श्री दसम् ग्रन्थः

पुटः - 918


ਪੂਜ ਗੌਰਜਾ ਕੌ ਗ੍ਰਿਹ ਐਹੌ ॥੧੧॥
पूज गौरजा कौ ग्रिह ऐहौ ॥११॥

“अनन्तरं प्रार्थनां कृत्वा पुनः आगमिष्यामि” (११) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੋ ਕੋਊ ਹਮਰੌ ਹਿਤੂ ਤਹ ਮਿਲਿਯੋ ਮੁਹਿ ਆਇ ॥
जो कोऊ हमरौ हितू तह मिलियो मुहि आइ ॥

“यदि मम कश्चन कान्तः मां मिलितुम् इच्छति तर्हि तत्र आगच्छेत्।”

ਭੇਦ ਰਾਵ ਕਛੁ ਨ ਲਹਿਯੋ ਮੀਤਹਿ ਗਈ ਜਤਾਇ ॥੧੨॥
भेद राव कछु न लहियो मीतहि गई जताइ ॥१२॥

रजः न शक्तवान् रहस्यं समाधातुं किन्तु कान्तः गृहीतवान्।(l2)

ਸਵੈਯਾ ॥
सवैया ॥

सवैय्य

ਰਾਨੀ ਪਛਾਨੀ ਕਿ ਮੰਦਰ ਕੇ ਪਿਛਵਾਰੇ ਹੈ ਮੇਰੋ ਖਰੋ ਸੁਖਦਾਈ ॥
रानी पछानी कि मंदर के पिछवारे है मेरो खरो सुखदाई ॥

रानी स्वस्य उपकारी मन्दिरस्य पृष्ठभागे उपस्थितः इति स्वीकृतवती ।

ਚਾਹਤ ਬਾਤ ਕਹਿਯੋ ਸਕੁਚੈ ਤਬ ਕੀਨੀ ਹੈ ਬੈਨਨਿ ਮੈ ਚਤੁਰਾਈ ॥
चाहत बात कहियो सकुचै तब कीनी है बैननि मै चतुराई ॥

सः तया सह वार्तालापं कर्तुम् इच्छति स्म किन्तु सः संकोचम् अनुभवति स्म।

ਪੂਛਿ ਸਖੀ ਅਪਨੀ ਮਿਸਹੀ ਉਤ ਪ੍ਯਾਰੇ ਕੋ ਐਸੀ ਸਹੇਟ ਬਤਾਈ ॥
पूछि सखी अपनी मिसही उत प्यारे को ऐसी सहेट बताई ॥

सा स्वदासीद्वारा तस्मै स्थानं अवदत् यत्र सा प्रतीक्षिष्यति इति

ਸਾਥ ਚਲੌਗੀ ਹੌ ਕਾਲਿ ਚਲੌਗੀ ਮੈ ਦੇਬੀ ਕੌ ਦੇਹੁਰੋ ਪੂਜਨ ਮਾਈ ॥੧੩॥
साथ चलौगी हौ कालि चलौगी मै देबी कौ देहुरो पूजन माई ॥१३॥

(तस्य कृते) प्रार्थनायाः अनन्तरं परदिने।(13)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਯੌ ਨ੍ਰਿਪ ਸੋ ਕਹਿ ਪ੍ਰਗਟ ਸੁਨਾਈ ॥
यौ न्रिप सो कहि प्रगट सुनाई ॥

एवं नृपं स्फुटं कथयन् ।

ਮੀਤਹਿ ਉਤੈ ਸਹੇਟ ਬਤਾਈ ॥
मीतहि उतै सहेट बताई ॥

अन्धकारे राजं न स्थापयित्वा सा मित्राय समागमस्थानं प्रसारितवती आसीत् ।

ਭਵਨ ਭਵਾਨੀ ਕੇ ਮੈ ਜੈਹੋ ॥
भवन भवानी के मै जैहो ॥

भवानीमन्दिरं गमिष्यामि इति

ਪੂਜਿ ਮੰਗਲਾ ਕੋ ਫਿਰਿ ਐਹੋ ॥੧੪॥
पूजि मंगला को फिरि ऐहो ॥१४॥

'भवानीप्रार्थनार्थं तत्र गमिष्यामि ततः परं तस्मिन् स्थाने भविष्यामि।'(l4)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜੋ ਕੋਊ ਹਮਰੋ ਹਿਤੂ ਤਹ ਮਿਲਿਯੋ ਮੁਹਿ ਆਇ ॥
जो कोऊ हमरो हितू तह मिलियो मुहि आइ ॥

