श्री दसम् ग्रन्थः

पुटः - 984


ਸਭੈ ਦੈਤ ਦੇਵਾਨ ਕੇ ਚਿਤ ਮੋਹੈ ॥੨੫॥
सभै दैत देवान के चित मोहै ॥२५॥

यत्किमपि सा पुरस्कृतवती, प्रत्येकं शरीरं स्वीकृतवान्, कश्चन अपि अवज्ञां न प्रदर्शितवान्।(25)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਧਰਿਯੋ ਰੂਪ ਤ੍ਰਿਯ ਕੋ ਤਹਾ ਆਪੁਨ ਤੁਰਤਿ ਮੁਰਾਰਿ ॥
धरियो रूप त्रिय को तहा आपुन तुरति मुरारि ॥

मुरारी (विष्णु) सुन्दरी इति आवरणं कृतवान् आसीत्,

ਛਲੀ ਛਿਨਿਕ ਮੋ ਛਲਿ ਗਯੋ ਜਿਤੇ ਹੁਤੇ ਅਸੁਰਾਰਿ ॥੨੬॥
छली छिनिक मो छलि गयो जिते हुते असुरारि ॥२६॥

क्षणेन च पिशाचान् मोहितवान्।(26)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਇਕ ਸੌ ਤੇਈਸਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੧੨੩॥੨੪੧੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे इक सौ तेईसवो चरित्र समापतम सतु सुभम सतु ॥१२३॥२४१६॥अफजूं॥

123 तमः दृष्टान्तः शुभच्रितरराजस्य च मन्त्रिणः च वार्तालापः, आशीर्वादेन सम्पन्नः। (१२३)(२४१४) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਨਾਰਨੌਲ ਕੇ ਦੇਸ ਮੈ ਬਿਜੈ ਸਿੰਘ ਇਕ ਨਾਥ ॥
नारनौल के देस मै बिजै सिंघ इक नाथ ॥

नरौलदेशे विजयसिंह इति नाम्ना प्रसिद्धः राजा निवसति स्म ।

ਰੈਨਿ ਦਿਵਸ ਡਾਰਿਯੋ ਰਹੈ ਫੂਲ ਮਤੀ ਕੇ ਸਾਥ ॥੧॥
रैनि दिवस डारियो रहै फूल मती के साथ ॥१॥

सः अधिकांशं समयं फूलमतिना सह शयानः एव यापयति स्म ।(१)

ਬਿਜੈ ਸਿੰਘ ਜਾ ਕੋ ਸਦਾ ਜਪਤ ਆਠਹੂੰ ਜਾਮ ॥
बिजै सिंघ जा को सदा जपत आठहूं जाम ॥

यः व्यक्तिः विजयसिंहः सर्वान् अष्टान् प्रहरान् पूजयति स्म,

ਫੂਲਨ ਕੇ ਸੰਗ ਤੋਲਿਯੈ ਫੂਲ ਮਤੀ ਜਿਹ ਨਾਮ ॥੨॥
फूलन के संग तोलियै फूल मती जिह नाम ॥२॥

फूल मतिः आसीत्, सा च पुष्पगुच्छवत् आसीत्।(2)

ਬਿਜੈ ਸਿੰਘ ਇਕ ਦਿਨ ਗਏ ਆਖੇਟਕ ਕੇ ਕਾਜ ॥
बिजै सिंघ इक दिन गए आखेटक के काज ॥

एकस्मिन् दिने विजयसिंहः मृगयार्थं निर्गतवान्,

ਭ੍ਰਮਰ ਕਲਾ ਕੋ ਰੂਪ ਲਖਿ ਰੀਝ ਰਹੇ ਮਹਾਰਾਜ ॥੩॥
भ्रमर कला को रूप लखि रीझ रहे महाराज ॥३॥

तत्र एकां भरमकलां समागत्य तस्याः प्रति प्रचण्डाभिलाषः अभवत्।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਤਹ ਹੀ ਬ੍ਯਾਹ ਧਾਮ ਤ੍ਰਿਯ ਆਨੀ ॥
तह ही ब्याह धाम त्रिय आनी ॥

