श्री दसम् ग्रन्थः

पुटः - 795


ਸਭਨ ਸੁਨਤ ਬਿਨੁ ਸੰਕ ਭਣਿਜਹਿ ॥੧੧੭੧॥
सभन सुनत बिनु संक भणिजहि ॥११७१॥

प्रथमं “वसुमन्तेशनि” इति शब्दं वदन्, इत्यत्र 'अरिणी' इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७१।

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਬਸੁਧੇਸਣੀ ਸਬਦ ਕੋ ਆਦਿ ਉਚਾਰੀਐ ॥
बसुधेसणी सबद को आदि उचारीऐ ॥

प्रथमं 'बसुधेसानी' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।

ਤਾ ਕੇ ਮਥਣੀ ਅੰਤਿ ਸਬਦ ਕੋ ਡਾਰੀਐ ॥
ता के मथणी अंति सबद को डारीऐ ॥

तस्य अन्ते 'मथनी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਚਤੁਰ ਚਿਤ ਚੀਨ ਲੈ ॥
सकल तुपक के नाम चतुर चित चीन लै ॥

सर्वेषां चतुराणां जनतुपाकानां नाम मत्वा (तत्) ।

ਹੋ ਜਵਨ ਠਵਰ ਮੈ ਚਹੋ ਤਹੀ ਤੇ ਸਬਦ ਦੈ ॥੧੧੭੨॥
हो जवन ठवर मै चहो तही ते सबद दै ॥११७२॥

“वसुन्धेशनी” इति शब्दमुच्चारयन् अन्ते “मथनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७२।

ਬੈਸੁੰਧੁਰਾਏਸਨੀ ਆਦਿ ਬਖਾਨੀਐ ॥
बैसुंधुराएसनी आदि बखानीऐ ॥

प्रथमं 'बैसुन्धराएसनी' (राज्ञः सेना) (शब्दः) पठन्तु।

ਅਰਿਣੀ ਤਾ ਕੇ ਅੰਤਿ ਸਬਦ ਕੋ ਠਾਨੀਐ ॥
अरिणी ता के अंति सबद को ठानीऐ ॥

(ततः) तस्य अन्ते 'अरिनि' इति शब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਜਾਨ ਚਤੁਰ ਜੀਅ ਲੀਜੀਅਹਿ ॥
नाम तुपक के जान चतुर जीअ लीजीअहि ॥

(तत्) बिन्दुनामत्वेन सर्वैः चतुरैः ज्ञेयम्।

ਹੋ ਜਵਨ ਠਵਰ ਮੋ ਚਹੋ ਤਹੀ ਤੇ ਦੀਜੀਅਹਿ ॥੧੧੭੩॥
हो जवन ठवर मो चहो तही ते दीजीअहि ॥११७३॥

प्रथमं “वसुन्धरेशनी” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि चतुरता मनसि ज्ञातव्यानि।११७३।

ਬਸੁਮਤੇਸਣੀ ਪ੍ਰਿਥਮ ਸਬਦ ਕੋ ਭਾਖੀਐ ॥
बसुमतेसणी प्रिथम सबद को भाखीऐ ॥

प्रथमं 'बसुमतेसानी' (राजसेना) इति शब्दस्य पाठः ।

ਅਰਿਣੀ ਤਾ ਕੇ ਅੰਤਿ ਬਹੁਰਿ ਪਦ ਰਾਖੀਐ ॥
अरिणी ता के अंति बहुरि पद राखीऐ ॥

(ततः) तस्य अन्ते 'अरिनि' इति शब्दं योजयन्तु।

ਨਾਮ ਤੁਪਕ ਕੇ ਚਤੁਰ ਸਕਲ ਜੀਅ ਜਾਨੀਐ ॥
नाम तुपक के चतुर सकल जीअ जानीऐ ॥

(एतत्) सर्वे ज्ञानिनः! तुपकस्य नाम हृदयेन अवगच्छ।

ਹੋ ਜਹਾ ਜਹਾ ਚਹੀਐ ਪਦ ਤਹੀ ਬਖਾਨੀਐ ॥੧੧੭੪॥
हो जहा जहा चहीऐ पद तही बखानीऐ ॥११७४॥

प्रथमं “वासुमतेशनि” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७४।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸਾਮੁੰਦ੍ਰਣੀ ਏਸਣੀ ਕਹੀਐ ॥
सामुंद्रणी एसणी कहीऐ ॥

