श्री दसम् ग्रन्थः

पुटः - 698


ਇਹ ਬਿਧਿ ਤਨ ਸੂਰਾ ਸੁ ਧਰਿ ਧੈ ਹੈ ਨ੍ਰਿਪ ਅਬਿਬੇਕ ॥
इह बिधि तन सूरा सु धरि धै है न्रिप अबिबेक ॥

एवं राजा अबीबेकस्य योद्धा साक्षात् आक्रमणं करिष्यन्ति।

ਨ੍ਰਿਪ ਬਿਬੇਕ ਕੀ ਦਿਸਿ ਸੁਭਟ ਠਾਢ ਨ ਰਹਿ ਹੈ ਏਕ ॥੨੨੭॥
न्रिप बिबेक की दिसि सुभट ठाढ न रहि है एक ॥२२७॥

हे राजन् ! एवं प्रकारेण अविवेकः विविधयोद्धानां शरीराणि धारयिष्यति, विवेकस्य कोऽपि योद्धा तस्य पुरतः न तिष्ठति।२२७।

ਇਤਿ ਸ੍ਰੀ ਬਚਿਤ ਨਾਟਕ ਗ੍ਰੰਥੇ ਪਾਰਸ ਮਛਿੰਦ੍ਰ ਸੰਬਾਦੇ ਨ੍ਰਿਪ ਅਬਿਬੇਕ ਆਗਮਨ ਨਾਮ ਸੁਭਟ ਬਰਨਨੰ ਨਾਮ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤ ਸੁਭਮ ਸਤ ॥
इति स्री बचित नाटक ग्रंथे पारस मछिंद्र संबादे न्रिप अबिबेक आगमन नाम सुभट बरननं नाम धिआइ समापतम सत सुभम सत ॥

“परस्नाथस्य मत्स्येन्द्रस्य च संवादः, अविवेकस्य राज्ञः आगमनं तस्य योद्धानां वर्णनं च' इति शीर्षकस्य अध्यायस्य समाप्तिः बचित्तरनाटके ।

ਅਥ ਨ੍ਰਿਪ ਬਿਬੇਕ ਦੇ ਦਲ ਕਥਨੰ ॥
अथ न्रिप बिबेक दे दल कथनं ॥

अधुना विवेकस्य राज्ञः सेनायाः वर्णनं आरभ्यते

ਛਪਯ ਛੰਦ ॥
छपय छंद ॥

छपाई स्तन्जा

ਜਿਹ ਪ੍ਰਕਾਰ ਅਬਿਬੇਕ ਨ੍ਰਿਪਤਿ ਦਲ ਸਹਿਤ ਬਖਾਨੇ ॥
जिह प्रकार अबिबेक न्रिपति दल सहित बखाने ॥

अविवेकस्य राज्ञः सेना यथा प्रकीर्तिता

ਨਾਮ ਠਾਮ ਆਭਰਨ ਸੁ ਰਥ ਸਭ ਕੇ ਹਮ ਜਾਨੇ ॥
नाम ठाम आभरन सु रथ सभ के हम जाने ॥

तस्य योधाः सर्वे नाम स्थानं वस्त्रं रथादिभिः ज्ञाताः।

ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਅਰੁ ਧਨੁਖ ਧੁਜਾ ਜਿਹ ਬਰਣ ਉਚਾਰੀ ॥
ससत्र असत्र अरु धनुख धुजा जिह बरण उचारी ॥

कवच-शस्त्र-धनुष-धूज-वर्णादिकं यत् (भवता) कृपापूर्वकं वर्णितम्,

ਤ੍ਵਪ੍ਰਸਾਦਿ ਮੁਨਿ ਦੇਵ ਸਕਲ ਸੁ ਬਿਬੇਕ ਬਿਚਾਰੀ ॥
त्वप्रसादि मुनि देव सकल सु बिबेक बिचारी ॥

यथा तेषां बाहुशस्त्रास्त्रधनुषध्वजाः प्रकीर्तिताः, तथैव महामुने! विवेकस्य विषये स्वमतानि कृपया वर्णयन्तु,

