श्री दसम् ग्रन्थः

पुटः - 863


ਮੋ ਬਤਿਯਾ ਕਰਿ ਸਾਚੁ ਪਤੀਜੈ ॥੮॥
मो बतिया करि साचु पतीजै ॥८॥

'कृपया मम वार्तालापं सत्यं मन्यमानः पेटीद्वारं उद्घाटयतु।'(8)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬ ਸੰਦੂਕ ਛੋਰਨ ਲਗਾ ਲੈ ਕੁੰਜੀ ਕਹ ਹਾਥ ॥
जब संदूक छोरन लगा लै कुंजी कह हाथ ॥

यदा कुञ्जीम् हस्ते गृहीत्वा बन्यिया पेटीम् उद्घाटयितुं गच्छति स्म, तदा

ਬਹੁਰਿ ਤ੍ਰਿਯਾ ਐਸੇ ਕਹਾ ਬਚਨ ਪਿਯਾ ਕੇ ਸਾਥ ॥੯॥
बहुरि त्रिया ऐसे कहा बचन पिया के साथ ॥९॥

अथ सा स्त्री भर्तारं एवं प्राह,(९) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਦੁਹੂੰ ਹਾਥ ਤਾ ਕੇ ਸਿਰ ਮਾਰੀ ॥
दुहूं हाथ ता के सिर मारी ॥

हस्तद्वयेन शिरः प्रहरन् (होइ बोलि-) २.

ਗਈ ਸਾਹੁ ਮਤਿ ਸਗਲ ਤਿਹਾਰੀ ॥
गई साहु मति सगल तिहारी ॥

हस्तेन तस्य शिरसि स्तम्भयन्त्याः 'किं भवतः इन्द्रियाणि नष्टानि?

ਜੋ ਯਾ ਸੌ ਮੈ ਭੋਗ ਕਮੈਹੌ ॥
जो या सौ मै भोग कमैहौ ॥

यदि अहं तस्मिन् प्रवृत्तः अभवम्

ਤੌ ਤੌ ਕਹੁ ਕਿਹ ਬਾਤਿ ਬਤੈਹੌ ॥੧੦॥
तौ तौ कहु किह बाति बतैहौ ॥१०॥

'यदि मया तस्य प्रेम्णः कृतः स्यात् तर्हि अहं भवन्तं वदिष्यामि स्म वा?'(10)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਐਸੇ ਬਚਨ ਬਖਾਨਿ ਕਰਿ ਮੂਰਖ ਦਿਯਾ ਉਠਾਇ ॥
ऐसे बचन बखानि करि मूरख दिया उठाइ ॥

सा एतादृशेन आत्मविश्वासेन सम्भाषितवती यत् मूर्खः तां एकान्ते त्यक्तवान्।

ਬਹੁਰਿ ਰਾਇ ਸੌ ਰਤਿ ਕਰੀ ਹ੍ਰਿਦੈ ਹਰਖ ਉਪਜਾਇ ॥੧੧॥
बहुरि राइ सौ रति करी ह्रिदै हरख उपजाइ ॥११॥

अथ च राजानं बहिः आदाय सहृदयं भोगं च(11)।

ਨ੍ਰਿਪ ਸੋ ਕੇਲ ਕਮਾਇ ਕਰਿ ਗ੍ਰਿਹ ਕਹ ਦਯੋ ਪਠਾਇ ॥
न्रिप सो केल कमाइ करि ग्रिह कह दयो पठाइ ॥

प्रचुरं प्रीतिमादाय सा तं गृहं प्रति प्रेषितवती ।

ਬਹੁਰਿ ਸੁਖੀ ਹ੍ਵੈ ਪੁਰ ਬਸੀ ਸਾਹੁ ਲਯੋ ਗਰ ਲਾਇ ॥੧੨॥
बहुरि सुखी ह्वै पुर बसी साहु लयो गर लाइ ॥१२॥

बन्यीयं च ततः आनन्देन च आलिंगितवान्।(12)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਚੌਆਲੀਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੪੪॥੭੯੫॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे चौआलीसवो चरित्र समापतम सतु सुभम सतु ॥४४॥७९५॥अफजूं॥