'यः-कश्चित् मम कान्ता, आगत्य मां तत्र मिलतु।'

ਭੇਦ ਕਛੂ ਨ੍ਰਿਪ ਨ ਲਖਿਯੋ ਮੀਤਹਿ ਗਈ ਜਤਾਇ ॥੧੫॥
भेद कछू न्रिप न लखियो मीतहि गई जताइ ॥१५॥

सा कान्तं प्रति सन्देशं प्रसारितवती, परन्तु राजा न अवगन्तुं शक्तवान्।(l5)

ਯੌ ਕਹਿ ਕੈ ਰਾਨੀ ਉਠੀ ਕਰਿਯੋ ਮੀਤ ਗ੍ਰਿਹ ਗੌਨ ॥
यौ कहि कै रानी उठी करियो मीत ग्रिह गौन ॥

एवं संवादं कुर्वन् राणी यत्र कान्ती आसीत्, तत् स्थानं गतः,

ਨ੍ਰਿਪਤਿ ਪ੍ਰਫੁਲਿਤ ਚਿਤ ਭਯੋ ਗਈ ਸਿਵਾ ਕੇ ਭੌਨ ॥੧੬॥
न्रिपति प्रफुलित चित भयो गई सिवा के भौन ॥१६॥

राजा तु स्तुतिं कर्तुं गता इति प्रसन्ना अभवत्।(l6)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਅਠਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੮॥੧੫੫੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे अठासीवो चरित्र समापतम सतु सुभम सतु ॥८८॥१५५३॥अफजूं॥

अष्टाशीतितमः शुभच्रितराणां दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८८)(१५५१) २.

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਮਾਝਾ ਦੇਸ ਜਾਟ ਇਕ ਰਹੈ ॥
माझा देस जाट इक रहै ॥

माझादेशे एकः जाट् निवसति स्म

ਕਾਜ ਕ੍ਰਿਸਾਨੀ ਕੋ ਨਿਰਬਹੈ ॥
काज क्रिसानी को निरबहै ॥

माझादेशे जाटगोत्रस्य कश्चन पुरुषः ह्वेति स्म । सः कृषिकार्यं कृत्वा जीवनं यापयति स्म ।

ਰੈਨਿ ਦਿਨਾ ਖੇਤਨ ਮੈ ਰਹਈ ॥
रैनि दिना खेतन मै रहई ॥

(सः) अहोरात्रौ क्षेत्रेषु निवसति स्म।

ਰਾਮ ਸੀਹ ਨਾਮਾ ਜਗ ਕਹਈ ॥੧॥
राम सीह नामा जग कहई ॥१॥

दिने दिने सः स्वस्य कृषिक्षेत्रे व्यस्तः आसीत्; सः रामसिंह इति नाम्ना जगति प्रसिद्धः आसीत्।(1)

ਰਾਧਾ ਨਾਮ ਨਾਰਿ ਗ੍ਰਿਹ ਤਾ ਕੇ ॥
राधा नाम नारि ग्रिह ता के ॥

तस्य गृहे राधा नाम स्त्री आसीत् ।

ਕਛੂ ਨ ਲਾਜ ਰਹਤ ਤਨ ਵਾ ਕੇ ॥
कछू न लाज रहत तन वा के ॥

तस्य गृहे राधा नाम स्त्री आसीत्; तस्याः शिष्टाचारे पतिव्रताभावः आसीत् ।

ਨਿਤ ਉਠਿ ਬਾਗਵਾਨ ਪੈ ਜਾਵੈ ॥
नित उठि बागवान पै जावै ॥

सा प्रतिदिनं उत्थाय मालीयाः समीपं गच्छति स्म

ਭੋਗ ਕਮਾਇ ਬਹੁਰਿ ਗ੍ਰਿਹ ਆਵੈ ॥੨॥
भोग कमाइ बहुरि ग्रिह आवै ॥२॥

सा नित्यं कस्मिंश्चित् मालीयाः समीपं गत्वा तस्य प्रेम्णा पुनः आगच्छति स्म।(2)

ਲੈ ਸਤੂਆ ਪਤਿ ਓਰ ਸਿਧਾਈ ॥
लै सतूआ पति ओर सिधाई ॥

सा तु सतुम् आदाय (यदा) पतिं गता, .