ਕਰਿ ਕ੍ਰਿਪਾ ਸਕਲ ਜਿਹ ਬਿਧਿ ਕਹੇ ਤਿਹ ਬਿਧਿ ਵਹੈ ਬਖਾਨੀਐ ॥
करि क्रिपा सकल जिह बिधि कहे तिह बिधि वहै बखानीऐ ॥

तस्य विषये च सम्पूर्णं आख्यानं प्रस्तुतं कुर्वन्तु

ਕਿਹ ਛਬਿ ਪ੍ਰਭਾਵ ਕਿਹ ਦੁਤਿ ਨ੍ਰਿਪਤਿ ਨ੍ਰਿਪ ਬਿਬੇਕ ਅਨੁਮਾਨੀਐ ॥੨੨੮॥
किह छबि प्रभाव किह दुति न्रिपति न्रिप बिबेक अनुमानीऐ ॥२२८॥

हे महामुने ! विवेकस्य सौन्दर्यस्य प्रभावस्य च विषये स्वस्य मूल्याङ्कनं ददातु।1.228.

ਅਧਿਕ ਨ੍ਯਾਸ ਮੁਨਿ ਕੀਨ ਮੰਤ੍ਰ ਬਹੁ ਭਾਤਿ ਉਚਾਰੇ ॥
अधिक न्यास मुनि कीन मंत्र बहु भाति उचारे ॥

ऋषिः प्रयत्नं कृत्वा बहूनि मन्त्रान् पठितवान्

ਤੰਤ੍ਰ ਭਲੀ ਬਿਧਿ ਸਧੇ ਜੰਤ੍ਰ ਬਹੁ ਬਿਧਿ ਲਿਖਿ ਡਾਰੇ ॥
तंत्र भली बिधि सधे जंत्र बहु बिधि लिखि डारे ॥

अनेकविधाभ्यासान् तन्त्रयन्त्रान् च कृतवान्

ਅਤਿ ਪਵਿਤ੍ਰ ਹੁਐ ਆਪ ਬਹੁਰਿ ਉਚਾਰ ਕਰੋ ਤਿਹ ॥
अति पवित्र हुऐ आप बहुरि उचार करो तिह ॥

(प्रथमम्) अतिशुद्धो भूत्वा ततः तान् जपत्।

ਨ੍ਰਿਪ ਬਿਬੇਕ ਅਬਿਬੇਕ ਸਹਿਤ ਸੈਨ ਕਥ੍ਯੋ ਜਿਹ ॥
न्रिप बिबेक अबिबेक सहित सैन कथ्यो जिह ॥

अत्यन्तशुद्धः भूत्वा पुनः उक्तवान् तथा च यथा सः अविवेकं स्वसैन्येन सह वर्णितवान्, तथैव सः विवेकस्य राज्ञः विषये अपि तथैव कथितवान्

ਸੁਰ ਅਸੁਰ ਚਕ੍ਰਿਤ ਚਹੁ ਦਿਸ ਭਏ ਅਨਲ ਪਵਨ ਸਸਿ ਸੂਰ ਸਬ ॥
सुर असुर चक्रित चहु दिस भए अनल पवन ससि सूर सब ॥

देवा राक्षसाग्नी वायुसूर्यचन्द्राश्च सर्वे विस्मयमाहताः |

ਕਿਹ ਬਿਧਿ ਪ੍ਰਕਾਸ ਕਰਿ ਹੈ ਸੰਘਾਰ ਜਕੇ ਜਛ ਗੰਧਰਬ ਸਬ ॥੨੨੯॥
किह बिधि प्रकास करि है संघार जके जछ गंधरब सब ॥२२९॥

यक्षगन्धर्वोऽपि कथं विवेकस्य ज्योतिः अविवेकस्य अन्धकारं नाशयिष्यति इति चिन्तयन् विस्मयमग्नाः आसन्।।2.229।।

ਸੇਤ ਛਤ੍ਰ ਸਿਰ ਧਰੈ ਸੇਤ ਬਾਜੀ ਰਥ ਰਾਜਤ ॥
सेत छत्र सिर धरै सेत बाजी रथ राजत ॥

शिरसि शुक्लच्छत्रं श्वेतवर्णाश्वपूर्वं शुक्लं रथं च ।

ਸੇਤ ਸਸਤ੍ਰ ਤਨ ਸਜੇ ਨਿਰਖਿ ਸੁਰ ਨਰ ਭ੍ਰਮਿ ਭਾਜਤ ॥
सेत ससत्र तन सजे निरखि सुर नर भ्रमि भाजत ॥

