निराशां जीवन्ती, क्षुधां च स्थिता, सा अन्तिमं निःश्वसति स्म।(13)(10)
पञ्चाशीतिः शुभच्रितरसंवादः afthe राजा मन्त्री च, आशीर्वादेन समाप्तः।(85)(1521)
दोहिरा
चम् रङ्गदेशे इन्दरसिंहः राजा आसीत् ।
चतुष्टयेषु लक्षणेषु निपुणं सैन्यं तस्य आसीत् ।(१) ।
चन्द्रकला तस्य पत्नी आसीत्; तस्याः सदृशः कोऽपि नासीत् ।
सा यथा रोचते तथा कार्यं करोति स्म।(2)
चौपाई
तस्य एकः सुन्दरः दासी आसीत् ।
तस्याः एकः सुन्दरी दासी आसीत्, यस्याः प्रेम्णि राजा अभवत् ।
राज्ञी अतीव हृदयविदारिता (एतत् कृत्वा)।
रानी ईर्ष्याम् अकरोत्, 'किमर्थं राजः तस्याः प्रीतिः?'(3)
तत्र विशालः अत्तरः ('गान्धी') खत्री अस्ति
तत्र पूर्वं एकः सारविक्रेता निवसति स्म यस्य नाम फतेहचन्दः आसीत् ।
सः तया दासीना आहूतः
सा दासी तम् आहूय प्रेम्णा चकरोत्।(4)
प्रेम्णा गर्भवती, सा च आरोपितवती,
'राजः मया सह मैथुनं कृतवान्, तस्य फलतः पुत्रः जायते।'
प्रेम्णा सा गर्भवती आसीत्, तदर्थं सा राजं निन्दितवती ।
सा 'राजः मया सह प्रेमं कृतवान् तथैव मम पुत्रः जायते' इति बोधयति स्म ।(५)
एतत् रहस्यं ज्ञात्वा राजा मौनम् अकरोत्।
एतत् ज्ञात्वा राजा न टिप्पणीं कृतवान् इति चिन्तयन् ।
(सः मनसि चिन्तितवान्) अहं तस्मिन् न प्रवृत्तः,
'मया कदापि दासीप्रेम न कृतं दासीना, तर्हि सा कथं गर्भवती अभवत्।'(6)
दोहिरा
सः तां फतेहचन्दः इति अभिनयं कृत्वा आहूतवान्,
हत्वा तां भूमौ निधाय च ।(७)(१)
षडशीतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८६)(१५२८) २.
दोहिरा
भूटानदेशे चन्दरसिंहः नाम एकः राजा आसीत् ।
दिनस्य सर्वाणि अष्टानि प्रहराणि सः देवं जदूनाथं प्रार्थयति स्म।
चौपाई
तस्य चन्द्रप्रभा नाम पत्नी आसीत् ।
तस्य गृहे चन्द्रप्रभा नाम स्त्री आसीत्; सर्वे कवयः तां प्रशंसन्ति स्म ।
नित्यं तं दृष्ट्वा राजा जीवति स्म ।
राजः प्रायः तस्याः सङ्गत्या एव जीवति स्म, तां न दृष्ट्वा जलमपि न पिबति स्म ।(२)
सा एकेन प्रहेलिकायां अटति स्म।
एकः भूटानी (पुरुषः) तस्याः उपरि कालः आसीत्, तस्याः सर्वा प्रतीतिः नष्टा आसीत् ।
तं दिवारात्रौ आहूतवान्
दिने दिने सा तं आह्वयति स्म, प्रेम्णि च प्रवृत्ता भवति स्म ।(३)
(तानि) भोक्त्वा राजा गृहम् आगतः।
मैथुनकाले राजा प्रादुर्भूत्वा राणी तं क्षणात् निगूहति स्म ।
आगत्य राज्ञा बहु मद्यं दत्तम्
सा राजानं बहु मद्यं पिबितुं कृतवती, यदा सः मूर्च्छितः अभवत् तदा सा तं शयने स्थापयति स्म ।
दोहिरा
तया तं श्वचर्मणा अधः वेषं कृत्वा,
राजा पश्यन्ती तं गन्तुम् अपृच्छत्।(5)