तत्र विवाहं कृत्वा तां स्त्रियं गृहम् आनयत् ।

ਰਾਵ ਹੇਰਿ ਸੋਊ ਲਲਚਾਨੀ ॥
राव हेरि सोऊ ललचानी ॥

तां विवाहयित्वा गृहम् आनयतु, यतः तस्याः मेदः :n राजा अपि आसीत्।

ਫੂਲ ਮਤੀ ਸੁਨਿ ਅਧਿਕ ਰਿਸਾਈ ॥
फूल मती सुनि अधिक रिसाई ॥

फुल मति (नवविवाहस्य चर्चा) अतीव क्रुद्धः अभवत्।

ਆਦਰ ਸੋ ਤਾ ਕੋ ਗ੍ਰਿਹ ਲ੍ਯਾਈ ॥੪॥
आदर सो ता को ग्रिह ल्याई ॥४॥

एतत् ज्ञात्वा फूल मतिः क्रुद्धा अभवत् किन्तु तां सम्मानपूर्वकं स्वीकृतवती ।(४)

ਤਾ ਸੌ ਅਧਿਕ ਨੇਹ ਉਪਜਾਯੋ ॥
ता सौ अधिक नेह उपजायो ॥

सः (पूर्ण मतिः) तस्मै महतीं स्नेहं कृतवान्

ਧਰਮ ਭਗਨਿ ਕਰਿ ਤਾਹਿ ਬੁਲਾਯੋ ॥
धरम भगनि करि ताहि बुलायो ॥

तीव्रप्रेमं दत्त्वा सा धर्मात्मा भगिनी इति आहूतवती।

ਚਿਤ ਮੈ ਅਧਿਕ ਕੋਪ ਤ੍ਰਿਯ ਧਰਿਯੋ ॥
चित मै अधिक कोप त्रिय धरियो ॥

परन्तु (सा) महिला (फुल मति) हृदये बहु क्रोधं स्थापयति स्म।

ਤਾ ਕੀ ਨਾਸ ਘਾਤ ਅਟਕਰਿਯੋ ॥੫॥
ता की नास घात अटकरियो ॥५॥

अन्तः क्रुद्धा सा तस्याः संहारं कर्तुं निश्चितवती आसीत् ।(५)

ਜਾ ਕੀ ਤ੍ਰਿਯਾ ਉਪਾਸਿਕ ਜਾਨੀ ॥
जा की त्रिया उपासिक जानी ॥

तस्याः स्त्रियाम् (निद्रा इत्यर्थः) यस्याः उपासकः जानाति स्म, ।

ਵਹੈ ਘਾਤ ਚੀਨਤ ਭੀ ਰਾਨੀ ॥
वहै घात चीनत भी रानी ॥

यस्य सा पूजयति स्म, सा समाप्तुं मनः कृतवती।

ਰੁਦ੍ਰ ਦੇਹਰੋ ਏਕ ਬਨਾਯੋ ॥
रुद्र देहरो एक बनायो ॥

(सः) रुद्रस्य मन्दिरं निर्मितवान्

ਜਾ ਪਰ ਅਗਨਿਤ ਦਰਬ ਲਗਾਯੋ ॥੬॥
जा पर अगनित दरब लगायो ॥६॥

बहु धनं व्यययित्वा सा शिवस्य मन्दिरं a buill up प्राप्तवती।(6)

ਦੋਊ ਸਵਤਿ ਤਹਾ ਚਲਿ ਜਾਵੈ ॥
दोऊ सवति तहा चलि जावै ॥

उभौ सुप्तौ तत्र गच्छतः

ਪੂਜਿ ਰੁਦ੍ਰ ਕੌ ਪੁਨਿ ਘਰ ਆਵੈ ॥
पूजि रुद्र कौ पुनि घर आवै ॥

उभौ सहपत्नौ तत्र गत्वा शिवं व'ओष्यताम् |

ਮਟ ਆਛੋ ਊਚੋ ਧੁਜ ਸੋਹੈ ॥
मट आछो ऊचो धुज सोहै ॥

मन्दिरं ('मुट्'-मथ्) अतीव उत्तमम् आसीत्, तस्य अलङ्कारः उच्छ्रितः ध्वजः आसीत्

ਸੁਰ ਨਰ ਨਾਗ ਅਸੁਰ ਮਨ ਮੋਹੈ ॥੭॥
सुर नर नाग असुर मन मोहै ॥७॥

मन्दिरस्य पराकाष्ठा अत्यन्तं उच्चा आसीत्, देवैः, पिशाचैः, सर्वैः अन्यैः च प्रशंसितम् आसीत् ।(७)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਪੁਰ ਬਾਸਨਿ ਸੁੰਦਰਿ ਸਭੈ ਤਿਹ ਠਾ ਕਰੈ ਪਯਾਨ ॥
पुर बासनि सुंदरि सभै तिह ठा करै पयान ॥

