श्री दसम् ग्रन्थः

पुटः - 897


ਬਹੁਰਿ ਆਪਨੇ ਧਾਮ ਨ ਜੈਹੈ ॥
बहुरि आपने धाम न जैहै ॥

'यश्चापि द्रक्ष्यति, सा इन्द्रियाणि धारयितुं न शक्ष्यति ।

ਤਾਹੀ ਪੈ ਆਸਿਕ ਹ੍ਵੈ ਰਹਿ ਹੈ ॥
ताही पै आसिक ह्वै रहि है ॥

सा तस्य व्यसनं प्राप्नोति

ਰਾਮ ਨਾਮ ਕੋ ਜ੍ਯੋਂ ਨਿਤ ਕਹਿ ਹੈ ॥੯॥
राम नाम को ज्यों नित कहि है ॥९॥

'यथा च सा श्रीरामं स्मरति स्म, सा तव पुत्रं स्मरिष्यति।(9)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਵ ਸੁਤ ਕੋ ਜੋ ਇਸਤ੍ਰੀ ਨੈਕੁ ਨਿਹਰਿ ਹੈ ਨਿਤ ॥
तव सुत को जो इसत्री नैकु निहरि है नित ॥

'यश्चापि स्त्रिया तव पुत्रमागमिष्यति, सा अत्यल्पोऽपि भवेत् ।

ਸ੍ਰੀ ਰਾਘਵ ਕੇ ਨਾਮ ਜ੍ਯੋਂ ਸਦਾ ਸੰਭਰਿ ਹੈ ਚਿਤ ॥੧੦॥
स्री राघव के नाम ज्यों सदा संभरि है चित ॥१०॥

'श्रीराघवराम इव सा तं सदा पोषयिष्यति।'(10)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜਬ ਰਾਨੀ ਐਸੇ ਸੁਨੁ ਪਾਯੋ ॥
जब रानी ऐसे सुनु पायो ॥

यदा राज्ञी एतत् श्रुत्वा

ਬੋਲਿ ਸਾਹੁ ਕੋ ਧਾਮ ਪਠਾਯੋ ॥
बोलि साहु को धाम पठायो ॥

एतत् चिन्तयित्वा राणी शाहं स्वगृहम् आहूतवती ।

ਭਾਤਿ ਭਾਤਿ ਆਸਨ ਤਿਹ ਦੀਨੋ ॥
भाति भाति आसन तिह दीनो ॥

तेन सह पार्श्वे पार्श्वे आसनानि दत्तवान्

ਉਰ ਅਪਨੇ ਤੇ ਜੁਦਾ ਨ ਕੀਨੋ ॥੧੧॥
उर अपने ते जुदा न कीनो ॥११॥

नानामुद्रां दत्त्वा तं न त्यक्तवती । (११) ९.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਬ ਲਗ ਰਾਜਾ ਤੁਰਤ ਹੀ ਧਾਮ ਗਯੋ ਤਿਹ ਆਇ ॥
तब लग राजा तुरत ही धाम गयो तिह आइ ॥

अथ सहसा राजा तत्स्थानम् आगतः |

ਚਾਰਿ ਮਮਟਿ ਯਹਿ ਤਹ ਦਯੋ ਸੋਕ ਹ੍ਰਿਦੈ ਉਪਜਾਇ ॥੧੨॥
चारि ममटि यहि तह दयो सोक ह्रिदै उपजाइ ॥१२॥

पीडितहृदया तं गोपुरम् उपरि धक्कायति स्म।(12)

ਦੋ ਸੈ ਗਜ ਦੋ ਬੈਰਕੈ ਲੀਨੀ ਸਾਹੁ ਮੰਗਾਇ ॥
दो सै गज दो बैरकै लीनी साहु मंगाइ ॥

शाहः तदा द्विशतगजद्वयं वेणुदण्डं सङ्गृहीतवान्

ਬਡੀ ਧੁਜਨ ਸੌ ਬਾਧਿ ਕੈ ਬਾਧੀ ਭੁਜਨ ਬਨਾਇ ॥੧੩॥
बडी धुजन सौ बाधि कै बाधी भुजन बनाइ ॥१३॥

अतिबृहत् बन्टिङ्गद्वारा च ताभिः सह बाहून् बद्धवान्।(l3)