ਚਲੀ ਚਲੀ ਮਾਲੀ ਪਹਿ ਆਈ ॥
चली चली माली पहि आई ॥

यदा सा भर्तुः कृते यवभोजनम् आनयति स्म तदा सा मालीम् अवाप्तवती ।

ਬਸਤ੍ਰ ਛੋਰਿ ਕੈ ਭੋਗ ਕਮਾਯੋ ॥
बसत्र छोरि कै भोग कमायो ॥

वस्त्रं विच्छिद्य संभोगं च कृतवान्।

ਤਿਹ ਸਤੂਆ ਕੀ ਕਰੀ ਬਨਾਯੋ ॥੩॥
तिह सतूआ की करी बनायो ॥३॥

वस्त्राणि उद्धृत्य तस्य प्रेम्णा ततः (गृहं प्राप्य) यवभोजनं पचति स्म ।(३)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਸਤੂਅਨ ਕਰੀ ਬਨਾਇ ਕੈ ਤਾ ਮੈ ਬਧ੍ਯੋ ਬਨਾਇ ॥
सतूअन करी बनाइ कै ता मै बध्यो बनाइ ॥

यवस्य करीं कृत्वा तस्मिन् पिष्टपिष्टं उत्कीर्णं प्रतिमां स्थापयति स्म ।

ਸਤੂਆ ਹੀ ਸੋ ਜਾਨਿਯੈ ਕਰੀ ਨ ਚੀਨ੍ਯੋ ਜਾਇ ॥੪॥
सतूआ ही सो जानियै करी न चीन्यो जाइ ॥४॥

यवापिष्टसदृशं च करीरूपेण ग्रहीतुं न शक्यते स्म ।( ४) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਭੋਗ ਕਰਤ ਭਾਮਿਨਿ ਸੁਖ ਪਾਯੋ ॥
भोग करत भामिनि सुख पायो ॥

(सा) स्त्री रम्य सुखं लब्धवती

ਜਾਮਿਕ ਤਾ ਸੌ ਕੇਲ ਕਮਾਯੋ ॥
जामिक ता सौ केल कमायो ॥

सा प्रेम्णः अभिनयं कृत्वा भोगं अन्वेष्य धन्यतां अनुभवति स्म ।

ਮਾਲੀ ਕੇ ਗ੍ਰਿਹ ਤੇ ਜਬ ਆਈ ॥
माली के ग्रिह ते जब आई ॥

यदा अहं मालीगृहात् आगतः

ਬਸਤ੍ਰ ਆਪਨੋ ਲਯੋ ਉਠਾਈ ॥੫॥
बसत्र आपनो लयो उठाई ॥५॥

मालीगृहात् प्रत्यागत्य सा पूर्णतया वस्त्राणि अलङ्कृतवती।(5)

ਲੈ ਸਤੂਆ ਨਿਜੁ ਪਤਿ ਪਹਿ ਗਈ ॥
लै सतूआ निजु पति पहि गई ॥

सा तु सतुमादाय भर्तुः समीपं गता

ਛੋਰਤ ਬਸਤ੍ਰ ਹੇਤ ਤਿਹ ਭਈ ॥
छोरत बसत्र हेत तिह भई ॥

यत्र सा भर्तुः कृते कष्टेन भोजनं दत्तवती, वस्त्रं त्यक्त्वा, सा तं वेष्टितवती

ਹਾਥੀ ਹੇਰਿ ਚੌਕ ਜੜ ਰਹਿਯੋ ॥
हाथी हेरि चौक जड़ रहियो ॥

सः मूर्खं गजं दृष्ट्वा भीतः अभवत्।

ਤੁਰਤ ਬਚਨ ਤਬ ਹੀ ਤ੍ਰਿਯ ਕਹਿਯੋ ॥੬॥
तुरत बचन तब ही त्रिय कहियो ॥६॥

'गजं दृष्ट्वा अहं भयभीतः अभवम्।' सा तत्क्षणमेव भर्तुः कृते स्वरं कृतवती। (६) ९.

ਸੋਵਤ ਹੁਤੀ ਸੁਪਨ ਮੁਹਿ ਆਯੋ ॥
सोवत हुती सुपन मुहि आयो ॥

(अहं) सुप्तः आसम्, मम स्वप्नः अभवत्

ਕਰੀ ਮਤ ਪਾਛੈ ਤਵ ਧਾਯੋ ॥
करी मत पाछै तव धायो ॥

'अहं गभीरनिद्रायां आसीत्, यदा अहं गजं भवतः पश्चात् आक्रमणं कुर्वन्तं दृष्टवान्।'

ਮੈ ਡਰਿ ਪੰਡਿਤ ਲਯੋ ਬੁਲਾਈ ॥
मै डरि पंडित लयो बुलाई ॥

अहं भीतः भूत्वा पण्डितम् आहूतवान्।