श्री दसम् ग्रन्थः

पुटः - 754


ਤਾ ਪਾਛੇ ਪਤਿ ਸਬਦ ਸਵਾਰੋ ॥
ता पाछे पति सबद सवारो ॥

पश्चात् 'पति' इति शब्दं योजयन्तु।

ਰਿਪੁ ਪਦ ਬਹੁਰਿ ਉਚਾਰਨ ਕੀਜੈ ॥
रिपु पद बहुरि उचारन कीजै ॥

ततः 'रिपु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਨਾਮ ਤੁਪਕ ਕੋ ਸਭ ਲਖਿ ਲੀਜੈ ॥੭੪੧॥
नाम तुपक को सभ लखि लीजै ॥७४१॥

“श्वेता-श्वेत” इति शब्दोच्चारयित्वा ततः “पति रिपु” इति वचनं कृत्वा तुपकस्य सर्वाणि नामानि अवगन्तुम्।७४१।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਮ੍ਰਿਗੀ ਸਬਦ ਕੋ ਆਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
म्रिगी सबद को आदि उचारन कीजीऐ ॥

प्रथमं मृगि' (मृग) शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਪਾਛੇ ਨਾਇਕ ਸੁ ਸਬਦ ਕਹੁ ਦੀਜੀਐ ॥
ता पाछे नाइक सु सबद कहु दीजीऐ ॥

ततः 'नायक' इति शब्दं वदतु।

ਸਤ੍ਰੁ ਸਬਦ ਕਹਿ ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨੀਐ ॥
सत्रु सबद कहि नाम तुपक के जानीऐ ॥

अथ 'सत्रु' इति वचनेन (तत्) बिन्दुनाम इति गृहाण।

ਹੋ ਜਉਨ ਠਉਰ ਪਦ ਰੁਚੈ ਸੁ ਤਹੀ ਬਖਾਨੀਐ ॥੭੪੨॥
हो जउन ठउर पद रुचै सु तही बखानीऐ ॥७४२॥

मृगीशब्दोच्चारणं कृत्वा तदनन्तरं नायकं धात्रुशब्दं च योजयित्वा तुपकनामानि ज्ञायन्ते, भवन्तः स्वप्रवणतानुसारं वर्णयितुं शक्नुवन्ति।७४२।

ਸੇਤ ਅਸਿਤ ਅਜਿਨਾ ਕੇ ਆਦਿ ਉਚਾਰੀਐ ॥
सेत असित अजिना के आदि उचारीऐ ॥

सेट् असित् अजिना' (कृष्णतुण्डयुक्तः श्वेतः, मृगः) इति प्रथमं वदतु।

ਤਾ ਪਾਛੇ ਪਤਿ ਸਬਦ ਸੁ ਬਹੁਰਿ ਸੁਧਾਰੀਐ ॥
ता पाछे पति सबद सु बहुरि सुधारीऐ ॥

अस्य पश्चात् 'पतिः' इति शब्दं योजयतु।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਤਾ ਕੇ ਅੰਤਿ ਬਖਾਨੀਐ ॥
सत्रु सबद को ता के अंति बखानीऐ ॥

अथ अन्ते शत्रुशब्दं पठन्तु।

ਹੋ ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁ ਹੀਯ ਮੈ ਜਾਨੀਐ ॥੭੪੩॥
हो सकल तुपक के नाम सु हीय मै जानीऐ ॥७४३॥

“दित्-असीत्-अञ्जन” इति शब्दान् उच्चारयित्वा ततः “पतिः” “शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि हृदये अवगच्छन्तु ।७४३।

ਉਦਰ ਸੇਤ ਚਰਮਾਦਿ ਉਚਾਰਨ ਕੀਜੀਐ ॥
उदर सेत चरमादि उचारन कीजीऐ ॥

प्रथमं 'उदार सेत चरमादी' (श्वेतचर्म उदर, मृग) (शब्द) जप।

ਤਾ ਕੇ ਪਾਛੇ ਬਹੁਰਿ ਨਾਥ ਪਦ ਦੀਜੀਐ ॥
ता के पाछे बहुरि नाथ पद दीजीऐ ॥

अस्य अनन्तरं 'नाथ' इति शब्दं योजयतु

ਤਾ ਕੇ ਪਾਛੇ ਰਿਪੁ ਪਦ ਬਹੁਰਿ ਉਚਾਰੀਐ ॥
ता के पाछे रिपु पद बहुरि उचारीऐ ॥

ततः च 'रिपु' इति शब्दस्य उच्चारणं कुर्वन्तु।

ਹੋ ਨਾਮ ਤੁਪਕ ਕੇ ਸਭ ਹੀ ਚਤੁਰ ਬਿਚਾਰੀਐ ॥੭੪੪॥
हो नाम तुपक के सभ ही चतुर बिचारीऐ ॥७४४॥

प्रथमं “उदार-श्वेत-चरणम्” इति उच्चारयित्वा ततः “नाथ रिपु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७४४।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕਿਸਨ ਪਿਸਠ ਚਰਮਾਦਿ ਉਚਾਰੋ ॥
किसन पिसठ चरमादि उचारो ॥

प्रथमं “कृष्ण-प्रष्ट-चरम्” इति वचनं उच्चारय, .

ਤਾ ਪਾਛੇ ਨਾਇਕ ਪਦ ਡਾਰੋ ॥
ता पाछे नाइक पद डारो ॥

ततः “नायक” इति शब्दं योजयतु ।

ਸਤ੍ਰੁ ਸਬਦ ਕੋ ਬਹੁਰਿ ਬਖਾਨੋ ॥
सत्रु सबद को बहुरि बखानो ॥

पश्चात् च “शत्रु” इति शब्दस्य उल्लेखं कुरुत ।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਪਛਾਨੋ ॥੭੪੫॥
नाम तुपक के सकल पछानो ॥७४५॥

एवं तुपकस्य सर्वाणि नामानि परिचिनोतु।७४५।

ਚਾਰੁ ਨੇਤ੍ਰ ਸਬਦਾਦਿ ਉਚਾਰੋ ॥
चारु नेत्र सबदादि उचारो ॥

“चारू-नेत्र” इति वचनान्तरम् ।

ਤਾ ਪਾਛੇ ਪਤਿ ਸਬਦ ਬਿਚਾਰੋ ॥
ता पाछे पति सबद बिचारो ॥

“पति” “नाथ” इति शब्दान् योजयतु ।

ਸਤ੍ਰੁ ਸਬਦ ਕਹੁ ਬਹੁਰੋ ਦੀਜੈ ॥
सत्रु सबद कहु बहुरो दीजै ॥

ततः 'सत्रु' इति शब्दं योजयतु।