ਰੂੰਈ ਮਨਿ ਕੁ ਮੰਗਾਇ ਕੈ ਅੰਗ ਲਈ ਲਪਟਾਇ ॥
रूंई मनि कु मंगाइ कै अंग लई लपटाइ ॥

एकं क्विन्टलं कार्पासं वुफं च याच्य वेष्टितवान् ।

ਬਾਧਿ ਘੋਘਰੋ ਪਵਨ ਲਖਿ ਕੂਦਤ ਭਯੋ ਰਿਸਾਇ ॥੧੪॥
बाधि घोघरो पवन लखि कूदत भयो रिसाइ ॥१४॥

यदा तत्र द्रुतवायुः आगतः तदा सः आत्मानं धक्कायति स्म (नदीयाः उपरि)(I4) ।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਜ੍ਯੋਂ ਜ੍ਯੋਂ ਪਵਨ ਝਲਾਤੋ ਆਵੈ ॥
ज्यों ज्यों पवन झलातो आवै ॥

यथा वायुः प्रवहति, २.

ਧੀਮੈ ਧੀਮੈ ਤਰਕਹ ਜਾਵੈ ॥
धीमै धीमै तरकह जावै ॥

यथा यथा वायुः प्रवहति स्म, तथैव सः, अतीव मन्दं, स्खलितः आसीत् ।

ਦੁਹੂੰ ਬੈਰਕਨ ਸਾਹੁ ਉਡਾਰਿਯੋ ॥
दुहूं बैरकन साहु उडारियो ॥

उभौ ध्वजौ शाहं प्रति उड्डीयताम्

ਗਹਿਰੀ ਨਦੀ ਬਿਖੈ ਲੈ ਡਾਰਿਯੋ ॥੧੫॥
गहिरी नदी बिखै लै डारियो ॥१५॥

वेणुद्वयस्य साहाय्येन सः गभीरं नदीं प्रति उड्डीयत।(15)

ਘੋਘਰਨ ਜੋਰ ਨਦੀ ਨਰ ਤਰਿਯੋ ॥
घोघरन जोर नदी नर तरियो ॥

(स) जनः घोघ्राणां बलेन नदीं तरति स्म।

ਧੁਜਨ ਹੇਤ ਤਹ ਹੁਤੋ ਉਬਰਿਯੋ ॥
धुजन हेत तह हुतो उबरियो ॥

सः वुफसाहाय्येन तरित्वा वेणुप्रयोगेन अतिक्रान्तवान् ।

ਰੂੰਈ ਤੇ ਕਛੁ ਚੋਟ ਨ ਲਾਗੀ ॥
रूंई ते कछु चोट न लागी ॥

रूनः (वेष्टितत्वात्) किमपि सिलेन्थं न प्राप्तवान् ।

ਪ੍ਰਾਨ ਬਚਾਇ ਗਯੋ ਬਡਭਾਗੀ ॥੧੬॥
प्रान बचाइ गयो बडभागी ॥१६॥

परितः कपासं दृष्ट्वा सः न क्षतिं प्राप्य प्राणान् तारयितुं समर्थः अभवत्।(16)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਜਬ ਤਾ ਕੋ ਜੀਵਤ ਸੁਨ੍ਯੋ ਰਾਨੀ ਸ੍ਰਵਨਨ ਮਾਹਿ ॥
जब ता को जीवत सुन्यो रानी स्रवनन माहि ॥

प्राणेन सह पलायित इति श्रुत्वा राणी ।

ਯਾ ਦਿਨ ਸੋ ਸੁਖ ਜਗਤ ਮੈ ਕਹਿਯੋ ਕਹੂੰ ਕੋਊ ਨਾਹਿ ॥੧੭॥
या दिन सो सुख जगत मै कहियो कहूं कोऊ नाहि ॥१७॥

न अन्यत् वार्ता लोके आसीत् यत्, तां अधिकं शान्तं कर्तुं शक्नोति स्म।(17)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਕੂਦਿ ਸਾਹੁ ਜੋ ਪ੍ਰਾਨ ਬਚਾਯੋ ॥
कूदि साहु जो प्रान बचायो ॥