तत्मन्दिरं गताः सर्वाः नगरस्य स्त्रियः ।

ਮਹਾ ਰੁਦ੍ਰ ਕੌ ਪੂਜਿ ਕੈ ਬਹੁਰ ਬਸੈ ਗ੍ਰਿਹ ਆਨਿ ॥੮॥
महा रुद्र कौ पूजि कै बहुर बसै ग्रिह आनि ॥८॥

शिवमूर्तिं च कृत्वा स्वगृहं प्रत्यागताः।(8)

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਏਕ ਦਿਵਸ ਰਾਨੀ ਲੈ ਤਾ ਕੌ ਤਹ ਗਈ ॥
एक दिवस रानी लै ता कौ तह गई ॥

एकदा राज्ञी तं (भ्रमर कलां) तत्र नीतवती

ਨਿਜੁ ਕਰਿ ਅਸਿ ਗਹਿ ਵਾਹਿ ਮੂੰਡ ਕਾਟਤ ਭਈ ॥
निजु करि असि गहि वाहि मूंड काटत भई ॥

एकदा राणी तां तत्र नीतवती, हस्ते खड्गं कृत्वा, सा शिरः छिनत्ति स्म ।

ਸੀਸ ਕਾਟਿ ਸਿਵ ਊਪਰ ਦਯੋ ਚਰਾਇ ਕੈ ॥
सीस काटि सिव ऊपर दयो चराइ कै ॥

शिरः छित्त्वा न्यसेत् शिवस्य (मूर्तिम्) |

ਹੋ ਰੋਵਤ ਨ੍ਰਿਪ ਪ੍ਰਤਿ ਆਪੁ ਉਚਾਰਿਯੋ ਆਇ ਕੈ ॥੯॥
हो रोवत न्रिप प्रति आपु उचारियो आइ कै ॥९॥

छिन्नशिरः, सा शिवाय उपस्थापयत्, स्वयं च आगत्य राजं अवदत्।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਧਰਮ ਭਗਨਿ ਮੁਹਿ ਸੰਗ ਲੈ ਰੁਦ੍ਰ ਦੇਹਰੇ ਜਾਇ ॥
धरम भगनि मुहि संग लै रुद्र देहरे जाइ ॥

'धर्मी-भगिनी मां मन्दिरं नीतवती, .

ਮੂੰਡ ਕਾਟਿ ਨਿਜੁ ਕਰ ਅਸਹਿ ਹਰ ਪਰ ਦਿਯੋ ਚਰਾਇ ॥੧੦॥
मूंड काटि निजु कर असहि हर पर दियो चराइ ॥१०॥

'तत्र च शिरः छित्त्वा शिवं समर्पयत्।'(10)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯੌ ਸੁਨਿ ਬਾਤ ਤਹਾ ਨ੍ਰਿਪ ਆਯੋ ॥
यौ सुनि बात तहा न्रिप आयो ॥

इति श्रुत्वा राजा तत्र आगतः।

ਜਹ ਤ੍ਰਿਯ ਤੌਨ ਨਾਰਿ ਕੌ ਘਾਯੋ ॥
जह त्रिय तौन नारि कौ घायो ॥

इति ज्ञात्वा राजा यत्र तस्याः छिन्नशिरः शयितः आसीत् ।

ਤਾਹਿ ਨਿਹਾਰਿ ਚਕ੍ਰਿਤ ਚਿਤ ਰਹਿਯੋ ॥
ताहि निहारि चक्रित चित रहियो ॥

एतत् दृष्ट्वा (राजा) मनसि विस्मितः अभवत्।

ਤ੍ਰਿਯ ਕੋ ਕਛੁਕ ਬੈਨ ਨ ਕਹਿਯੋ ॥੧੧॥
त्रिय को कछुक बैन न कहियो ॥११॥

सः अस्त्क्निशः अभवत् किन्तु सः स्त्रियं न विवादितवान्।(11)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਮੂੰਡ ਕਾਟਿ ਜਿਨ ਨਿਜੁ ਕਰਨ ਹਰ ਪਰ ਦਿਯੋ ਚਰਾਇ ॥
मूंड काटि जिन निजु करन हर पर दियो चराइ ॥

(उवाच,) 'शिरः छिन्ना, स्वहस्तेन च शिवाय उपस्थापिता।

ਧੰਨ੍ਯੋ ਤ੍ਰਿਯਾ ਧੰਨਿ ਦੇਸ ਤਿਹ ਧੰਨ੍ਯ ਪਿਤਾ ਧੰਨਿ ਮਾਇ ॥੧੨॥
धंन्यो त्रिया धंनि देस तिह धंन्य पिता धंनि माइ ॥१२॥

'सा मातापितरौ च सम्मानयोग्याः सन्ति।'(12)