एवं राजा अबीबेकस्य योद्धा साक्षात् आक्रमणं करिष्यन्ति।
हे राजन् ! एवं प्रकारेण अविवेकः विविधयोद्धानां शरीराणि धारयिष्यति, विवेकस्य कोऽपि योद्धा तस्य पुरतः न तिष्ठति।२२७।
“परस्नाथस्य मत्स्येन्द्रस्य च संवादः, अविवेकस्य राज्ञः आगमनं तस्य योद्धानां वर्णनं च' इति शीर्षकस्य अध्यायस्य समाप्तिः बचित्तरनाटके ।
अधुना विवेकस्य राज्ञः सेनायाः वर्णनं आरभ्यते
छपाई स्तन्जा
अविवेकस्य राज्ञः सेना यथा प्रकीर्तिता
तस्य योधाः सर्वे नाम स्थानं वस्त्रं रथादिभिः ज्ञाताः।
कवच-शस्त्र-धनुष-धूज-वर्णादिकं यत् (भवता) कृपापूर्वकं वर्णितम्,
यथा तेषां बाहुशस्त्रास्त्रधनुषध्वजाः प्रकीर्तिताः, तथैव महामुने! विवेकस्य विषये स्वमतानि कृपया वर्णयन्तु,
तस्य विषये च सम्पूर्णं आख्यानं प्रस्तुतं कुर्वन्तु
हे महामुने ! विवेकस्य सौन्दर्यस्य प्रभावस्य च विषये स्वस्य मूल्याङ्कनं ददातु।1.228.
ऋषिः प्रयत्नं कृत्वा बहूनि मन्त्रान् पठितवान्
अनेकविधाभ्यासान् तन्त्रयन्त्रान् च कृतवान्
(प्रथमम्) अतिशुद्धो भूत्वा ततः तान् जपत्।
अत्यन्तशुद्धः भूत्वा पुनः उक्तवान् तथा च यथा सः अविवेकं स्वसैन्येन सह वर्णितवान्, तथैव सः विवेकस्य राज्ञः विषये अपि तथैव कथितवान्
देवा राक्षसाग्नी वायुसूर्यचन्द्राश्च सर्वे विस्मयमाहताः |
यक्षगन्धर्वोऽपि कथं विवेकस्य ज्योतिः अविवेकस्य अन्धकारं नाशयिष्यति इति चिन्तयन् विस्मयमग्नाः आसन्।।2.229।।
शिरसि शुक्लच्छत्रं श्वेतवर्णाश्वपूर्वं शुक्लं रथं च ।
शुक्लवितानशुक्लरथशुक्लहजं शुक्लशस्त्रधारिणं दृष्ट्वा देवाः मनुष्याः माया पलायन्ते
चन्द्रः मोहितः, सूर्यः विस्मृतः (तस्य कार्यं) भगवन्तं दृष्ट्वा।
चन्द्रो देवः विस्मितः सूर्यो देवः महिमा दृष्ट्वा च चञ्चलः |
हे राजन् ! इयं सौन्दर्यं विवेकस्य अस्ति, यः अत्यन्तं शक्तिशाली इति मन्तव्यः भवेत्
त्रिषु लोकेषु तस्य पुरतः प्रार्थयन्ति मुनयः नृपाः ॥३.२३०॥
चतुर्णां पार्श्वेषु सुन्दरः चौरः डुलति, यत् अतीव सुन्दरं प्रतिबिम्बं प्राप्नोति ।
सः, यस्य उपरि मक्षिका-विस्कः चतुर्भ्यः पार्श्वेभ्यः डुलति, कस्य च दृष्ट्वा, मन्सारोवरस्य हंसाः लज्जाम् अनुभवन्ति
अत्यन्तं शुद्धो महिमामण्डितः
सर्वदेवपुरुषनाग इन्द्र यक्ष किन्नर इत्यादि मन लोभयति
इति राजराजस्य बिबेकराजस्य (प्रतिमा) यस्मिन् दिने सः प्रणामं करिष्यति,
यस्मिन् दिने तादृशसौन्दर्यस्य विवेकः स्वशरं विसर्जयितुं सज्जः भविष्यति, तस्मिन् दिने अविवेकं विहाय अन्यस्मिन् न निर्वहति।।4.231।।
अत्यन्तशक्तिशाली, अकुशलः, तेजस्वी, अप्रमेयबलवान् च अस्ति
सः अत्यन्तं गौरवपूर्णः योद्धा अस्ति, तस्य ढोलः जलं, समतलं च सर्वेषु स्थानेषु ध्वनिं करोति
तस्य रथः वायुवेगेन गच्छति तस्य वेगं दृष्ट्वा विद्युत् अपि मनसि लज्जा अनुभवति
प्रचण्डं गर्जनं श्रुत्वा चतुष्टयस्य मेघाः भ्रान्ताः पलायन्ते
(यः) जले न जितः, न बिभेति (कस्यापि), (सः) परं वीरं प्रतिगृह्णीयात्।
अजेयः निर्भयः च जले च समतलस्थे च उत्तमः योद्धा इति मतः, अयं दुर्जेयः पराक्रमी च लोकेन सहनशक्तिः इति नाम्ना।५।२३२।
धर्मावतारः सहनशक्तिः अधिकांशेषु कठिनसमयेषु अत्यन्तं शक्तिशाली भवति
सः एलिसियन् वृक्ष इव (कालपवृक्षः) खड्गेन दुष्टं परिवर्तनं च्छिन्दति
सः अत्यन्तं गौरवपूर्णः, अग्निवत् तेजस्वी, सः सर्वान् युद्धे स्ववाक्येन प्रज्वलति
ब्रह्मास्त्रं शिव-अस्त्रमपि न चिन्तयति
(इति) तेजस्वी तेजस्वी च छत्री राजा 'ब्रात' नाम, (यो) यदा (युद्धक्षेत्रे) अस्त्रशास्त्रं पातयति,
यदा एषा सुवृतिः (सद्विकारः) नाम योद्धा युद्धे तस्य बाहूशस्त्राणि च प्रहरन्ति, अन्यथा कुवृतिं विहाय तेन सह युद्धं कर्तुं शक्नुवन्ति (दुष्टविकारः)।६।२३३।
(यस्य) शरीरं अविनाशी, अविनाशी, अविनाशी, अग्निसमं बलम्।
अयं महिमा अविनाशी देहः तेजः पूर्णतया वह्निवत् बलवान् वायुवेगेन रथं चालयन् जले च समतलस्थाः सर्वे भूताः तं विदुः
सः कुशलः धनुर्धरः, उपवासात् तु सर्वाणि अङ्गानि दुर्बलानि सन्ति
संजम्वीर इति नाम्ना विदुः सर्वे स्त्रीपुरुषाः ।