शुक्लवितानशुक्लरथशुक्लहजं शुक्लशस्त्रधारिणं दृष्ट्वा देवाः मनुष्याः माया पलायन्ते

ਚੰਦ ਚਕ੍ਰਿਤ ਹ੍ਵੈ ਰਹਤ ਭਾਨੁ ਭਵਤਾ ਲਖਿ ਭੁਲਤ ॥
चंद चक्रित ह्वै रहत भानु भवता लखि भुलत ॥

चन्द्रः मोहितः, सूर्यः विस्मृतः (तस्य कार्यं) भगवन्तं दृष्ट्वा।

ਭ੍ਰਮਰ ਪ੍ਰਭਾ ਲਖਿ ਭ੍ਰਮਤ ਅਸੁਰ ਸੁਰ ਨਰ ਡਗ ਡੁਲਤ ॥
भ्रमर प्रभा लखि भ्रमत असुर सुर नर डग डुलत ॥

चन्द्रो देवः विस्मितः सूर्यो देवः महिमा दृष्ट्वा च चञ्चलः |

ਇਹ ਛਬਿ ਬਿਬੇਕ ਰਾਜਾ ਨ੍ਰਿਪਤਿ ਅਤਿ ਬਲਿਸਟ ਤਿਹ ਮਾਨੀਐ ॥
इह छबि बिबेक राजा न्रिपति अति बलिसट तिह मानीऐ ॥

हे राजन् ! इयं सौन्दर्यं विवेकस्य अस्ति, यः अत्यन्तं शक्तिशाली इति मन्तव्यः भवेत्

ਮੁਨਿ ਗਨ ਮਹੀਪ ਬੰਦਤ ਸਕਲ ਤੀਨਿ ਲੋਕਿ ਮਹਿ ਜਾਨੀਐ ॥੨੩੦॥
मुनि गन महीप बंदत सकल तीनि लोकि महि जानीऐ ॥२३०॥

त्रिषु लोकेषु तस्य पुरतः प्रार्थयन्ति मुनयः नृपाः ॥३.२३०॥

ਚਮਰ ਚਾਰੁ ਚਹੂੰ ਓਰ ਢੁਰਤ ਸੁੰਦਰ ਛਬਿ ਪਾਵਤ ॥
चमर चारु चहूं ओर ढुरत सुंदर छबि पावत ॥

चतुर्णां पार्श्वेषु सुन्दरः चौरः डुलति, यत् अतीव सुन्दरं प्रतिबिम्बं प्राप्नोति ।

ਨਿਰਖਿ ਹੰਸ ਤਿਹ ਢੁਰਨਿ ਮਾਨ ਸਰਵਰਹਿ ਲਜਾਵਤ ॥
निरखि हंस तिह ढुरनि मान सरवरहि लजावत ॥

सः, यस्य उपरि मक्षिका-विस्कः चतुर्भ्यः पार्श्वेभ्यः डुलति, कस्य च दृष्ट्वा, मन्सारोवरस्य हंसाः लज्जाम् अनुभवन्ति

ਅਤਿ ਪਵਿਤ੍ਰ ਸਬ ਗਾਤ ਪ੍ਰਭਾ ਅਤਿ ਹੀ ਜਿਹ ਸੋਹਤ ॥
अति पवित्र सब गात प्रभा अति ही जिह सोहत ॥

अत्यन्तं शुद्धो महिमामण्डितः

ਸੁਰ ਨਰ ਨਾਗ ਸੁਰੇਸ ਜਛ ਕਿੰਨਰ ਮਨ ਮੋਹਤ ॥
सुर नर नाग सुरेस जछ किंनर मन मोहत ॥

सर्वदेवपुरुषनाग इन्द्र यक्ष किन्नर इत्यादि मन लोभयति

ਇਹ ਛਬਿ ਬਿਬੇਕ ਰਾਜਾ ਨ੍ਰਿਪਤਿ ਜਿਦਿਨ ਕਮਾਨ ਚੜਾਇ ਹੈ ॥
इह छबि बिबेक राजा न्रिपति जिदिन कमान चड़ाइ है ॥

