ ॥
कड़ाकुट ससत्रासत्र बजे अपारं ॥

असंख्यशस्त्राणि शस्त्रध्वनिना क्रन्दन्ति स्म।

ਨਚੇ ਸੁਧ ਸਿਧੰ ਉਠੀ ਸਸਤ੍ਰ ਝਾਰੰ ॥੨੯੯॥
नचे सुध सिधं उठी ससत्र झारं ॥२९९॥

बाहुशस्त्राणां च क्रन्दनं निपुणानां योगिनां च मत्ताः शस्त्रधुनेन नृत्यं कर्तुं प्रवृत्ताः।७२।२९९।

ਕਿਲੰਕੀਤ ਕਾਲੀ ਕਮਛ੍ਰਯਾ ਕਰਾਲੰ ॥
किलंकीत काली कमछ्रया करालं ॥

भयंकरः कृष्णशुक्लः क्रन्दति।

ਬਕ੍ਯੋ ਬੀਰ ਬੈਤਾਲੰ ਬਾਮੰਤ ਜ੍ਵਾਲੰ ॥
बक्यो बीर बैतालं बामंत ज्वालं ॥

घोर देवी काली कामाख्या च प्रचण्डं क्रन्दन्ति चिन्ता अग्निबाहुविक्षेपाः वैतालगृध्रश्च भयंकरं उद्घोषयन्ति

ਚਵੀ ਚਾਵਡੀ ਚਾਵ ਚਉਸਠਿ ਬਾਲੰ ॥
चवी चावडी चाव चउसठि बालं ॥

डाकिन्याः वदन्ति, चतुःषष्टिः स्त्रियः (जोगाः) चाओ सह (चलन्ति)।

ਕਰੈ ਸ੍ਰੋਣਹਾਰੰ ਬਮੈ ਜੋਗ ਜ੍ਵਾਲੰ ॥੩੦੦॥
करै स्रोणहारं बमै जोग ज्वालं ॥३००॥

चतुःषष्टिः योगिनयः रक्तसंतृप्तमालाधारिणः उत्साहेन योगज्वालाम्।७३।३००।

ਛੁਰੀ ਛਿਪ੍ਰ ਛੰਡੈਤਿ ਮੰਡੈ ਰਣਾਰੰ ॥
छुरी छिप्र छंडैति मंडै रणारं ॥

रणं शोभयन्ति ये खड्गान् तीव्रेण प्रहरन्ति।

ਤਮਕੈਤ ਤਾਜੀ ਭਭਕੈ ਭਟਾਣੰ ॥
तमकैत ताजी भभकै भटाणं ॥

तीक्ष्णानि छूराणि क्षेत्रे क्षिप्ताः, येन द्रुतगतिना अश्वाः क्रुद्धाः अभवन्, योद्धानां रक्तं च बहिः स्रवति, प्रवहति च

ਸੁਭੇ ਸੰਦਲੀ ਬੋਜ ਬਾਜੀ ਅਪਾਰੰ ॥
सुभे संदली बोज बाजी अपारं ॥

असंख्यशर्बतवर्णाः, चितमितालाश्वाः, कैलाजातेः अश्वाः च,

ਬਹੇ ਬੋਰ ਪਿੰਗੀ ਸਮੁੰਦੇ ਕੰਧਾਰੰ ॥੩੦੧॥
बहे बोर पिंगी समुंदे कंधारं ॥३०१॥

सुजातिं प्रति अश्वाः भव्यं दृश्यन्ते स्म, कान्धरीसमुन्दरीदयः अश्वाः अपि भ्रमन्ति स्म।७४।३०१।

ਤੁਰੇ ਤੁੰਦ ਤਾਜੀ ਉਠੇ ਕਛ ਅਛੰ ॥
तुरे तुंद ताजी उठे कछ अछं ॥

ताजाः तुर्केस्तानश्च अश्वाः, २.