चतुश्चत्वारिंशत् शुभचरितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (४४)(७९५) ९.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਏਕ ਜਾਟ ਦਿਲੀ ਮਹਿ ਰਹੈ ॥
एक जाट दिली महि रहै ॥

दिल्लीनगरे एकः जाट् निवसति स्म ।

ਨੈਨੌ ਨਾਮ ਜਗਤ ਤਿਹ ਕਹੈ ॥
नैनौ नाम जगत तिह कहै ॥

एकः जाट्, कृषकः पूर्वं दिल्लीनगरे निवसति स्म । तस्य नाम नैनो आसीत् ।

ਏਕ ਨਾਰਿ ਤਾ ਕੇ ਕਲਹਾਰੀ ॥
एक नारि ता के कलहारी ॥

तस्य एकः मातुलः महिला आसीत् ।

ਤਾ ਕੋ ਰਹਤ ਪ੍ਰਾਨ ਤੇ ਪ੍ਯਾਰੀ ॥੧॥
ता को रहत प्रान ते प्यारी ॥१॥

तस्य कलहकारिणी भार्या आसीत्, याम् अत्यन्तं पूजयति स्म।(1)

ਸ੍ਰੀ ਤ੍ਰਿਯ ਰਾਜ ਮਤੀ ਤਿਹ ਨਾਮਾ ॥
स्री त्रिय राज मती तिह नामा ॥

तस्याः स्त्रियाः नाम राज मतिः आसीत्

ਨੈਨੌ ਨਾਮ ਜਟ ਕੀ ਬਾਮਾ ॥
नैनौ नाम जट की बामा ॥

नैनो जाटस्य पत्न्याः नाम राज मतिः आसीत् ।

ਸਹਰ ਜਹਾਨਾਬਾਦ ਬਸੈ ਵੈ ॥
सहर जहानाबाद बसै वै ॥

(सा) जहानाबाद-नगरे निवसति स्म

ਦਰਬਵਾਨ ਦੁਤਿ ਮਾਨ ਰਹੈ ਵੈ ॥੨॥
दरबवान दुति मान रहै वै ॥२॥

सा जहानबाद-नगरे निवसति स्म; सा अतीव धनी सुन्दरी च आसीत्।(2)

ਸੌਦਾ ਕਾਰਨ ਤਾਹਿ ਪਠਾਯੋ ॥
सौदा कारन ताहि पठायो ॥

(जाट्) तस्मै सौदान् (क्रेतुं) प्रेषितवान्।

ਏਕ ਰਪੈਯਾ ਹਾਥ ਦਿਵਾਯੋ ॥
एक रपैया हाथ दिवायो ॥

शॉपिङ्गार्थं प्रेषिता तस्याः हस्ते एकं रुप्यकं दत्तम्।

ਏਕ ਹੁਤੋ ਤਿਹ ਠਾ ਕੋ ਜੋਗੀ ॥
एक हुतो तिह ठा को जोगी ॥

तस्मिन् स्थाने एकः जोगी निवसति स्म ।

ਨਾਗੀ ਕਰਿ ਨਾਰੀ ਤਿਨ ਭੋਗੀ ॥੩॥
नागी करि नारी तिन भोगी ॥३॥

सा नग्नं कृत्वा मैथुनं कृत्वा योगिनं मिलितवती ।(३) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਛੋਰਿ ਗਾਠਿ ਤਾ ਕੇ ਸਿਖਨ ਰੁਪਯਾ ਲਯੋ ਚੁਰਾਇ ॥
छोरि गाठि ता के सिखन रुपया लयो चुराइ ॥

तस्य शिष्याः ग्रन्थिं उद्घाट्य तस्याः रुप्यकाणि अपहृतवन्तः,

ਛਾਰਿ ਬਾਧਿ ਤਾ ਮੈ ਧਰੀ ਤਾ ਕੀ ਠੌਰ ਬਨਾਇ ॥੪॥
छारि बाधि ता मै धरी ता की ठौर बनाइ ॥४॥

तस्य स्थाने च किञ्चित् रजः बद्धः।(4)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭੋਗ ਕਮਾਇ ਬਹੁਰਿ ਤ੍ਰਿਯ ਆਈ ॥
भोग कमाइ बहुरि त्रिय आई ॥

