श्री दसम् ग्रन्थः

पुटः - 713


ਤਾਹੀ ਕੋ ਮਾਨਿ ਪ੍ਰਭੂ ਕਰਿ ਕੈ ਜਿਹ ਕੋ ਕੋਊ ਭੇਦੁ ਨ ਲੈਨ ਲਯੋ ਜੂ ॥੧੩॥
ताही को मानि प्रभू करि कै जिह को कोऊ भेदु न लैन लयो जू ॥१३॥

हे मनः ! त्वं केवलं तं भगवन् ईश्वरं मन्यसे, यस्य रहस्यं केनापि ज्ञातुं न शक्यते स्म।१३।

ਕ੍ਯੋ ਕਹੋ ਕ੍ਰਿਸਨ ਕ੍ਰਿਪਾਨਿਧਿ ਹੈ ਕਿਹ ਕਾਜ ਤੇ ਬਧਕ ਬਾਣੁ ਲਗਾਯੋ ॥
क्यो कहो क्रिसन क्रिपानिधि है किह काज ते बधक बाणु लगायो ॥

कृष्ण एव प्रसादनिधिः स्मृतः, तर्हि किमर्थं लुब्धकः तस्य उपरि बाणं निपातितवान् ?

ਅਉਰ ਕੁਲੀਨ ਉਧਾਰਤ ਜੋ ਕਿਹ ਤੇ ਅਪਨੋ ਕੁਲਿ ਨਾਸੁ ਕਰਾਯੋ ॥
अउर कुलीन उधारत जो किह ते अपनो कुलि नासु करायो ॥

परगोत्रमोक्षक इति प्रोक्तः ततः स्वगोत्रविनाशं कृतवान्

ਆਦਿ ਅਜੋਨਿ ਕਹਾਇ ਕਹੋ ਕਿਮ ਦੇਵਕਿ ਕੇ ਜਠਰੰਤਰ ਆਯੋ ॥
आदि अजोनि कहाइ कहो किम देवकि के जठरंतर आयो ॥

अजोऽनद्यः कथ्यते, तर्हि कथं देवकीगर्भे आगतः ?

ਤਾਤ ਨ ਮਾਤ ਕਹੈ ਜਿਹ ਕੋ ਤਿਹ ਕਯੋ ਬਸੁਦੇਵਹਿ ਬਾਪੁ ਕਹਾਯੋ ॥੧੪॥
तात न मात कहै जिह को तिह कयो बसुदेवहि बापु कहायो ॥१४॥

स , यः पितरं मातरं वा विना मतः, तर्हि किमर्थं वासुदेवं पिता इति कथयति स्म?14.

ਕਾਹੇ ਕੌ ਏਸ ਮਹੇਸਹਿ ਭਾਖਤ ਕਾਹਿ ਦਿਜੇਸ ਕੋ ਏਸ ਬਖਾਨਯੋ ॥
काहे कौ एस महेसहि भाखत काहि दिजेस को एस बखानयो ॥

किमर्थं शिवं ब्रह्म वा भगवन्तं मन्यसे ?

ਹੈ ਨ ਰਘ੍ਵੇਸ ਜਦ੍ਵੇਸ ਰਮਾਪਤਿ ਤੈ ਜਿਨ ਕੋ ਬਿਸੁਨਾਥ ਪਛਾਨਯੋ ॥
है न रघ्वेस जद्वेस रमापति तै जिन को बिसुनाथ पछानयो ॥

रामकृष्णविष्णुषु न कश्चित् भवद्भिः विश्वेश्वरः इति मन्तव्यः

ਏਕ ਕੋ ਛਾਡਿ ਅਨੇਕ ਭਜੇ ਸੁਕਦੇਵ ਪਰਾਸਰ ਬਯਾਸ ਝੁਠਾਨਯੋ ॥
एक को छाडि अनेक भजे सुकदेव परासर बयास झुठानयो ॥

एकेश्वरं त्यक्त्वा बहूनि देवदेवताः स्मरसि

ਫੋਕਟ ਧਰਮ ਸਜੇ ਸਬ ਹੀ ਹਮ ਏਕ ਹੀ ਕੌ ਬਿਧਿ ਨੇਕ ਪ੍ਰਮਾਨਯੋ ॥੧੫॥
फोकट धरम सजे सब ही हम एक ही कौ बिधि नेक प्रमानयो ॥१५॥

एवं भवन्तः शुक्देवं, प्रशर् इत्यादीन् मृषावादिनः इति सिद्धयन्ति सर्वे तथाकथिताः धर्माः खोखलाः सन्ति अहं केवलं एकं भगवन्तं प्रयोजनं स्वीकुर्वन् अस्मि।15.