शाहः कूर्दनेन ये प्राणाः रक्षिताः आसन्,

ਤਿਨ ਰਾਜੈ ਕਛੁ ਭੇਦ ਨ ਪਾਯੋ ॥
तिन राजै कछु भेद न पायो ॥

नदीयां कूर्दनं कृत्वा शाहः स्वस्य उद्धारं कृतवान्, राजा च किमपि ज्ञातुं न शक्तवान् ।

ਤਬ ਰਾਨੀ ਧੀਰਜ ਮਨ ਭਯੋ ॥
तब रानी धीरज मन भयो ॥

तदा रानी मनसि धैर्यं प्राप्तवती

ਚਿਤ ਜੁ ਹੁਤੋ ਸਕਲ ਭ੍ਰਮ ਗਯੋ ॥੧੮॥
चित जु हुतो सकल भ्रम गयो ॥१८॥

तदा रानी निश्चिन्तः अभवत्, सा धन्यवादं दत्तवती यत् रहस्यं न बहिः अस्ति।(180)(1)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਬਹਤਰੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੭੨॥੧੨੭੬॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे बहतरो चरित्र समापतम सतु सुभम सतु ॥७२॥१२७६॥अफजूं॥

द्वासप्ततिः शुभच्रितरस्य दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (७२)(१२७४) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਬਜਵਾਰੇ ਬਨਿਯਾ ਰਹੈ ਕੇਵਲ ਤਾ ਕੋ ਨਾਮ ॥
बजवारे बनिया रहै केवल ता को नाम ॥

बज्वारा-नगरे केवल-नामकः शाहः पूर्वं निवसति स्म ।

ਨਿਸੁ ਦਿਨੁ ਕਰੈ ਪਠਾਨ ਕੇ ਗ੍ਰਿਹ ਕੋ ਸਗਰੋ ਕਾਮ ॥੧॥
निसु दिनु करै पठान के ग्रिह को सगरो काम ॥१॥

दिवारात्रौ पठनगृहे सर्वविधं कार्यं करोति स्म ।(१)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁੰਦਰ ਤ੍ਰਿਯ ਤਾ ਕੈ ਗ੍ਰਿਹ ਰਹੈ ॥
सुंदर त्रिय ता कै ग्रिह रहै ॥

तस्य गृहे काचित् सुन्दरी निवसति स्म ।

ਪੁਹਪ ਵਤੀ ਤਾ ਕੋ ਜਗ ਚਹੈ ॥
पुहप वती ता को जग चहै ॥

तस्य गृहे एकः महिला निवसति स्म, यस्याः नाम पोहप वातिः आसीत् ।

ਬਾਕੇ ਸੰਗ ਨੇਹੁ ਤਿਨ ਲਾਯੋ ॥
बाके संग नेहु तिन लायो ॥

सः (एकेन) बाङ्के (नामकेन व्यक्तिना) सह प्रेम्णा कृतवान् ।

ਕੇਵਲ ਕੋ ਚਿਤ ਤੇ ਬਿਸਰਾਯੋ ॥੨॥
केवल को चित ते बिसरायो ॥२॥

सख्ये प्रेम्णा पतिं अवज्ञाय च ।(२) ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਏਕ ਦਿਵਸ ਕੇਵਲ ਗਯੋ ਗ੍ਰਿਹ ਕੋ ਕੌਨੇ ਕਾਜ ॥
एक दिवस केवल गयो ग्रिह को कौने काज ॥

एकदा केवालः केनचित् कार्याय स्वगृहम् आगतः,

ਦੇਖੈ ਕ੍ਯਾ ਨਿਜੁ ਤ੍ਰਿਯ ਭਏ ਬਾਕੋ ਰਹਿਯੋ ਬਿਰਾਜ ॥੩॥
देखै क्या निजु त्रिय भए बाको रहियो बिराज ॥३॥

स च तां स्त्रियं तस्याः प्रेमिणं च तत्र उपविष्टम्।(3)

ਚੌਪਈ ॥
चौपई ॥

चौपाई