प्रथमं “वसुमन्तेशनि” इति शब्दं वदन्, इत्यत्र 'अरिणी' इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७१।
अरिल्
प्रथमं 'बसुधेसानी' (राजसेना) शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'मथनी' इति शब्दं योजयतु।
सर्वेषां चतुराणां जनतुपाकानां नाम मत्वा (तत्) ।
“वसुन्धेशनी” इति शब्दमुच्चारयन् अन्ते “मथनी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७२।
प्रथमं 'बैसुन्धराएसनी' (राज्ञः सेना) (शब्दः) पठन्तु।
(ततः) तस्य अन्ते 'अरिनि' इति शब्दं योजयन्तु।
(तत्) बिन्दुनामत्वेन सर्वैः चतुरैः ज्ञेयम्।
प्रथमं “वसुन्धरेशनी” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि चतुरता मनसि ज्ञातव्यानि।११७३।
प्रथमं 'बसुमतेसानी' (राजसेना) इति शब्दस्य पाठः ।
(ततः) तस्य अन्ते 'अरिनि' इति शब्दं योजयन्तु।
(एतत्) सर्वे ज्ञानिनः! तुपकस्य नाम हृदयेन अवगच्छ।
प्रथमं “वासुमतेशनि” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७४।
चौपाई
(प्रथम) 'समुन्द्राणी एस्नि' (शब्द) बोले।
(तस्य) अन्ते 'अरिणी' इति शब्दं योजयतु।
(इत्) सर्वे सुजनपुरुषाः स्वमनसि
प्रथमं “समुन्द्र-नीशनी” इति शब्दं वदन् “अरिणी” इति शब्दं वदन्तु हे सत्पुरुषाः! तुपकनामानि मनसि विद्धि ॥११७५॥
(प्रथम) 'समुन्द्राणी एस्नि' (शब्द) पाठ करें।
तस्य अन्ते 'अरिणी' इति शब्दं वदतु।
(तत्) सर्वं तुपकं नाम गृहाण।
“समुन्द्र-नीशनी” इति शब्दं वदन् “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११७६।
प्रथमं 'अचला इसानि' (सेना) (पदम्) पठन्तु।
तस्य अन्ते 'मथनी' इति शब्दं योजयतु।
सर्वबिन्दूनां नाम (तत्) विचारयतु।
प्रथमं “अचलेश्नी” इति शब्दं वदन् अन्ते “मथनी” इति शब्दं योजयित्वा यथाइष्टप्रयोगाय तुपकस्य नामानि ज्ञातव्यानि।११७७।
प्रथमं 'विप्लिसिनि' (पृथिवीपतेः सेना) इति श्लोकं पठन्तु ।
तस्य अन्ते 'अरिणी' इति शब्दं योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।
प्रथमं “विपलीशनी” इति शब्दं वदन् अन्ते “अरिणी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि विना किमपि विवेकं ज्ञातव्यम्1178.
अरिल्
प्रथमं 'सग्र' (पृथिवी) शब्दं वदन्तु।
तस्य अन्ते 'एस दाररानी' इति शब्दाः योजयन्तु ।
(इदं) सर्वं स्निग्धम् ! तुपकस्य नाम अवगच्छ।
प्रथमं “साग्रा” इति शब्दं वदन् “ईश-दलानि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि काव्ये प्रयोगार्थं ज्ञातव्यानि।११७९।
प्रथमं 'महारणवी' शब्दस्य उच्चारणं कुर्वन्तु।
तस्य अन्ते 'पति मर्दाननि' इति शब्दं योजयतु।
(तत्) प्रत्येकस्य बिन्दुस्य नाम इति मत्वा हृदये स्थापयतु।
प्रथमं “महा-रानवी” इति शब्दं वदन् एह अन्ते “पट-मर्दनानि” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि निर्भयेन ज्ञातव्यानि।११८०।
चौपाई
प्रथमं 'सिन्धनी' (पृथिवी) शब्दस्य उच्चारणं कुर्वन्तु।
(ततः) अन्ते 'पति अर्द्नि' इति वचनं वदतु।
(तत्) सर्वं तुपकं नाम गृहाण।
प्रथमं “सिन्धुनि” इति शब्दं वदन् पश्चात् “अर्दानी” इति शब्दं योजयित्वा तुपकस्य सर्वाणि नामानि ज्ञातव्यानि।११८१।
प्रथम उच्चारण 'निरालायणी' (पृथिवी) (शब्द)।
(ततः) 'नायक अरिणी' इति शब्दान् योजयतु।
सर्वेषां बिन्दुनाम (तत्) विचार्यताम्।