(प्रथम) 'समुन्द्राणी एस्नि' (शब्द) बोले।

ਅਰਿਣੀ ਅੰਤਿ ਸਬਦ ਕਹੁ ਗਹੀਐ ॥
अरिणी अंति सबद कहु गहीऐ ॥

(तस्य) अन्ते 'अरिणी' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਲੇਹੁ ਸੁਜਨ ਜਨ ॥
नाम तुपक के लेहु सुजन जन ॥

(इत्) सर्वे सुजनपुरुषाः स्वमनसि

ਅਪਨੇ ਅਪਨੇ ਬੀਚ ਸਕਲ ਮਨਿ ॥੧੧੭੫॥
अपने अपने बीच सकल मनि ॥११७५॥

प्रथमं “समुन्द्र-नीशनी” इति शब्दं वदन् “अरिणी” इति शब्दं वदन्तु हे सत्पुरुषाः! तुपकनामानि मनसि विद्धि ॥११७५॥

ਸਾਮੁੰਦ੍ਰਣੀਏਸਣੀ ਭਾਖੋ ॥
सामुंद्रणीएसणी भाखो ॥

(प्रथम) 'समुन्द्राणी एस्नि' (शब्द) पाठ करें।

ਅਰਿਣੀ ਸਬਦ ਅੰਤਿ ਤਿਹ ਰਾਖੋ ॥
अरिणी सबद अंति तिह राखो ॥

तस्य अन्ते 'अरिणी' इति शब्दं वदतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਲਹਿਜੈ ॥
नाम तुपक के सकल लहिजै ॥

(तत्) सर्वं तुपकं नाम गृहाण।

ਸਕਲ ਸੁਕਬਿ ਜਨ ਸੁਨਤ ਭਣਿਜੈ ॥੧੧੭੬॥
सकल सुकबि जन सुनत भणिजै ॥११७६॥

“समुन्द्र-नीशनी” इति शब्दं वदन् “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७६।

ਅਚਲਾਇਸਣੀ ਆਦਿ ਭਣਿਜੈ ॥
अचलाइसणी आदि भणिजै ॥

प्रथमं 'अचला इसानि' (सेना) (पदम्) पठन्तु।

ਮਥਣੀ ਸਬਦ ਅੰਤਿ ਤਿਹ ਦਿਜੈ ॥
मथणी सबद अंति तिह दिजै ॥

तस्य अन्ते 'मथनी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਲਹੀਜੈ ॥
सकल तुपक के नाम लहीजै ॥

सर्वबिन्दूनां नाम (तत्) विचारयतु।

ਜਵਨ ਠਵਰ ਚਹੀਐ ਤਹ ਦੀਜੈ ॥੧੧੭੭॥
जवन ठवर चहीऐ तह दीजै ॥११७७॥

प्रथमं “अचलेश्नी” इति शब्दं वदन् अन्ते “मथनी” इति शब्दं योजयित्वा यथाइष्टप्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।११७७।

ਵਿਪਲੀਸਿਣੀ ਪਦਾਦਿ ਉਚਾਰੋ ॥
विपलीसिणी पदादि उचारो ॥

प्रथमं 'विप्लिसिनि' (पृथिवीपतेः सेना) इति श्लोकं पठन्तु ।

ਅਰਿਣੀ ਸਬਦ ਅੰਤਿ ਤਿਹ ਧਾਰੋ ॥
अरिणी सबद अंति तिह धारो ॥

तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨੋ ॥
सकल तुपक के नाम पछानो ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।

ਯਾ ਮੈ ਭੇਦ ਨ ਰੰਚਕ ਜਾਨੋ ॥੧੧੭੮॥
या मै भेद न रंचक जानो ॥११७८॥

प्रथमं “विपलीशनी” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना किमपि विवेकं ज्ञातव्यम्1178.