ਕੋਊ ਦਿਜੇਸ ਕੁ ਮਾਨਤ ਹੈ ਅਰੁ ਕੋਊ ਮਹੇਸ ਕੋ ਏਸ ਬਤੈ ਹੈ ॥
कोऊ दिजेस कु मानत है अरु कोऊ महेस को एस बतै है ॥

कश्चिद्ब्रह्मां भगवान्-देवं कथयति कश्चित् शिवस्य विषये तथैव कथयति

ਕੋਊ ਕਹੈ ਬਿਸਨੋ ਬਿਸੁਨਾਇਕ ਜਾਹਿ ਭਜੇ ਅਘ ਓਘ ਕਟੈ ਹੈ ॥
कोऊ कहै बिसनो बिसुनाइक जाहि भजे अघ ओघ कटै है ॥

कश्चित् विष्णुं विश्वनायकं मन्यते, तस्य स्मरणमात्रेण सर्वाणि पापानि नश्यन्ति इति

ਬਾਰ ਹਜਾਰ ਬਿਚਾਰ ਅਰੇ ਜੜ ਅੰਤ ਸਮੇ ਸਬ ਹੀ ਤਜਿ ਜੈ ਹੈ ॥
बार हजार बिचार अरे जड़ अंत समे सब ही तजि जै है ॥

हे मूर्ख ! सहस्रवारं चिन्तयतु, ते सर्वे त्वां मृत्युसमये त्यक्ष्यन्ति,

ਤਾ ਹੀ ਕੋ ਧਯਾਨ ਪ੍ਰਮਾਨਿ ਹੀਏ ਜੋਊ ਕੇ ਅਬ ਹੈ ਅਰ ਆਗੈ ਊ ਹ੍ਵੈ ਹੈ ॥੧੬॥
ता ही को धयान प्रमानि हीए जोऊ के अब है अर आगै ऊ ह्वै है ॥१६॥

अतस्तमेव ध्यातव्यं यः वर्तमाने वर्तते, यः भविष्ये अपि भविष्यति।16।

ਕੋਟਕ ਇੰਦ੍ਰ ਕਰੇ ਜਿਹ ਕੇ ਕਈ ਕੋਟਿ ਉਪਿੰਦ੍ਰ ਬਨਾਇ ਖਪਾਯੋ ॥
कोटक इंद्र करे जिह के कई कोटि उपिंद्र बनाइ खपायो ॥

इन्द्रोपेन्द्रकोटयः सृष्ट्वा ततो नाशयत् |

ਦਾਨਵ ਦੇਵ ਫਨਿੰਦ੍ਰ ਧਰਾਧਰ ਪਛ ਪਸੂ ਨਹਿ ਜਾਤਿ ਗਨਾਯੋ ॥
दानव देव फनिंद्र धराधर पछ पसू नहि जाति गनायो ॥

असंख्यातान् देवासुरशेषनागकूर्मपक्षिपशुआदीन् सृजन् सः ।

ਆਜ ਲਗੇ ਤਪੁ ਸਾਧਤ ਹੈ ਸਿਵ ਊ ਬ੍ਰਹਮਾ ਕਛੁ ਪਾਰ ਨ ਪਾਯੋ ॥
आज लगे तपु साधत है सिव ऊ ब्रहमा कछु पार न पायो ॥

कस्य च रहस्यं ज्ञात्वा शिवः ब्रह्मा च अद्यपर्यन्तं तपः कुर्वन्ति, परन्तु तस्य अन्तं ज्ञातुं न शक्तवन्तः

