श्री दसम् ग्रन्थः

पुटः - 916


ਟੂਕਨ ਹੀ ਮਾਗਤ ਮਰਿ ਗਈ ॥੧੩॥
टूकन ही मागत मरि गई ॥१३॥

निराशां जीवन्ती, क्षुधां च स्थिता, सा अन्तिमं निःश्वसति स्म।(13)(10)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਪੁਰਖ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਪਚਾਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੫॥੧੫੨੩॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने पुरख चरित्रे मंत्री भूप संबादे पचासीवो चरित्र समापतम सतु सुभम सतु ॥८५॥१५२३॥अफजूं॥

पञ्चाशीतिः शुभच्रितरसंवादः afthe राजा मन्त्री च, आशीर्वादेन समाप्तः।(85)(1521)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਚਾਮਰੰਗ ਕੇ ਦੇਸ ਮੈ ਇੰਦ੍ਰ ਸਿੰਘ ਥੋ ਨਾਥ ॥
चामरंग के देस मै इंद्र सिंघ थो नाथ ॥

चम् रङ्गदेशे इन्दरसिंहः राजा आसीत् ।

ਸਕਲ ਸੈਨ ਚਤੁਰੰਗਨੀ ਅਮਿਤ ਚੜਤ ਤਿਹ ਸਾਥ ॥੧॥
सकल सैन चतुरंगनी अमित चड़त तिह साथ ॥१॥

चतुष्टयेषु लक्षणेषु निपुणं सैन्यं तस्य आसीत् ।(१) ।

ਚੰਦ੍ਰਕਲਾ ਤਾ ਕੀ ਤ੍ਰਿਯਾ ਜਾ ਸਮ ਤ੍ਰਿਯਾ ਨ ਕੋਇ ॥
चंद्रकला ता की त्रिया जा सम त्रिया न कोइ ॥

चन्द्रकला तस्य पत्नी आसीत्; तस्याः सदृशः कोऽपि नासीत् ।

ਜੋ ਵਹੁ ਚਾਹੈ ਸੋ ਕਰੈ ਜੋ ਭਾਖੈ ਸੋ ਹੋਇ ॥੨॥
जो वहु चाहै सो करै जो भाखै सो होइ ॥२॥

सा यथा रोचते तथा कार्यं करोति स्म।(2)

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਸੁੰਦਰਿ ਏਕ ਸਖੀ ਤਹ ਰਹੈ ॥
सुंदरि एक सखी तह रहै ॥

तस्य एकः सुन्दरः दासी आसीत् ।

ਤਾ ਸੌ ਨੇਹ ਰਾਵ ਨਿਰਬਹੈ ॥
ता सौ नेह राव निरबहै ॥

तस्याः एकः सुन्दरी दासी आसीत्, यस्याः प्रेम्णि राजा अभवत् ।

ਰਾਨੀ ਅਧਿਕ ਹ੍ਰਿਦੈ ਮੈ ਜਰਈ ॥
रानी अधिक ह्रिदै मै जरई ॥

राज्ञी अतीव हृदयविदारिता (एतत् कृत्वा)।

ਯਾ ਸੋ ਪ੍ਰੀਤ ਅਧਿਕ ਨ੍ਰਿਪ ਕਰਈ ॥੩॥
या सो प्रीत अधिक न्रिप करई ॥३॥

रानी ईर्ष्याम् अकरोत्, 'किमर्थं राजः तस्याः प्रीतिः?'(3)

ਗਾਧੀ ਇਕ ਖਤ੍ਰੀ ਤਹ ਭਾਰੋ ॥
गाधी इक खत्री तह भारो ॥

तत्र विशालः अत्तरः ('गान्धी') खत्री अस्ति

ਫਤਹ ਚੰਦ ਨਾਮਾ ਉਜਿਯਾਰੋ ॥
फतह चंद नामा उजियारो ॥

तत्र पूर्वं एकः सारविक्रेता निवसति स्म यस्य नाम फतेहचन्दः आसीत् ।

ਸੋ ਤਿਨ ਚੇਰੀ ਬੋਲਿ ਪਠਾਯੋ ॥
सो तिन चेरी बोलि पठायो ॥

सः तया दासीना आहूतः

ਕਾਮ ਕੇਲ ਤਿਹ ਸਾਥ ਕਮਾਯੋ ॥੪॥
काम केल तिह साथ कमायो ॥४॥

सा दासी तम् आहूय प्रेम्णा चकरोत्।(4)