ਕਛੇ ਆਰਬੀ ਪਬ ਮਾਨੋ ਸਪਛੰ ॥
कछे आरबी पब मानो सपछं ॥

कच्छराज्यस्य वेगवन्तः अश्वाः धावन्ति स्म, अरबदेशस्य अश्वाः च धावन्तः पक्षैः उड्डीयमानाः पर्वताः इव दृश्यन्ते स्म

ਉਠੀ ਧੂਰਿ ਪੂਰੰ ਛੁਹੀ ਐਣ ਗੈਣੰ ॥
उठी धूरि पूरं छुही ऐण गैणं ॥

(बहु) रजः उत्थितः यः सर्वत्र प्रसृतः आकाशं स्पृष्टवान्।

ਭਯੋ ਅੰਧ ਧੁੰਧੰ ਪਰੀ ਜਾਨੁ ਰੈਣੰ ॥੩੦੨॥
भयो अंध धुंधं परी जानु रैणं ॥३०२॥

उत्पद्यमानं रजः एवं व्योमम् आच्छादयन् एतावत् कुहरेण च निशा पतिता इव।।75.302।।

ਇਤੈ ਦਤ ਧਾਯੋ ਅਨਾਦਤ ਉਤੰ ॥
इतै दत धायो अनादत उतं ॥

एकतः दत्तस्य अनुयायिनः धावन्ति स्म, द्वितीयतः अन्ये जनाः

ਰਹੀ ਧੂਰਿ ਪੂਰੰ ਪਰੀ ਕਟਿ ਲੁਥੰ ॥
रही धूरि पूरं परी कटि लुथं ॥

सर्वं वातावरणं धूलिपूर्णं जातं, कटिताः शवः च पतिताः

ਅਨਾਵਰਤ ਬੀਰੰ ਮਹਾਬਰਤ ਧਾਰੀ ॥
अनावरत बीरं महाबरत धारी ॥

अनावर्त' योद्धा निपातित (योद्धा नाम) 'महाब्रतः'।

ਚੜ੍ਯੋ ਚਉਪਿ ਕੈ ਤੁੰਦ ਨਚੇ ਤਤਾਰੀ ॥੩੦੩॥
चड़्यो चउपि कै तुंद नचे ततारी ॥३०३॥

महाव्रतपालानां व्रताः भग्नाः ते च उत्साहेन तत्तरस्याश्वमारुह्य नृत्यं प्रारब्धाः।।७६।३०३।।

ਖੁਰੰ ਖੇਹ ਉਠੀ ਛਯੋ ਰਥ ਭਾਨੰ ॥
खुरं खेह उठी छयो रथ भानं ॥

रजः (अश्वानाम्) खुरैः उत्थापितः सूर्यरथं च आच्छादयति।

ਦਿਸਾ ਬੇਦਿਸਾ ਭੂ ਨ ਦਿਖ੍ਰਯਾ ਸਮਾਨੰ ॥
दिसा बेदिसा भू न दिख्रया समानं ॥

अश्वानां खुराणां रजः सूर्यस्य रथं आच्छादयन् मार्गाद् व्यभिचार्य भूमौ न दृष्टः

ਛੁਟੇ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਪਰੀ ਭੀਰ ਭਾਰੀ ॥
छुटे ससत्र असत्र परी भीर भारी ॥

शस्त्रं कवचं च मुक्तं भवति, महती जनसमूहः आगतः।

ਛੁਟੇ ਤੀਰ ਕਰਵਾਰ ਕਾਤੀ ਕਟਾਰੀ ॥੩੦੪॥
छुटे तीर करवार काती कटारी ॥३०४॥

महती स्तम्भो बाहुशस्त्रखड्गकतरनी खड्गादयः ॥७७.३०४॥

ਗਹੇ ਬਾਣ ਦਤੰ ਅਨਾਦਤ ਮਾਰ੍ਯੋ ॥
गहे बाण दतं अनादत मार्यो ॥

दत्तः 'अनदत्तः' बाणधारणेन मारितः अस्ति।