इति राजराजस्य बिबेकराजस्य (प्रतिमा) यस्मिन् दिने सः प्रणामं करिष्यति,

ਬਿਨੁ ਅਬਿਬੇਕ ਸੁਨਿ ਹੋ ਨ੍ਰਿਪਤਿ ਸੁ ਅਉਰ ਨ ਬਾਨ ਚਲਾਇ ਹੈ ॥੨੩੧॥
बिनु अबिबेक सुनि हो न्रिपति सु अउर न बान चलाइ है ॥२३१॥

यस्मिन् दिने तादृशसौन्दर्यस्य विवेकः स्वशरं विसर्जयितुं सज्जः भविष्यति, तस्मिन् दिने अविवेकं विहाय अन्यस्मिन् न निर्वहति।।4.231।।

ਅਤਿ ਪ੍ਰਚੰਡ ਅਬਿਕਾਰ ਤੇਜ ਆਖੰਡ ਅਤੁਲ ਬਲ ॥
अति प्रचंड अबिकार तेज आखंड अतुल बल ॥

अत्यन्तशक्तिशाली, अकुशलः, तेजस्वी, अप्रमेयबलवान् च अस्ति

ਅਤਿ ਪ੍ਰਤਾਪ ਅਤਿ ਸੂਰ ਤੂਰ ਬਾਜਤ ਜਿਹ ਜਲ ਥਲ ॥
अति प्रताप अति सूर तूर बाजत जिह जल थल ॥

सः अत्यन्तं गौरवपूर्णः योद्धा अस्ति, तस्य ढोलः जलं, समतलं च सर्वेषु स्थानेषु ध्वनिं करोति

ਪਵਨ ਬੇਗ ਰਥ ਚਲਤ ਪੇਖਿ ਚਪਲਾ ਚਿਤ ਲਾਜਤ ॥
पवन बेग रथ चलत पेखि चपला चित लाजत ॥

तस्य रथः वायुवेगेन गच्छति तस्य वेगं दृष्ट्वा विद्युत् अपि मनसि लज्जा अनुभवति

ਸੁਨਤ ਸਬਦ ਚਕ ਚਾਰ ਮੇਘ ਮੋਹਤ ਭ੍ਰਮ ਭਾਜਤ ॥
सुनत सबद चक चार मेघ मोहत भ्रम भाजत ॥

प्रचण्डं गर्जनं श्रुत्वा चतुष्टयस्य मेघाः भ्रान्ताः पलायन्ते

ਜਲ ਥਲ ਅਜੇਅ ਅਨਭੈ ਭਟ ਅਤਿ ਉਤਮ ਪਰਵਾਨੀਐ ॥
जल थल अजेअ अनभै भट अति उतम परवानीऐ ॥

(यः) जले न जितः, न बिभेति (कस्यापि), (सः) परं वीरं प्रतिगृह्णीयात्।

ਧੀਰਜੁ ਸੁ ਨਾਮ ਜੋਧਾ ਬਿਕਟ ਅਤਿ ਸੁਬਾਹੁ ਜਗ ਮਾਨੀਐ ॥੨੩੨॥
धीरजु सु नाम जोधा बिकट अति सुबाहु जग मानीऐ ॥२३२॥

अजेयः निर्भयः च जले च समतलस्थे च उत्तमः योद्धा इति मतः, अयं दुर्जेयः पराक्रमी च लोकेन सहनशक्तिः इति नाम्ना।५।२३२।

ਧਰਮ ਧੀਰ ਬੀਰ ਜਸਮੀਰ ਅਨਭੀਰ ਬਿਕਟ ਮਤਿ ॥
धरम धीर बीर जसमीर अनभीर बिकट मति ॥

धर्मावतारः सहनशक्तिः अधिकांशेषु कठिनसमयेषु अत्यन्तं शक्तिशाली भवति

ਕਲਪ ਬ੍ਰਿਛ ਕੁਬ੍ਰਿਤਨ ਕ੍ਰਿਪਾਨ ਜਸ ਤਿਲਕ ਸੁਭਟ ਅਤਿ ॥
कलप ब्रिछ कुब्रितन क्रिपान जस तिलक सुभट अति ॥

