'कृपया मम वार्तालापं सत्यं मन्यमानः पेटीद्वारं उद्घाटयतु।'(8)
दोहिरा
यदा कुञ्जीम् हस्ते गृहीत्वा बन्यिया पेटीम् उद्घाटयितुं गच्छति स्म, तदा
अथ सा स्त्री भर्तारं एवं प्राह,(९) ।
चौपाई
हस्तद्वयेन शिरः प्रहरन् (होइ बोलि-) २.
हस्तेन तस्य शिरसि स्तम्भयन्त्याः 'किं भवतः इन्द्रियाणि नष्टानि?
यदि अहं तस्मिन् प्रवृत्तः अभवम्
'यदि मया तस्य प्रेम्णः कृतः स्यात् तर्हि अहं भवन्तं वदिष्यामि स्म वा?'(10)
दोहिरा
सा एतादृशेन आत्मविश्वासेन सम्भाषितवती यत् मूर्खः तां एकान्ते त्यक्तवान्।
अथ च राजानं बहिः आदाय सहृदयं भोगं च(11)।
प्रचुरं प्रीतिमादाय सा तं गृहं प्रति प्रेषितवती ।
बन्यीयं च ततः आनन्देन च आलिंगितवान्।(12)(1)
चतुश्चत्वारिंशत् शुभचरितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (४४)(७९५) ९.
चौपाई
दिल्लीनगरे एकः जाट् निवसति स्म ।
एकः जाट्, कृषकः पूर्वं दिल्लीनगरे निवसति स्म । तस्य नाम नैनो आसीत् ।
तस्य एकः मातुलः महिला आसीत् ।
तस्य कलहकारिणी भार्या आसीत्, याम् अत्यन्तं पूजयति स्म।(1)
तस्याः स्त्रियाः नाम राज मतिः आसीत्
नैनो जाटस्य पत्न्याः नाम राज मतिः आसीत् ।
(सा) जहानाबाद-नगरे निवसति स्म
सा जहानबाद-नगरे निवसति स्म; सा अतीव धनी सुन्दरी च आसीत्।(2)
(जाट्) तस्मै सौदान् (क्रेतुं) प्रेषितवान्।
शॉपिङ्गार्थं प्रेषिता तस्याः हस्ते एकं रुप्यकं दत्तम्।
तस्मिन् स्थाने एकः जोगी निवसति स्म ।
सा नग्नं कृत्वा मैथुनं कृत्वा योगिनं मिलितवती ।(३) ।
दोहिरा
तस्य शिष्याः ग्रन्थिं उद्घाट्य तस्याः रुप्यकाणि अपहृतवन्तः,
तस्य स्थाने च किञ्चित् रजः बद्धः।(4)
चौपाई
अनुग्रहं कृत्वा सः तां स्त्रियाः समीपं प्रत्यागतवान्
प्रेम्णः अनन्तरं सा महिला शॉपिङ्ग् विषये चिन्तिता अभवत् ।
सा जनानां बहु लज्जालुः आसीत्,
अतिशयेन लज्जया सा न लक्षयामास बद्धं रजः स्कन्धकोणे ।(५) ।
दोहिरा
शॉपिङ्ग् न कृत्वा सा पुनः भर्तुः समीपम् आगता।
ग्रन्थिं उद्घाट्य तत्र रजः लब्धवती ।(६)
चौपाई
(सा वक्तुं आरब्धा-) त्वया मम हस्ते रुप्यकाणि दत्तानि
(सा अवदत्,) 'त्वया एकं रुप्यकं दत्त्वा शॉपिङ्गार्थं प्रेषितम्।'
मार्गे एव रुप्यकाणि पतितानि
मार्गे रुप्यकं पतितं, पश्यन्तं जनान् दृष्ट्वा अहं लज्जितः अभवम्।(7)
दोहिरा
'लज्जायाः त्राणार्थं मया किञ्चित् रजः बद्धम्।'
अस्मात् इदानीं त्वं रुप्यकं अन्वेष्टुं बहिः आनेतुं शक्नोषि।'(८)
मूर्खः पतिः न अनुमोदितवान्, अन्वेष्टुं च आरब्धवान्