“अनन्तरं प्रार्थनां कृत्वा पुनः आगमिष्यामि” (११) ।
दोहिरा
“यदि मम कश्चन कान्तः मां मिलितुम् इच्छति तर्हि तत्र आगच्छेत्।”
रजः न शक्तवान् रहस्यं समाधातुं किन्तु कान्तः गृहीतवान्।(l2)
सवैय्य
रानी स्वस्य उपकारी मन्दिरस्य पृष्ठभागे उपस्थितः इति स्वीकृतवती ।
सः तया सह वार्तालापं कर्तुम् इच्छति स्म किन्तु सः संकोचम् अनुभवति स्म।
सा स्वदासीद्वारा तस्मै स्थानं अवदत् यत्र सा प्रतीक्षिष्यति इति
(तस्य कृते) प्रार्थनायाः अनन्तरं परदिने।(13)
चौपाई
एवं नृपं स्फुटं कथयन् ।
अन्धकारे राजं न स्थापयित्वा सा मित्राय समागमस्थानं प्रसारितवती आसीत् ।
भवानीमन्दिरं गमिष्यामि इति
'भवानीप्रार्थनार्थं तत्र गमिष्यामि ततः परं तस्मिन् स्थाने भविष्यामि।'(l4)
दोहिरा
'यः-कश्चित् मम कान्ता, आगत्य मां तत्र मिलतु।'
सा कान्तं प्रति सन्देशं प्रसारितवती, परन्तु राजा न अवगन्तुं शक्तवान्।(l5)
एवं संवादं कुर्वन् राणी यत्र कान्ती आसीत्, तत् स्थानं गतः,
राजा तु स्तुतिं कर्तुं गता इति प्रसन्ना अभवत्।(l6)(1)
अष्टाशीतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८८)(१५५१) २.
चौपाई
माझादेशे एकः जाट् निवसति स्म
माझादेशे जाटगोत्रस्य कश्चन पुरुषः ह्वेति स्म । सः कृषिकार्यं कृत्वा जीवनं यापयति स्म ।
(सः) अहोरात्रौ क्षेत्रेषु निवसति स्म।
दिने दिने सः स्वस्य कृषिक्षेत्रे व्यस्तः आसीत्; सः रामसिंह इति नाम्ना जगति प्रसिद्धः आसीत्।(1)
तस्य गृहे राधा नाम स्त्री आसीत् ।
तस्य गृहे राधा नाम स्त्री आसीत्; तस्याः शिष्टाचारे पतिव्रताभावः आसीत् ।
सा प्रतिदिनं उत्थाय मालीयाः समीपं गच्छति स्म
सा नित्यं कस्मिंश्चित् मालीयाः समीपं गत्वा तस्य प्रेम्णा पुनः आगच्छति स्म।(2)
सा तु सतुम् आदाय (यदा) पतिं गता, .
यदा सा भर्तुः कृते यवभोजनम् आनयति स्म तदा सा मालीम् अवाप्तवती ।
वस्त्रं विच्छिद्य संभोगं च कृतवान्।
वस्त्राणि उद्धृत्य तस्य प्रेम्णा ततः (गृहं प्राप्य) यवभोजनं पचति स्म ।(३)
दोहिरा
यवस्य करीं कृत्वा तस्मिन् पिष्टपिष्टं उत्कीर्णं प्रतिमां स्थापयति स्म ।
यवापिष्टसदृशं च करीरूपेण ग्रहीतुं न शक्यते स्म ।( ४) ।
चौपाई
(सा) स्त्री रम्य सुखं लब्धवती
सा प्रेम्णः अभिनयं कृत्वा भोगं अन्वेष्य धन्यतां अनुभवति स्म ।
यदा अहं मालीगृहात् आगतः
मालीगृहात् प्रत्यागत्य सा पूर्णतया वस्त्राणि अलङ्कृतवती।(5)
सा तु सतुमादाय भर्तुः समीपं गता
यत्र सा भर्तुः कृते कष्टेन भोजनं दत्तवती, वस्त्रं त्यक्त्वा, सा तं वेष्टितवती
सः मूर्खं गजं दृष्ट्वा भीतः अभवत्।
'गजं दृष्ट्वा अहं भयभीतः अभवम्।' सा तत्क्षणमेव भर्तुः कृते स्वरं कृतवती। (६) ९.
(अहं) सुप्तः आसम्, मम स्वप्नः अभवत्
'अहं गभीरनिद्रायां आसीत्, यदा अहं गजं भवतः पश्चात् आक्रमणं कुर्वन्तं दृष्टवान्।'
अहं भीतः भूत्वा पण्डितम् आहूतवान्।