'यश्चापि द्रक्ष्यति, सा इन्द्रियाणि धारयितुं न शक्ष्यति ।
सा तस्य व्यसनं प्राप्नोति
'यथा च सा श्रीरामं स्मरति स्म, सा तव पुत्रं स्मरिष्यति।(9)
दोहिरा
'यश्चापि स्त्रिया तव पुत्रमागमिष्यति, सा अत्यल्पोऽपि भवेत् ।
'श्रीराघवराम इव सा तं सदा पोषयिष्यति।'(10)
चौपाई
यदा राज्ञी एतत् श्रुत्वा
एतत् चिन्तयित्वा राणी शाहं स्वगृहम् आहूतवती ।
तेन सह पार्श्वे पार्श्वे आसनानि दत्तवान्
नानामुद्रां दत्त्वा तं न त्यक्तवती । (११) ९.
दोहिरा
अथ सहसा राजा तत्स्थानम् आगतः |
पीडितहृदया तं गोपुरम् उपरि धक्कायति स्म।(12)
शाहः तदा द्विशतगजद्वयं वेणुदण्डं सङ्गृहीतवान्
अतिबृहत् बन्टिङ्गद्वारा च ताभिः सह बाहून् बद्धवान्।(l3)
एकं क्विन्टलं कार्पासं वुफं च याच्य वेष्टितवान् ।
यदा तत्र द्रुतवायुः आगतः तदा सः आत्मानं धक्कायति स्म (नदीयाः उपरि)(I4) ।
चौपाई
यथा वायुः प्रवहति, २.
यथा यथा वायुः प्रवहति स्म, तथैव सः, अतीव मन्दं, स्खलितः आसीत् ।
उभौ ध्वजौ शाहं प्रति उड्डीयताम्
वेणुद्वयस्य साहाय्येन सः गभीरं नदीं प्रति उड्डीयत।(15)
(स) जनः घोघ्राणां बलेन नदीं तरति स्म।
सः वुफसाहाय्येन तरित्वा वेणुप्रयोगेन अतिक्रान्तवान् ।
रूनः (वेष्टितत्वात्) किमपि सिलेन्थं न प्राप्तवान् ।
परितः कपासं दृष्ट्वा सः न क्षतिं प्राप्य प्राणान् तारयितुं समर्थः अभवत्।(16)
दोहिरा
प्राणेन सह पलायित इति श्रुत्वा राणी ।
न अन्यत् वार्ता लोके आसीत् यत्, तां अधिकं शान्तं कर्तुं शक्नोति स्म।(17)
चौपाई
शाहः कूर्दनेन ये प्राणाः रक्षिताः आसन्,
नदीयां कूर्दनं कृत्वा शाहः स्वस्य उद्धारं कृतवान्, राजा च किमपि ज्ञातुं न शक्तवान् ।
तदा रानी मनसि धैर्यं प्राप्तवती
तदा रानी निश्चिन्तः अभवत्, सा धन्यवादं दत्तवती यत् रहस्यं न बहिः अस्ति।(180)(1)
द्वासप्ततिः शुभच्रितरस्य दृष्टान्तः राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (७२)(१२७४) २.
दोहिरा
बज्वारा-नगरे केवल-नामकः शाहः पूर्वं निवसति स्म ।
दिवारात्रौ पठनगृहे सर्वविधं कार्यं करोति स्म ।(१)
चौपाई
तस्य गृहे काचित् सुन्दरी निवसति स्म ।
तस्य गृहे एकः महिला निवसति स्म, यस्याः नाम पोहप वातिः आसीत् ।
सः (एकेन) बाङ्के (नामकेन व्यक्तिना) सह प्रेम्णा कृतवान् ।
सख्ये प्रेम्णा पतिं अवज्ञाय च ।(२) ।
दोहिरा
एकदा केवालः केनचित् कार्याय स्वगृहम् आगतः,
स च तां स्त्रियं तस्याः प्रेमिणं च तत्र उपविष्टम्।(3)
चौपाई