ਭੋਗ ਕਮਾਤ ਗਰਭ ਰਹਿ ਗਯੋ ॥
भोग कमात गरभ रहि गयो ॥

प्रेम्णा गर्भवती, सा च आरोपितवती,

ਚੇਰੀ ਦੋਸੁ ਰਾਵ ਸਿਰ ਦਯੋ ॥
चेरी दोसु राव सिर दयो ॥

'राजः मया सह मैथुनं कृतवान्, तस्य फलतः पुत्रः जायते।'

ਰਾਜਾ ਮੋ ਸੌ ਭੋਗ ਕਮਾਯੋ ॥
राजा मो सौ भोग कमायो ॥

प्रेम्णा सा गर्भवती आसीत्, तदर्थं सा राजं निन्दितवती ।

ਤਾ ਤੇ ਪੂਤ ਸਪੂਤੁ ਉਪਜਾਯੋ ॥੫॥
ता ते पूत सपूतु उपजायो ॥५॥

सा 'राजः मया सह प्रेमं कृतवान् तथैव मम पुत्रः जायते' इति बोधयति स्म ।(५)

ਨ੍ਰਿਪ ਇਹ ਭੇਦ ਲਹਿਯੋ ਚੁਪਿ ਰਹਿਯੋ ॥
न्रिप इह भेद लहियो चुपि रहियो ॥

एतत् रहस्यं ज्ञात्वा राजा मौनम् अकरोत्।

ਤਾ ਸੌ ਪ੍ਰਗਟ ਨ ਮੁਖ ਤੇ ਕਹਿਯੋ ॥
ता सौ प्रगट न मुख ते कहियो ॥

एतत् ज्ञात्वा राजा न टिप्पणीं कृतवान् इति चिन्तयन् ।

ਮੈ ਯਾ ਸੋ ਨਹਿ ਭੋਗੁ ਕਮਾਯੋ ॥
मै या सो नहि भोगु कमायो ॥

(सः मनसि चिन्तितवान्) अहं तस्मिन् न प्रवृत्तः,

ਚੇਰੀ ਪੁਤ੍ਰ ਕਹਾ ਤੇ ਪਾਯੋ ॥੬॥
चेरी पुत्र कहा ते पायो ॥६॥

'मया कदापि दासीप्रेम न कृतं दासीना, तर्हि सा कथं गर्भवती अभवत्।'(6)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਫਤਹ ਚੰਦ ਕੋ ਨਾਮੁ ਲੈ ਚੇਰੀ ਲਈ ਬੁਲਾਇ ॥
फतह चंद को नामु लै चेरी लई बुलाइ ॥

सः तां फतेहचन्दः इति अभिनयं कृत्वा आहूतवान्,

ਮਾਰਿ ਆਪਨੇ ਹਾਥ ਹੀ ਗਡਹੇ ਦਈ ਗਡਾਇ ॥੭॥
मारि आपने हाथ ही गडहे दई गडाइ ॥७॥

हत्वा तां भूमौ निधाय च ।(७)(१)

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਛਿਆਸੀਵੋ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੮੬॥੧੫੩੦॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे छिआसीवो चरित्र समापतम सतु सुभम सतु ॥८६॥१५३०॥अफजूं॥

षडशीतितमः दृष्टान्तः शुभच्रितराणां राजमन्त्रीसंवादः, आशीर्वादेन सम्पन्नः। (८६)(१५२८) २.

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਰਾਜਾ ਏਕ ਭੁਟੰਤ ਕੋ ਚੰਦ੍ਰ ਸਿੰਘ ਤਿਹ ਨਾਮ ॥
राजा एक भुटंत को चंद्र सिंघ तिह नाम ॥