ਬੇਦ ਕਤੇਬ ਨ ਭੇਦ ਲਖਯੋ ਜਿਹ ਸੋਊ ਗੁਰੂ ਗੁਰ ਮੋਹਿ ਬਤਾਯੋ ॥੧੭॥
बेद कतेब न भेद लखयो जिह सोऊ गुरू गुर मोहि बतायो ॥१७॥

सः तादृशः गुरुः यस्य रहस्यं वेदकटेबैः अपि अवगन्तुं न शक्तवान् मम गुरुः अपि तथैव अवदत्।17।

ਧਯਾਨ ਲਗਾਇ ਠਗਿਓ ਸਬ ਲੋਗਨ ਸੀਸ ਜਟਾ ਨ ਹਾਥਿ ਬਢਾਏ ॥
धयान लगाइ ठगिओ सब लोगन सीस जटा न हाथि बढाए ॥

त्वं शिरसि जटाकुण्डलं धारयित्वा हस्तेषु हस्तेषु नखान् प्रसारयित्वा मिथ्यासमाधिं कृत्वा जनान् वञ्चयसि

ਲਾਇ ਬਿਭੂਤ ਫਿਰਯੋ ਮੁਖ ਊਪਰਿ ਦੇਵ ਅਦੇਵ ਸਬੈ ਡਹਕਾਏ ॥
लाइ बिभूत फिरयो मुख ऊपरि देव अदेव सबै डहकाए ॥

भस्मं मुखं लिप्त्वा भ्रमसि सर्वदेवदेवतान् वञ्चयन्

ਲੋਭ ਕੇ ਲਾਗੇ ਫਿਰਯੋ ਘਰ ਹੀ ਘਰਿ ਜੋਗ ਕੇ ਨਯਾਸ ਸਬੈ ਬਿਸਰਾਏ ॥
लोभ के लागे फिरयो घर ही घरि जोग के नयास सबै बिसराए ॥

हे योगी ! लोभप्रभावेण भ्रमसि योगानुशासनं सर्वं विस्मृतवान्

ਲਾਜ ਗਈ ਕਛੁ ਕਾਜੁ ਸਰਯੋ ਨਹਿ ਪ੍ਰੇਮ ਬਿਨਾ ਪ੍ਰਭ ਪਾਨਿ ਨ ਆਏ ॥੧੮॥
लाज गई कछु काजु सरयो नहि प्रेम बिना प्रभ पानि न आए ॥१८॥

एवं भवतः आत्म—आदरः नष्टः अस्ति तथा च कोऽपि कार्यं सिद्धं कर्तुं न शक्यते स्म सत्यं प्रेम विना भगवतः साक्षात्कारः न भवति।18.

ਕਾਹੇ ਕਉ ਡਿੰਭ ਕਰੈ ਮਨ ਮੂਰਖ ਡਿੰਭ ਕਰੇ ਅਪੁਨੀ ਪਤਿ ਖ੍ਵੈ ਹੈ ॥
काहे कउ डिंभ करै मन मूरख डिंभ करे अपुनी पति ख्वै है ॥

हे मूर्खचित्त ! किमर्थं पाषण्डे लीनः ?, यतः पाषण्डेन स्वस्य आत्मसम्मानं नाशयिष्यसि

ਕਾਹੇ ਕਉ ਲੋਗ ਠਗੇ ਠਗ ਲੋਗਨਿ ਲੋਗ ਗਯੋ ਪਰਲੋਗ ਗਵੈ ਹੈ ॥
काहे कउ लोग ठगे ठग लोगनि लोग गयो परलोग गवै है ॥

किमर्थं त्वं वञ्चकः भूत्वा जनान् वञ्चयसि ? एवं च त्वं अस्मिन् परलोके च पुण्यं नष्टं करोषि

ਦੀਲ ਦਯਾਲ ਕੀ ਠੌਰ ਜਹਾ ਤਿਹਿ ਠੌਰ ਬਿਖੈ ਤੁਹਿ ਠੌਰ ਨ ਹ੍ਵੈ ਹੈ ॥
दील दयाल की ठौर जहा तिहि ठौर बिखै तुहि ठौर न ह्वै है ॥

अत्यल्पमपि स्थानं न प्राप्स्यसि भगवतः धमे