यत्किमपि सा पुरस्कृतवती, प्रत्येकं शरीरं स्वीकृतवान्, कश्चन अपि अवज्ञां न प्रदर्शितवान्।(25)
दोहिरा
मुरारी (विष्णु) सुन्दरी इति आवरणं कृतवान् आसीत्,
क्षणेन च पिशाचान् मोहितवान्।(26)(1)
123 तमः दृष्टान्तः शुभच्रितरराजस्य च मन्त्रिणः च वार्तालापः, आशीर्वादेन सम्पन्नः। (१२३)(२४१४) २.
दोहिरा
नरौलदेशे विजयसिंह इति नाम्ना प्रसिद्धः राजा निवसति स्म ।
सः अधिकांशं समयं फूलमतिना सह शयानः एव यापयति स्म ।(१)
यः व्यक्तिः विजयसिंहः सर्वान् अष्टान् प्रहरान् पूजयति स्म,
फूल मतिः आसीत्, सा च पुष्पगुच्छवत् आसीत्।(2)
एकस्मिन् दिने विजयसिंहः मृगयार्थं निर्गतवान्,
तत्र एकां भरमकलां समागत्य तस्याः प्रति प्रचण्डाभिलाषः अभवत्।(3)
चौपाई
तत्र विवाहं कृत्वा तां स्त्रियं गृहम् आनयत् ।
तां विवाहयित्वा गृहम् आनयतु, यतः तस्याः मेदः :n राजा अपि आसीत्।
फुल मति (नवविवाहस्य चर्चा) अतीव क्रुद्धः अभवत्।
एतत् ज्ञात्वा फूल मतिः क्रुद्धा अभवत् किन्तु तां सम्मानपूर्वकं स्वीकृतवती ।(४)
सः (पूर्ण मतिः) तस्मै महतीं स्नेहं कृतवान्
तीव्रप्रेमं दत्त्वा सा धर्मात्मा भगिनी इति आहूतवती।
परन्तु (सा) महिला (फुल मति) हृदये बहु क्रोधं स्थापयति स्म।
अन्तः क्रुद्धा सा तस्याः संहारं कर्तुं निश्चितवती आसीत् ।(५)
तस्याः स्त्रियाम् (निद्रा इत्यर्थः) यस्याः उपासकः जानाति स्म, ।
यस्य सा पूजयति स्म, सा समाप्तुं मनः कृतवती।
(सः) रुद्रस्य मन्दिरं निर्मितवान्
बहु धनं व्यययित्वा सा शिवस्य मन्दिरं a buill up प्राप्तवती।(6)
उभौ सुप्तौ तत्र गच्छतः
उभौ सहपत्नौ तत्र गत्वा शिवं व'ओष्यताम् |
मन्दिरं ('मुट्'-मथ्) अतीव उत्तमम् आसीत्, तस्य अलङ्कारः उच्छ्रितः ध्वजः आसीत्
मन्दिरस्य पराकाष्ठा अत्यन्तं उच्चा आसीत्, देवैः, पिशाचैः, सर्वैः अन्यैः च प्रशंसितम् आसीत् ।(७)
दोहिरा
तत्मन्दिरं गताः सर्वाः नगरस्य स्त्रियः ।
शिवमूर्तिं च कृत्वा स्वगृहं प्रत्यागताः।(8)
अरिल्
एकदा राज्ञी तं (भ्रमर कलां) तत्र नीतवती
एकदा राणी तां तत्र नीतवती, हस्ते खड्गं कृत्वा, सा शिरः छिनत्ति स्म ।
शिरः छित्त्वा न्यसेत् शिवस्य (मूर्तिम्) |
छिन्नशिरः, सा शिवाय उपस्थापयत्, स्वयं च आगत्य राजं अवदत्।
दोहिरा
'धर्मी-भगिनी मां मन्दिरं नीतवती, .
'तत्र च शिरः छित्त्वा शिवं समर्पयत्।'(10)
चौपाई
इति श्रुत्वा राजा तत्र आगतः।
इति ज्ञात्वा राजा यत्र तस्याः छिन्नशिरः शयितः आसीत् ।
एतत् दृष्ट्वा (राजा) मनसि विस्मितः अभवत्।
सः अस्त्क्निशः अभवत् किन्तु सः स्त्रियं न विवादितवान्।(11)
दोहिरा
(उवाच,) 'शिरः छिन्ना, स्वहस्तेन च शिवाय उपस्थापिता।
'सा मातापितरौ च सम्मानयोग्याः सन्ति।'(12)