भूटानदेशे चन्दरसिंहः नाम एकः राजा आसीत् ।

ਪੂਜਾ ਸ੍ਰੀ ਜਦੁਨਾਥ ਕੀ ਕਰਤ ਆਠਹੂੰ ਜਾਮ ॥੧॥
पूजा स्री जदुनाथ की करत आठहूं जाम ॥१॥

दिनस्य सर्वाणि अष्टानि प्रहराणि सः देवं जदूनाथं प्रार्थयति स्म।

ਚੌਪਈ ॥
चौपई ॥

चौपाई

ਚੰਦ੍ਰ ਪ੍ਰਭਾ ਤਾ ਕੇ ਤ੍ਰਿਯ ਘਰ ਮੈ ॥
चंद्र प्रभा ता के त्रिय घर मै ॥

तस्य चन्द्रप्रभा नाम पत्नी आसीत् ।

ਕੋਬਿਦ ਸਭ ਹੀ ਰਹਤ ਹੁਨਰ ਮੈ ॥
कोबिद सभ ही रहत हुनर मै ॥

तस्य गृहे चन्द्रप्रभा नाम स्त्री आसीत्; सर्वे कवयः तां प्रशंसन्ति स्म ।

ਤਾ ਕੋ ਹੇਰਿ ਨਿਤ੍ਯ ਨ੍ਰਿਪ ਜੀਵੈ ॥
ता को हेरि नित्य न्रिप जीवै ॥

नित्यं तं दृष्ट्वा राजा जीवति स्म ।

ਤਿਹ ਹੇਰੇ ਬਿਨੁ ਪਾਨਿ ਨ ਪੀਪਵੈ ॥੨॥
तिह हेरे बिनु पानि न पीपवै ॥२॥

राजः प्रायः तस्याः सङ्गत्या एव जीवति स्म, तां न दृष्ट्वा जलमपि न पिबति स्म ।(२)

ਏਕ ਭੁਟੰਤੀ ਸੌ ਵਹੁ ਅਟਕੀ ॥
एक भुटंती सौ वहु अटकी ॥

सा एकेन प्रहेलिकायां अटति स्म।

ਭੂਲਿ ਗਈ ਸਭ ਹੀ ਸੁਧਿ ਘਟ ਕੀ ॥
भूलि गई सभ ही सुधि घट की ॥

एकः भूटानी (पुरुषः) तस्याः उपरि कालः आसीत्, तस्याः सर्वा प्रतीतिः नष्टा आसीत् ।

ਰਾਤਿ ਦਿਵਸ ਤਿਹ ਬੋਲਿ ਪਠਾਵੈ ॥
राति दिवस तिह बोलि पठावै ॥

तं दिवारात्रौ आहूतवान्

ਕਾਮ ਕਲਾ ਤਿਹ ਸੰਗ ਕਮਾਵੈ ॥੩॥
काम कला तिह संग कमावै ॥३॥

दिने दिने सा तं आह्वयति स्म, प्रेम्णि च प्रवृत्ता भवति स्म ।(३)

ਭੋਗ ਕਮਾਤ ਰਾਵ ਗ੍ਰਿਹ ਆਯੋ ॥
भोग कमात राव ग्रिह आयो ॥

(तानि) भोक्त्वा राजा गृहम् आगतः।

ਤਾ ਕੋ ਰਾਨੀ ਤੁਰਤ ਛਪਾਯੋ ॥
ता को रानी तुरत छपायो ॥

मैथुनकाले राजा प्रादुर्भूत्वा राणी तं क्षणात् निगूहति स्म ।

ਨ੍ਰਿਪਹਿ ਅਧਿਕ ਮਦ ਆਨਿ ਪਿਯਾਰਿਯੋ ॥
न्रिपहि अधिक मद आनि पियारियो ॥

आगत्य राज्ञा बहु मद्यं दत्तम्

ਕਰਿ ਕੈ ਮਤ ਖਾਟ ਪਰ ਡਾਰਿਯੋ ॥੪॥
करि कै मत खाट पर डारियो ॥४॥

सा राजानं बहु मद्यं पिबितुं कृतवती, यदा सः मूर्च्छितः अभवत् तदा सा तं शयने स्थापयति स्म ।

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਤਾ ਕੋ ਖਲਰੀ ਸ੍ਵਾਨ ਕੀ ਲਈ ਤੁਰਤ ਪਹਿਰਾਈ ॥
ता को खलरी स्वान की लई तुरत पहिराई ॥

तया तं श्वचर्मणा अधः वेषं कृत्वा,

ਰਾਜਾ ਜੂ ਕੇ ਦੇਖਤੇ ਗ੍ਰਿਹ ਕੌ ਦਯੋ ਪਠਾਇ ॥੫॥
राजा जू के देखते ग्रिह कौ दयो पठाइ ॥५॥

राजा पश्यन्ती तं गन्तुम् अपृच्छत्।(5)