श्री दसम् ग्रन्थः

पुटः - 299


ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਕਾਜਰ ਨੈਨਿ ਦੀਏ ਮਨ ਮੋਹਤ ਈਗੁਰ ਕੀ ਬਿੰਦੁਰੀ ਜੁ ਬਿਰਾਜੈ ॥
काजर नैनि दीए मन मोहत ईगुर की बिंदुरी जु बिराजै ॥

नेत्रेषु स्फुरणं भवति, या मनः मोहयति, ललाटे च शिन्ग्राफस्य बिन्दुः अस्ति।

ਟਾਡ ਭੁਜਾਨ ਬਨ੍ਰਹੀ ਕਟਿ ਕੇਹਿਰ ਪਾਇਨ ਨੂਪਰ ਕੀ ਧੁਨਿ ਬਾਜੈ ॥
टाड भुजान बन्रही कटि केहिर पाइन नूपर की धुनि बाजै ॥

सा नेत्रेषु एंटीमोनम्, ललाटे च गोलचिह्नं स्थापितं, तस्याः बाहू सुन्दराः, कटिः सिंहवत् कृशः, तस्याः पादात् नूपुरस्य शब्दः च आसीत्

ਹਾਰ ਗਰੇ ਮੁਕਤਾਹਲ ਕੇ ਗਈ ਨੰਦ ਦੁਆਰਹਿ ਕੰਸ ਕੈ ਕਾਜੈ ॥
हार गरे मुकताहल के गई नंद दुआरहि कंस कै काजै ॥

रत्नहारधारिणी सा कंसेन नियुक्तं कार्यं कर्तुं नन्दद्वारे प्राप्तवती

ਬਾਸ ਸੁਬਾਸ ਬਸੀ ਸਭ ਹੀ ਤਨ ਆਨਨ ਮੈ ਸਸਿ ਕੋਟਿਕ ਲਾਜੈ ॥੮੪॥
बास सुबास बसी सभ ही तन आनन मै ससि कोटिक लाजै ॥८४॥

तस्याः शरीरात् निर्गतगन्धः चतुर्दिक्षु प्रसृत्य मुखं दृष्ट्वा चन्द्रोऽपि लज्जाम् अनुभवति स्म।८४।

ਜਸੁਧਾ ਬਾਚ ਪੂਤਨਾ ਪ੍ਰਤਿ ॥
जसुधा बाच पूतना प्रति ॥

पूतनामुद्दिश्य यशोदस्य भाषणम्- १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਹੁ ਆਦਰ ਕਰਿ ਪੂਛਿਓ ਜਸੁਮਤਿ ਬਚਨ ਰਸਾਲ ॥
बहु आदर करि पूछिओ जसुमति बचन रसाल ॥

महतादरेण जसोधः मधुरवचनेन पृष्टवान्

ਆਸਨ ਪੈ ਬੈਠਾਇ ਕੈ ਕਹਿਓ ਬਾਤ ਕਹੁ ਬਾਲ ॥੮੫॥
आसन पै बैठाइ कै कहिओ बात कहु बाल ॥८५॥

यशोदा आदरं दत्त्वा तस्याः कल्याणं पृष्ट्वा आसनं दत्त्वा तया सह वार्तालापं कर्तुं आरब्धा।85।

ਪੂਤਨਾ ਬਾਚ ਜਸੋਧਾ ਸੋ ॥
पूतना बाच जसोधा सो ॥

यशोदामुद्दिश्य पुटनस्य भाषणम् : १.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਮਹਰਿ ਤਿਹਾਰੇ ਸੁਤ ਸੁਨਿਓ ਜਨਮਿਓ ਰੂਪ ਅਨੂਪ ॥
महरि तिहारे सुत सुनिओ जनमिओ रूप अनूप ॥

चौधरानी ! (अहं) श्रुतवान् यत् भवतः (गृहे) अद्वितीयरूपः पुत्रः जातः।

ਮੋ ਗੋਦੀ ਦੈ ਦੂਧ ਕੋ ਹੋਵੈ ਸਭ ਕੋ ਭੂਪ ॥੮੬॥
मो गोदी दै दूध को होवै सभ को भूप ॥८६॥

हे मातः ! अहं ज्ञातवान् यत् भवता अद्वितीयः बालकः जातः, तं मम कृते ददातु यथा अहं तं मम दुग्धं पिबितुं प्रेरयामि, यतः अयं प्रतिज्ञातः बालकः सर्वेषां सम्राट् भविष्यति।८६।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਗੋਦ ਦਯੋ ਜਸੁਧਾ ਤਬ ਤਾ ਕੇ ਸੁ ਅੰਤ ਸਮੈ ਤਬ ਹੀ ਉਨਿ ਲੀਨੋ ॥
गोद दयो जसुधा तब ता के सु अंत समै तब ही उनि लीनो ॥

