शिरस्त्राणाः पातिताः व्रणाः च कृताः, योद्धाः क्रुद्धाः, तेषां उत्साहः च वर्धितः।५३४।
अश्वः
युक्तिं क्रीडति, २.
युद्धप्रियः
द्रुतगतिना अश्वाः धावितुं प्रवृत्ताः, योद्धा च मोक्षं प्राप्य तीव्रयुद्धात्।५३५।
गजान् सहितम्
गजाः मृग इव धावन्ति स्म, योद्धाः च सहचरैः सह शरणं कृतवन्तः
लॉजद्वारा हतः
शत्रवः धावित्वा युद्धे लज्जां अनुभवन्ति स्म।५३६।
भग्नाः कवचाः
अभवन्
कवचं च भग्नं भवति, .
शरीराणि कवचानि च छिन्नानि कर्णनेत्राणि च विच्छिन्नानि।५३७।
(सः) शत्रून् हता, २.
दुष्टाः शापाः सन्ति, २.
युद्धं (सः) जितवान्
योद्धाः अन्तिमं निःश्वासं गृहीत्वा विश्वसमुद्रं पारं कृतवन्तः, केचन क्रोधस्य अग्निना दग्धाः भूत्वा रुफ्यूजं गृहीतवन्तः।५३८।
आकाश एव
वायुयानैः सञ्चरन् देवाः दृश्यं ददृशुः |
(ताभिः) हुरैः सह
स्वर्गा कन्याश्च परिभ्रमन् योद्धान् विवाहं कर्तुं प्रवृत्ताः।५३९।
घण्टाः ध्वनिन्ते, २.
नानाविधाः वाद्याः प्रतिध्वनिताः गजाः च गर्जन्ति स्म
(तान् प्रहरितुं) बुद्धिमान् भवन्ति
योद्धा शरणं गतवन्तः केचन युद्धं कर्तुं आरब्धवन्तः।,540.
त्रिग्ता स्तन्जा
नायकाः बाणाः
त्यजतु
ये कवचेषु स्थापिताः भवन्ति
बाणाः योद्धान् हन्तुं प्रारब्धा वह्निः शल्येभ्यः निर्गतः ॥५४१॥
अश्वेभ्यः
अश्वाः धावितुं प्रवृत्ताः योधाः गर्जितुं प्रवृत्ताः |
ताडनम्
परस्परं हत्वा विश्वसमुद्रं पारं कर्तुं प्रवृत्ताः।५४२।
जितवन्तः (युद्धं), २.
युद्धे विजयं प्राप्य शत्रवः मित्राणि क्रियमाणाः आसन् ।
तथा (बाणः) गच्छतु
विच्छेदः योद्धानां मध्ये जातः ते अपि त्यक्ताः आसन्।५४३।
राज्ञः (रावणस्य) ।
गाजी
चाउ सह
राजा रावणः प्रचण्डं गर्जन् महता उत्साहेन अग्रे गतः।५४४।
ये पतिताः, २.
(ते) रक्तेन सिक्ताः सन्ति।
रक्तं (प्रवाहम्) २.
योद्धा रक्तसंतृप्ताः पतितुं आरब्धवन्तः, थ रक्तं जलवत् प्रवहति स्म।५४५।
(नायकाः) युद्धे
तत्र बहु अनुशासनं बहु बाधकं च अस्ति