स्वय्या
नेत्रेषु स्फुरणं भवति, या मनः मोहयति, ललाटे च शिन्ग्राफस्य बिन्दुः अस्ति।
सा नेत्रेषु एंटीमोनम्, ललाटे च गोलचिह्नं स्थापितं, तस्याः बाहू सुन्दराः, कटिः सिंहवत् कृशः, तस्याः पादात् नूपुरस्य शब्दः च आसीत्
रत्नहारधारिणी सा कंसेन नियुक्तं कार्यं कर्तुं नन्दद्वारे प्राप्तवती
तस्याः शरीरात् निर्गतगन्धः चतुर्दिक्षु प्रसृत्य मुखं दृष्ट्वा चन्द्रोऽपि लज्जाम् अनुभवति स्म।८४।
पूतनामुद्दिश्य यशोदस्य भाषणम्- १.
दोहरा
महतादरेण जसोधः मधुरवचनेन पृष्टवान्
यशोदा आदरं दत्त्वा तस्याः कल्याणं पृष्ट्वा आसनं दत्त्वा तया सह वार्तालापं कर्तुं आरब्धा।85।
यशोदामुद्दिश्य पुटनस्य भाषणम् : १.
दोहरा
चौधरानी ! (अहं) श्रुतवान् यत् भवतः (गृहे) अद्वितीयरूपः पुत्रः जातः।
हे मातः ! अहं ज्ञातवान् यत् भवता अद्वितीयः बालकः जातः, तं मम कृते ददातु यथा अहं तं मम दुग्धं पिबितुं प्रेरयामि, यतः अयं प्रतिज्ञातः बालकः सर्वेषां सम्राट् भविष्यति।८६।
स्वय्या
अथ यशोदा कृष्णं अङ्के स्थापयित्वा एवं पुटना स्वस्य अन्तम् आहूतवती
सा दुष्टबुद्ध्या अतीव सौभाग्यवती आसीत् यतः सा भगवन्तं स्तनयोः क्षीरं पिबितुं कृतवती
(कृष्णः) एवम् अकरोत् (यत्) तस्य आत्मा रक्तं च क्षीरं (तथा) मुखं गृह्णाति स्म।
कृष्णः तस्याः रक्तं (दुग्धस्य स्थाने) मुखेन सह प्राणशक्त्या सह कोलोसिन्थात् तैलस्य निपीडनं छाननं च इव चूषयति स्म।८७।
दोहरा
पुटना महत् पापं कृतवान् आसीत्, यत् नरकाः अपि भयभीताः भवन्ति।
पुटना एतादृशं महत् पापं कृतवती यत् नरकं भयभीतं अपि कर्तुं शक्नोति, म्रियमाणा सा अवदत्- हे कृष्ण! त्यज मां, एतावत् उक्त्वा सा स्वर्गं गता।88।
स्वय्या
पुटनस्य शरीरं यावत् षट् कोस् वर्धते स्म तस्याः उदरं टङ्कवत् मुखं च नाली इव आसीत्
तस्याः बाहू टङ्कस्य तटद्वयं इव केशाः टङ्कस्य उपरि प्रसारितस्य मलवत् आसन्
तस्याः शिरः सुमेरुपर्वतशिखरवत् अभवत्, तस्याः चक्षुषः स्थाने महता गर्ताः प्रादुर्भूताः
तस्याः नेत्रगर्तानाम् अन्तः राज्ञः दुर्गे निहिताः खण्डाः इव आविर्भूताः।८९।
दोहरा
तस्याः स्तनं मुखं गृहीत्वा तस्याः उपरि निद्रां गतः।
श्रीकृष्णः पुटनस्य स्तनं मुखं कृत्वा सुप्तवान् ब्रजवासिनः तं जागृतवन्तः।90।
तस्य शरीरं (एकत्र) सङ्गृह्य जनाः सञ्चितवन्तः।
पुतनाशरीरभागान् सङ्गृह्य चतुष्टयेषु फ़ूलं कृत्वा दग्धाः।९१।
स्वय्या
यदा नन्दः गोकुलम् आगत्य तत् सर्वं ज्ञात्वा अत्यन्तं विस्मितः अभवत्
यदा जनाः तस्मै पुट्ना-गाथां कथयन्ति स्म, तदा सः अपि मनसि भयेन परिपूर्णः अभवत्
सः वासुदेवेन दत्तस्य क्षीणतायाः विषये चिन्तयितुं आरब्धवान्, यत् सत्यम् आसीत्, सः अपि तथैव पश्यति स्म इति भाति
तस्मिन् दिने नन्दः ब्राह्मणेभ्यः नानाविधेन दानं कृतवान्, येन तस्मै बहु आशीर्वादः दत्तः।92।
दोहरा
दयासागरस्य कर्ता, बालरूपेण (लोकं) अवतरितः।
भगवान् दयासागरः बालरूपेण अवतारितवान् प्रथमतया च पृथिवीं पुटना बुफडेन मुक्तवान्।93।
बछत्तर नाटके दशम सकन्ध पुराण आधारित पुटना वध शीर्षक अध्याय का अन्त।
अधुना नामकरणसमारोहस्य वर्णनं आरभ्यते
दोहरा
बासुदेवः 'गर्गम्' (प्रोहितम्) उपसृत्य तस्मै (एतत्) उक्तवान्।
अथ वासुदेवः कुलगुरुं गर्गं नन्दगृहे गोकुलं गन्तुं कृपया प्रार्थितवान्।94।
तस्य (गृहे) मम पुत्रः अस्ति। 'नाम' तं, २.
तत्र मे पुत्रः, कृपया नामकरणं कुरु, तस्य रहस्यं त्वां च मां च विहाय अन्यः कोऽपि न जानाति इति पालनं कुरु।९५।
स्वय्या
(गर्ग) ब्राह्मणः शीघ्रं गोकुलं गतः, (यत्) महाबासुदेवः उक्तवान्, (सः) अङ्गीकृतवान्।