अथ यशोदा कृष्णं अङ्के स्थापयित्वा एवं पुटना स्वस्य अन्तम् आहूतवती

ਭਾਗ ਬਡੇ ਦੁਰ ਬੁਧਨਿ ਕੇ ਭਗਵਾਨਹਿ ਕੌ ਜਿਨਿ ਅਸਥਨ ਦੀਨੋ ॥
भाग बडे दुर बुधनि के भगवानहि कौ जिनि असथन दीनो ॥

सा दुष्टबुद्ध्या अतीव सौभाग्यवती आसीत् यतः सा भगवन्तं स्तनयोः क्षीरं पिबितुं कृतवती

ਛੀਰ ਰਕਤ੍ਰ ਸੁ ਤਾਹੀ ਕੇ ਪ੍ਰਾਨ ਸੁ ਐਚ ਲਏ ਮੁਖ ਮੋ ਇਹ ਕੀਨੋ ॥
छीर रकत्र सु ताही के प्रान सु ऐच लए मुख मो इह कीनो ॥

(कृष्णः) एवम् अकरोत् (यत्) तस्य आत्मा रक्तं च क्षीरं (तथा) मुखं गृह्णाति स्म।

ਜਿਉ ਗਗੜੀ ਤੁਮਰੀ ਤਨ ਲਾਇ ਕੈ ਤੇਲ ਲਏ ਤੁਚ ਛਾਡ ਕੈ ਪੀਨੋ ॥੮੭॥
जिउ गगड़ी तुमरी तन लाइ कै तेल लए तुच छाड कै पीनो ॥८७॥

कृष्णः तस्याः रक्तं (दुग्धस्य स्थाने) मुखेन सह प्राणशक्त्या सह कोलोसिन्थात् तैलस्य निपीडनं छाननं च इव चूषयति स्म।८७।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਪਾਪ ਕਰਿਓ ਬਹੁ ਪੂਤਨਾ ਜਾ ਸੋ ਨਰਕ ਡਰਾਇ ॥
पाप करिओ बहु पूतना जा सो नरक डराइ ॥

पुटना महत् पापं कृतवान् आसीत्, यत् नरकाः अपि भयभीताः भवन्ति।

ਅੰਤਿ ਕਹਿਯੋ ਹਰਿ ਛਾਡਿ ਦੈ ਬਸੀ ਬਿਕੁੰਠਹਿ ਜਾਇ ॥੮੮॥
अंति कहियो हरि छाडि दै बसी बिकुंठहि जाइ ॥८८॥

पुटना एतादृशं महत् पापं कृतवती यत् नरकं भयभीतं अपि कर्तुं शक्नोति, म्रियमाणा सा अवदत्- हे कृष्ण! त्यज मां, एतावत् उक्त्वा सा स्वर्गं गता।88।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਦੇਹਿ ਛਿ ਕੋਸ ਪ੍ਰਮਾਨ ਭਈ ਪੁਖਰਾ ਜਿਮ ਪੇਟ ਮੁਖੋ ਨਲੂਆਰੇ ॥
देहि छि कोस प्रमान भई पुखरा जिम पेट मुखो नलूआरे ॥

पुटनस्य शरीरं यावत् षट् कोस् वर्धते स्म तस्याः उदरं टङ्कवत् मुखं च नाली इव आसीत्

ਡੰਡ ਦੁਕੂਲ ਭਏ ਤਿਹ ਕੇ ਜਨੁ ਬਾਰ ਸਿਬਾਲ ਤੇ ਸੇਖ ਪੂਆਰੇ ॥
डंड दुकूल भए तिह के जनु बार सिबाल ते सेख पूआरे ॥

तस्याः बाहू टङ्कस्य तटद्वयं इव केशाः टङ्कस्य उपरि प्रसारितस्य मलवत् आसन्

ਸੀਸ ਸੁਮੇਰ ਕੋ ਸ੍ਰਿੰਗ ਭਯੋ ਤਿਹ ਆਖਨ ਮੈ ਪਰਗੇ ਖਡੂਆਰੇ ॥
सीस सुमेर को स्रिंग भयो तिह आखन मै परगे खडूआरे ॥

