इत्युक्त्वा राज्ञः स वेश्या तत्र ययौ
श्रीनगरं च आगतवान्।
(सः) आगत्य बहु इशारान् दर्शितवान्
तथा (ततः) राजा मेदनीशाहः सुखेन तस्य सह सम्मिलितः।5.
(सा वेश्या) मेदनीशाहस्य राजानं धारयति स्म
तं च दुनमार्गेण नीतवान्।
(ततः राजा) बाजबहादुरः सैन्येन सह आगतः
श्रीनगरं च लुण्ठितवान्। ६.
राजा मद् मत्तः स्थित्वा (सः) किमपि न जानाति स्म
श्रीनगरं केन लुण्ठितम् ?
यदा औषधं क्षीणं जातं तदा सः पुनः चेतनाम् अवाप्तवान् ।
(ततः सः) दन्तं संकुचितवान् यतः विषयः हस्तात् बहिः गतः आसीत्। ७.
द्वयम् : १.
(स्त्री) अनेन युक्त्या राजानं वञ्चयित्वा स्वसखीं (राजा) विजयं कृतवती।
देवाः राक्षसाः च (कोऽपि) स्त्रियाः एतत् व्यवहारं अवगन्तुं न शक्नुवन्ति।8.
अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २३७तमस्य चरितस्य समापनम्, सर्वं शुभम्। २३७.४४३९ इति । गच्छति
चतुर्विंशतिः : १.
तत्र बिर्जा केतुः नाम धीमतः राजा आसीत्
(यत्) सम्पूर्णे विश्वे प्रसिद्धम् आसीत् ।
तस्य छट् छैल कुवरी नाम स्त्री आसीत् ।
(सः) मनः, पलायनं, कर्म च कृत्वा प्रियं व्याप्तवान् आसीत्। १.
एकदा राजा मृगयाक्रीडां कर्तुं अगच्छत्
स्वेन सह (राज्ञी च) बहूनि दासीः च आदाय।
यदा राजा सघनं बन्नि आगतः
अतः सः श्वापदेभ्यः बहूनि मृगान् गृहीतवान् । २.
(राजा) उक्तवान् यस्य पुरतः मृगः निर्गतः।
सः स्वस्य अश्वं धावितवान्।
(स एव) प्राप्य तस्य शरीरे व्रणं कृतवान्
न च पतनं (अश्वात्) भयं सर्वथा। ३.
अडिगः : १.
राज्ञः भार्यायाः पुरतः एकः मृगः निर्गतः ।
राज्ञी अश्वं अनुसृत्य अनुसृत्य (तम्)।
मृगः पलाय्य गतः।
क (अन्यस्य) राज्ञः पुत्रः तं (मृगं पलायमानं) दृष्ट्वा धावितवान्। ४.
प्राप्तः (तत्र) अश्वं प्रहारं कुर्वन्
मृगं च (लक्ष्यं) एकेन बाणेन।
एतत् पात्रं दृष्ट्वा राज्ञी (तस्य सह) अटत् ।
(तस्य प्रेम्णः) बाणेन विद्धः वियोगः पृथिव्यां पतितः। ५.
ततः सा योद्धा इव संज्ञां प्राप्य उत्तिष्ठति स्म
ग्याल इव डुलन्तं च सज्जनं समीपं गतः।
अवतीर्य हयाभ्यां तत्र रमणं चकारौ ।
तावत्पर्यन्तं (क) सिंहः तस्मिन् स्थाने निर्गतवान् । ६.
सिंहरूपं दृष्ट्वा भयभीता सा
प्रेमिकायाः कण्ठं च आलिंगितवती।
दृढनिश्चयः कुँवरः धनुषः आकृष्य किञ्चित् अपि न स्थगितवान् ।
बाङ्के च (कुंवरः) सिंहं तत्रैव बाणेन मारितवान्।7.
सिंहः हतः तत्र स्थापितः सुक्रीडा च कृतवान् ।
आलिंग्य तां स्त्रियं मुद्रां चुम्बनं च कृतवान् ।