ਅੜਿਲ ॥
अड़िल ॥

अरिल्

ਆਦਿ ਸਾਗਰਾ ਸਬਦ ਬਖਾਨਨ ਕੀਜੀਐ ॥
आदि सागरा सबद बखानन कीजीऐ ॥

प्रथमं 'सग्र' (पृथिवी) शब्दं वदन्तु।

ਏਸ ਦਰਰਨੀ ਅੰਤਿ ਤਵਨ ਕੋ ਦੀਜੀਐ ॥
एस दररनी अंति तवन को दीजीऐ ॥

तस्य अन्ते 'एस दाररानी' इति शब्दाः योजयन्तु ।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਸੁਘਰ ਲਹਿ ਲੀਜੀਅਹਿ ॥
सकल तुपक के नाम सुघर लहि लीजीअहि ॥

(इदं) सर्वं स्निग्धम् ! तुपकस्य नाम अवगच्छ।

ਹੋ ਕਬਿਤ ਕਾਬਿ ਕੇ ਬੀਚ ਚਹੋ ਤਹ ਦੀਜੀਅਹਿ ॥੧੧੭੯॥
हो कबित काबि के बीच चहो तह दीजीअहि ॥११७९॥

प्रथमं “साग्रा” इति शब्दं वदन् “ईश-दलानि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि काव्ये प्रयोगार्थं ज्ञातव्यानि।११७९।

ਮਹਾਅਰਣਵੀ ਸਬਦਹਿ ਆਦਿ ਉਚਾਰੀਐ ॥
महाअरणवी सबदहि आदि उचारीऐ ॥

प्रथमं 'महारणवी' शब्दस्य उच्चारणं कुर्वन्तु।

ਪਤਿ ਮਰਦਨਨੀਹ ਅੰਤਿ ਸਬਦ ਕਹੁ ਡਾਰੀਐ ॥
पति मरदननीह अंति सबद कहु डारीऐ ॥

तस्य अन्ते 'पति मर्दाननि' इति शब्दं योजयतु।

ਨਾਮ ਤੁਪਕ ਕੇ ਸਕਲ ਜਾਨ ਜੀਯ ਰਾਖਅਹਿ ॥
नाम तुपक के सकल जान जीय राखअहि ॥

(तत्) प्रत्येकस्य बिन्दुस्य नाम इति मत्वा हृदये स्थापयतु।

ਹੋ ਸਕਲ ਸੁਜਨ ਜਨ ਸੁਨਤ ਨਿਡਰ ਹੁਇ ਭਾਖੀਅਹਿ ॥੧੧੮੦॥
हो सकल सुजन जन सुनत निडर हुइ भाखीअहि ॥११८०॥

प्रथमं “महा-रानवी” इति शब्दं वदन् एह अन्ते “पट-मर्दनानि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि निर्भयेन ज्ञातव्यानि।११८०।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਆਦਿ ਸਿੰਧੁਣੀ ਸਬਦ ਭਣੀਜੈ ॥
आदि सिंधुणी सबद भणीजै ॥

प्रथमं 'सिन्धनी' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।

ਪਤਿ ਅਰਦਨੀ ਪਦਾਤ ਕਹੀਜੈ ॥
पति अरदनी पदात कहीजै ॥

(ततः) अन्ते 'पति अर्द्नि' इति वचनं वदतु।

ਸਭ ਸ੍ਰੀ ਨਾਮ ਤੁਪਕ ਕੇ ਲਹੋ ॥
सभ स्री नाम तुपक के लहो ॥

(तत्) सर्वं तुपकं नाम गृहाण।

ਸਕਲ ਸੁਜਨ ਜਨ ਸੁਨਤੇ ਕਹੋ ॥੧੧੮੧॥
सकल सुजन जन सुनते कहो ॥११८१॥

प्रथमं “सिन्धुनि” इति शब्दं वदन् पश्चात् “अर्दानी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११८१।

ਨੀਰਾਲਯਨੀ ਆਦਿ ਉਚਰੋ ॥
नीरालयनी आदि उचरो ॥

प्रथम उच्चारण 'निरालायणी' (पृथिवी) (शब्द)।

ਨਾਇਕ ਅਰਿਣੀ ਪੁਨਿ ਪਦ ਧਰੋ ॥
नाइक अरिणी पुनि पद धरो ॥

(ततः) 'नायक अरिणी' इति शब्दान् योजयतु।

ਸਕਲ ਤੁਪਕ ਕੇ ਨਾਮ ਪਛਾਨੋ ॥
सकल तुपक के नाम पछानो ॥

सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।