तस्याः शिरः सुमेरुपर्वतशिखरवत् अभवत्, तस्याः चक्षुषः स्थाने महता गर्ताः प्रादुर्भूताः

ਸਾਹ ਕੇ ਕੋਟ ਮੈ ਤੋਪ ਲਗੀ ਬਿਬ ਗੋਲਨ ਕੇ ਹ੍ਵੈ ਗਲੂਆਰੇ ॥੮੯॥
साह के कोट मै तोप लगी बिब गोलन के ह्वै गलूआरे ॥८९॥

तस्याः नेत्रगर्तानाम् अन्तः राज्ञः दुर्गे निहिताः खण्डाः इव आविर्भूताः।८९।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਅਸਥਨ ਮੁਖ ਲੈ ਕ੍ਰਿਸਨ ਤਿਹ ਊਪਰਿ ਸੋਇ ਗਏ ॥
असथन मुख लै क्रिसन तिह ऊपरि सोइ गए ॥

तस्याः स्तनं मुखं गृहीत्वा तस्याः उपरि निद्रां गतः।

ਧਾਇ ਤਬੈ ਬ੍ਰਿਜ ਲੋਕ ਸਭ ਗੋਦ ਉਠਾਇ ਲਏ ॥੯੦॥
धाइ तबै ब्रिज लोक सभ गोद उठाइ लए ॥९०॥

श्रीकृष्णः पुटनस्य स्तनं मुखं कृत्वा सुप्तवान् ब्रजवासिनः तं जागृतवन्तः।90।

ਕਾਟਿ ਕਾਟਿ ਤਨ ਏਕਠੋ ਕੀਯੋਬ ਤਾ ਕੋ ਢੇਰ ॥
काटि काटि तन एकठो कीयोब ता को ढेर ॥

तस्य शरीरं (एकत्र) सङ्गृह्य जनाः सञ्चितवन्तः।

ਦੇ ਈਧਨ ਚਹੁੰ ਓਰ ਤੇ ਬਾਰਤ ਲਗੀ ਨ ਬੇਰ ॥੯੧॥
दे ईधन चहुं ओर ते बारत लगी न बेर ॥९१॥

पुतनाशरीरभागान् सङ्गृह्य चतुष्टयेषु फ़ूलं कृत्वा दग्धाः।९१।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਜਬ ਹੀ ਨੰਦ ਆਇ ਹੈ ਗੋਕੁਲ ਮੈ ਲਈ ਬਾਸ ਸੁਬਾਸ ਮਹਾ ਬਿਸਮਾਨਿਓ ॥
जब ही नंद आइ है गोकुल मै लई बास सुबास महा बिसमानिओ ॥

यदा नन्दः गोकुलम् आगत्य तत् सर्वं ज्ञात्वा अत्यन्तं विस्मितः अभवत्

ਲੋਕ ਸਬੈ ਬ੍ਰਿਜ ਕੋ ਬਿਰਤਾਤ ਕਹਿਓ ਸੁਨਿ ਕੈ ਮਨ ਮੈ ਡਰ ਪਾਨਿਓ ॥
लोक सबै ब्रिज को बिरतात कहिओ सुनि कै मन मै डर पानिओ ॥

यदा जनाः तस्मै पुट्ना-गाथां कथयन्ति स्म, तदा सः अपि मनसि भयेन परिपूर्णः अभवत्

ਸਾਚ ਕਹੀ ਬਸੁਦੇਵਹਿ ਮੋ ਪਹਿ ਸੋ ਪਰਤਛਿ ਭਈ ਹਮ ਜਾਨਿਓ ॥
साच कही बसुदेवहि मो पहि सो परतछि भई हम जानिओ ॥

सः वासुदेवेन दत्तस्य क्षीणतायाः विषये चिन्तयितुं आरब्धवान्, यत् सत्यम् आसीत्, सः अपि तथैव पश्यति स्म इति भाति

ਤਾ ਦਿਨ ਦਾਨ ਅਨੇਕ ਦੀਯੋ ਸਭ ਬਿਪ੍ਰਨ ਬੇਦ ਅਸੀਸ ਬਖਾਨਿਓ ॥੯੨॥
ता दिन दान अनेक दीयो सभ बिप्रन बेद असीस बखानिओ ॥९२॥

