पश्चात् 'पति' इति शब्दं योजयन्तु।
ततः 'रिपु' इति शब्दस्य उच्चारणं कुर्वन्तु।
“श्वेता-श्वेत” इति शब्दोच्चारयित्वा ततः “पति रिपु” इति वचनं कृत्वा तुपकस्य सर्वाणि नामानि अवगन्तुम्।७४१।
अरिल्
प्रथमं मृगि' (मृग) शब्दस्य उच्चारणं कुर्वन्तु।
ततः 'नायक' इति शब्दं वदतु।
अथ 'सत्रु' इति वचनेन (तत्) बिन्दुनाम इति गृहाण।
मृगीशब्दोच्चारणं कृत्वा तदनन्तरं नायकं धात्रुशब्दं च योजयित्वा तुपकनामानि ज्ञायन्ते, भवन्तः स्वप्रवणतानुसारं वर्णयितुं शक्नुवन्ति।७४२।
सेट् असित् अजिना' (कृष्णतुण्डयुक्तः श्वेतः, मृगः) इति प्रथमं वदतु।
अस्य पश्चात् 'पतिः' इति शब्दं योजयतु।
अथ अन्ते शत्रुशब्दं पठन्तु।
“दित्-असीत्-अञ्जन” इति शब्दान् उच्चारयित्वा ततः “पतिः” “शत्रु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि हृदये अवगच्छन्तु ।७४३।
प्रथमं 'उदार सेत चरमादी' (श्वेतचर्म उदर, मृग) (शब्द) जप।
अस्य अनन्तरं 'नाथ' इति शब्दं योजयतु
ततः च 'रिपु' इति शब्दस्य उच्चारणं कुर्वन्तु।
प्रथमं “उदार-श्वेत-चरणम्” इति उच्चारयित्वा ततः “नाथ रिपु” इति शब्दान् योजयित्वा तुपकस्य सर्वाणि नामानि अवगच्छन्तु।७४४।
चौपाई
प्रथमं “कृष्ण-प्रष्ट-चरम्” इति वचनं उच्चारय, .
ततः “नायक” इति शब्दं योजयतु ।
पश्चात् च “शत्रु” इति शब्दस्य उल्लेखं कुरुत ।
एवं तुपकस्य सर्वाणि नामानि परिचिनोतु।७४५।
“चारू-नेत्र” इति वचनान्तरम् ।
“पति” “नाथ” इति शब्दान् योजयतु ।
ततः 'सत्रु' इति शब्दं योजयतु।