सः एलिसियन् वृक्ष इव (कालपवृक्षः) खड्गेन दुष्टं परिवर्तनं च्छिन्दति

ਅਤਿ ਪ੍ਰਤਾਪੁ ਅਤਿ ਓਜ ਅਨਲ ਸਰ ਤੇਜ ਜਰੇ ਰਣ ॥
अति प्रतापु अति ओज अनल सर तेज जरे रण ॥

सः अत्यन्तं गौरवपूर्णः, अग्निवत् तेजस्वी, सः सर्वान् युद्धे स्ववाक्येन प्रज्वलति

ਬ੍ਰਹਮ ਅਸਤ੍ਰ ਸਿਵ ਅਸਤ੍ਰ ਨਹਿਨ ਮਾਨਤ ਏਕੈ ਬ੍ਰਣ ॥
ब्रहम असत्र सिव असत्र नहिन मानत एकै ब्रण ॥

ब्रह्मास्त्रं शिव-अस्त्रमपि न चिन्तयति

ਇਹ ਦੁਤਿ ਪ੍ਰਕਾਸ ਬ੍ਰਿਤ ਛਤ੍ਰ ਨ੍ਰਿਪ ਸਸਤ੍ਰ ਅਸਤ੍ਰ ਜਬ ਛੰਡਿ ਹੈ ॥
इह दुति प्रकास ब्रित छत्र न्रिप ससत्र असत्र जब छंडि है ॥

(इति) तेजस्वी तेजस्वी च छत्री राजा 'ब्रात' नाम, (यो) यदा (युद्धक्षेत्रे) अस्त्रशास्त्रं पातयति,

ਬਿਨੁ ਏਕ ਅਬ੍ਰਿਤ ਸੁਬ੍ਰਿਤ ਨ੍ਰਿਪਤਿ ਅਵਰ ਨ ਆਹਵ ਮੰਡਿ ਹੈ ॥੨੩੩॥
बिनु एक अब्रित सुब्रित न्रिपति अवर न आहव मंडि है ॥२३३॥

यदा एषा सुवृतिः (सद्विकारः) नाम योद्धा युद्धे तस्य बाहूशस्त्राणि च प्रहरन्ति, अन्यथा कुवृतिं विहाय तेन सह युद्धं कर्तुं शक्नुवन्ति (दुष्टविकारः)।६।२३३।

ਅਛਿਜ ਗਾਤ ਅਨਭੰਗ ਤੇਜ ਆਖੰਡ ਅਨਿਲ ਬਲ ॥
अछिज गात अनभंग तेज आखंड अनिल बल ॥

(यस्य) शरीरं अविनाशी, अविनाशी, अविनाशी, अग्निसमं बलम्।

ਪਵਨ ਬੇਗ ਰਥ ਕੋ ਪ੍ਰਤਾਪੁ ਜਾਨਤ ਜੀਅ ਜਲ ਥਲ ॥
पवन बेग रथ को प्रतापु जानत जीअ जल थल ॥

अयं महिमा अविनाशी देहः तेजः पूर्णतया वह्निवत् बलवान् वायुवेगेन रथं चालयन् जले च समतलस्थाः सर्वे भूताः तं विदुः

ਧਨੁਖ ਬਾਨ ਪਰਬੀਨ ਛੀਨ ਸਬ ਅੰਗ ਬ੍ਰਿਤਨ ਕਰਿ ॥
धनुख बान परबीन छीन सब अंग ब्रितन करि ॥

सः कुशलः धनुर्धरः, उपवासात् तु सर्वाणि अङ्गानि दुर्बलानि सन्ति

ਅਤਿ ਸੁਬਾਹ ਸੰਜਮ ਸੁਬੀਰ ਜਾਨਤ ਨਾਰੀ ਨਰ ॥
अति सुबाह संजम सुबीर जानत नारी नर ॥

संजम्वीर इति नाम्ना विदुः सर्वे स्त्रीपुरुषाः ।