अनुग्रहं कृत्वा सः तां स्त्रियाः समीपं प्रत्यागतवान्

ਸੌਦਾ ਕਾਰਨ ਪੁਨਿ ਘਰ ਧਾਈ ॥
सौदा कारन पुनि घर धाई ॥

प्रेम्णः अनन्तरं सा महिला शॉपिङ्ग् विषये चिन्तिता अभवत् ।

ਲੋਗਨ ਤੇ ਅਤਿ ਹੀ ਸਰਮਾਈ ॥
लोगन ते अति ही सरमाई ॥

सा जनानां बहु लज्जालुः आसीत्,

ਛਾਰ ਓਰ ਨਹਿ ਦ੍ਰਿਸਟਿ ਚਲਾਈ ॥੫॥
छार ओर नहि द्रिसटि चलाई ॥५॥

अतिशयेन लज्जया सा न लक्षयामास बद्धं रजः स्कन्धकोणे ।(५) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਿਨੁ ਸੌਦਾ ਆਵਤ ਭਈ ਤੀਰ ਪਿਯਾ ਕੇ ਨਾਰਿ ॥
बिनु सौदा आवत भई तीर पिया के नारि ॥

शॉपिङ्ग् न कृत्वा सा पुनः भर्तुः समीपम् आगता।

ਛੋਰਿ ਗਾਠਿ ਦੇਖੈ ਕਹਾ ਤਾ ਮੈ ਨਿਕਸੀ ਛਾਰ ॥੬॥
छोरि गाठि देखै कहा ता मै निकसी छार ॥६॥

ग्रन्थिं उद्घाट्य तत्र रजः लब्धवती ।(६)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਰ ਰੁਪਯਾ ਮੋਰੇ ਤੁਮ ਦਯੋ ॥
कर रुपया मोरे तुम दयो ॥

(सा वक्तुं आरब्धा-) त्वया मम हस्ते रुप्यकाणि दत्तानि

ਸੌਦਾ ਲ੍ਯਾਵਨ ਕਾਜ ਪਠਯੋ ॥
सौदा ल्यावन काज पठयो ॥

(सा अवदत्,) 'त्वया एकं रुप्यकं दत्त्वा शॉपिङ्गार्थं प्रेषितम्।'

ਰੁਪਯਾ ਗਿਰਾ ਰਾਹ ਮਹ ਜਾਈ ॥
रुपया गिरा राह मह जाई ॥

मार्गे एव रुप्यकाणि पतितानि

ਲੋਗ ਬਿਲੋਕਿ ਲਾਜ ਮੁਹਿ ਆਈ ॥੭॥
लोग बिलोकि लाज मुहि आई ॥७॥

मार्गे रुप्यकं पतितं, पश्यन्तं जनान् दृष्ट्वा अहं लज्जितः अभवम्।(7)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਛਾਰ ਸਹਿਤ ਮੈ ਸੋ ਗਹਯੋ ਗੋਦ ਲਾਜ ਤੇ ਡਾਰਿ ॥
छार सहित मै सो गहयो गोद लाज ते डारि ॥

'लज्जायाः त्राणार्थं मया किञ्चित् रजः बद्धम्।'

ਤੁਮ ਹਾਥਨ ਸੋ ਖੋਜਿ ਕਰਿ ਯਾ ਤੇ ਲੇਹੁ ਨਿਕਾਰਿ ॥੮॥
तुम हाथन सो खोजि करि या ते लेहु निकारि ॥८॥

अस्मात् इदानीं त्वं रुप्यकं अन्वेष्टुं बहिः आनेतुं शक्नोषि।'(८)

ਮੂੜ ਨਾਹ ਕਛੁ ਨ ਲਖਾ ਖੋਜਨ ਲਾਗਾ ਛਾਰ ॥
मूड़ नाह कछु न लखा खोजन लागा छार ॥

मूर्खः पतिः न अनुमोदितवान्, अन्वेष्टुं च आरब्धवान्