तस्मिन् दिने नन्दः ब्राह्मणेभ्यः नानाविधेन दानं कृतवान्, येन तस्मै बहु आशीर्वादः दत्तः।92।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਲ ਰੂਪ ਹ੍ਵੈ ਉਤਰਿਓ ਦਯਾਸਿੰਧੁ ਕਰਤਾਰ ॥
बाल रूप ह्वै उतरिओ दयासिंधु करतार ॥

दयासागरस्य कर्ता, बालरूपेण (लोकं) अवतरितः।

ਪ੍ਰਿਥਮ ਉਧਾਰੀ ਪੂਤਨਾ ਭੂਮਿ ਉਤਾਰਿਯੋ ਭਾਰੁ ॥੯੩॥
प्रिथम उधारी पूतना भूमि उतारियो भारु ॥९३॥

भगवान् दयासागरः बालरूपेण अवतारितवान् प्रथमतया च पृथिवीं पुटना बुफडेन मुक्तवान्।93।

ਇਤਿ ਸ੍ਰੀ ਦਸਮ ਸਕੰਧ ਪੁਰਾਣੇ ਬਚਿਤ੍ਰ ਨਾਟਕ ਗ੍ਰੰਥੇ ਪੂਤਨਾ ਬਧਹਿ ਧਿਆਇ ਸਮਾਪਤਮ ਸਤ ਸੁਭਮ ਸਤੁ ॥
इति स्री दसम सकंध पुराणे बचित्र नाटक ग्रंथे पूतना बधहि धिआइ समापतम सत सुभम सतु ॥

बछत्तर नाटके दशम सकन्ध पुराण आधारित पुटना वध शीर्षक अध्याय का अन्त।

ਅਥ ਨਾਮ ਕਰਣ ਕਥਨੰ ॥
अथ नाम करण कथनं ॥

अधुना नामकरणसमारोहस्य वर्णनं आरभ्यते

ਦੋਹਰਾ ॥
दोहरा ॥

दोहरा

ਬਾਸੁਦੇਵ ਗਰਗ ਕੋ ਨਿਕਟਿ ਲੈ ਕਹੀ ਜੁ ਤਾਹਿ ਸੁਨਾਇ ॥
बासुदेव गरग को निकटि लै कही जु ताहि सुनाइ ॥

बासुदेवः 'गर्गम्' (प्रोहितम्) उपसृत्य तस्मै (एतत्) उक्तवान्।

ਗੋਕੁਲ ਨੰਦਹਿ ਕੇ ਭਵਨਿ ਕ੍ਰਿਪਾ ਕਰੋ ਤੁਮ ਜਾਇ ॥੯੪॥
गोकुल नंदहि के भवनि क्रिपा करो तुम जाइ ॥९४॥

अथ वासुदेवः कुलगुरुं गर्गं नन्दगृहे गोकुलं गन्तुं कृपया प्रार्थितवान्।94।

ਉਤੈ ਤਾਤ ਹਮਰੇ ਤਹਾ ਨਾਮ ਕਰਨ ਕਰਿ ਦੇਹੁ ॥
उतै तात हमरे तहा नाम करन करि देहु ॥

तस्य (गृहे) मम पुत्रः अस्ति। 'नाम' तं, २.

ਹਮ ਤੁਮ ਬਿਨੁ ਨਹੀ ਜਾਨਹੀ ਅਉਰ ਸ੍ਰਉਨ ਸੁਨ ਲੇਹੁ ॥੯੫॥
हम तुम बिनु नही जानही अउर स्रउन सुन लेहु ॥९५॥

तत्र मे पुत्रः, कृपया नामकरणं कुरु, तस्य रहस्यं त्वां च मां च विहाय अन्यः कोऽपि न जानाति इति पालनं कुरु।९५।

ਸਵੈਯਾ ॥
सवैया ॥

स्वय्या

ਬੇਗ ਚਲਿਯੋ ਦਿਜ ਗੋਕੁਲ ਕੋ ਬਸੁਦੇਵ ਮਹਾਨ ਕਹੀ ਸੋਈ ਮਾਨੀ ॥
बेग चलियो दिज गोकुल को बसुदेव महान कही सोई मानी ॥

(गर्ग) ब्राह्मणः शीघ्रं गोकुलं गतः, (यत्) महाबासुदेवः उक्तवान्, (सः) अङ्गीकृतवान्।