श्री दसम् ग्रन्थः

पुटः - 1141


ਯੌ ਕਹਿ ਬੇਸ੍ਵਾ ਬਚਨ ਨ੍ਰਿਪਹਿ ਤਹ ਕੋ ਗਈ ॥
यौ कहि बेस्वा बचन न्रिपहि तह को गई ॥

इत्युक्त्वा राज्ञः स वेश्या तत्र ययौ

ਸਿਰੀ ਨਗਰ ਕੇ ਸਹਰ ਬਿਖੈ ਆਵਤ ਭਈ ॥
सिरी नगर के सहर बिखै आवत भई ॥

श्रीनगरं च आगतवान्।

ਹਾਵ ਭਾਵ ਬਹੁ ਭਾਤਿ ਦਿਖਾਏ ਆਨਿ ਕੈ ॥
हाव भाव बहु भाति दिखाए आनि कै ॥

(सः) आगत्य बहु इशारान् दर्शितवान्

ਹੋ ਭਜ੍ਯੋ ਮੇਦਨੀ ਸਾਹ ਅਧਿਕ ਰੁਚਿ ਮਾਨਿ ਕੈ ॥੫॥
हो भज्यो मेदनी साह अधिक रुचि मानि कै ॥५॥

तथा (ततः) राजा मेदनीशाहः सुखेन तस्य सह सम्मिलितः।5.

ਨ੍ਰਿਪਤਿ ਮੇਦਨੀ ਸਾਹ ਆਪਨੇ ਬਸਿ ਕਿਯੌ ॥
न्रिपति मेदनी साह आपने बसि कियौ ॥

(सा वेश्या) मेदनीशाहस्य राजानं धारयति स्म

ਤਾ ਕੋ ਲੈ ਕਰ ਸਾਥ ਦੌਨ ਕੋ ਮਗੁ ਲਿਯੋ ॥
ता को लै कर साथ दौन को मगु लियो ॥

तं च दुनमार्गेण नीतवान्।

ਬਾਜ ਬਹਾਦੁਰ ਜੋਰਿ ਕਟਕ ਆਵਤ ਭਯੋ ॥
बाज बहादुर जोरि कटक आवत भयो ॥

(ततः राजा) बाजबहादुरः सैन्येन सह आगतः

ਹੋ ਲੂਟਿ ਕੂਟਿ ਕਰਿ ਨਗਰ ਸਿਰੀ ਕੋ ਲੈ ਗਯੋ ॥੬॥
हो लूटि कूटि करि नगर सिरी को लै गयो ॥६॥

श्रीनगरं च लुण्ठितवान्। ६.

ਮਤ ਪਰਿਯੋ ਨ੍ਰਿਪ ਰਹਿਯੋ ਨ ਕਛੁ ਜਾਨਤ ਭਯੋ ॥
मत परियो न्रिप रहियो न कछु जानत भयो ॥

राजा मद् मत्तः स्थित्वा (सः) किमपि न जानाति स्म

ਸਿਰੀ ਨਗਰ ਕੌ ਲੂਟਿ ਕੂਟਿ ਕੈ ਕੌ ਗਯੋ ॥
सिरी नगर कौ लूटि कूटि कै कौ गयो ॥

श्रीनगरं केन लुण्ठितम् ?

ਉਤਰਿ ਗਯੋ ਮਦ ਜਬ ਕਛੁ ਸੁਧਿ ਆਵਤ ਭਈ ॥
उतरि गयो मद जब कछु सुधि आवत भई ॥

यदा औषधं क्षीणं जातं तदा सः पुनः चेतनाम् अवाप्तवान् ।

ਹੋ ਪੀਸ ਦਾਤਿ ਚੁਪ ਰਹਿਯੋ ਬਾਤ ਕਰ ਤੇ ਗਈ ॥੭॥
हो पीस दाति चुप रहियो बात कर ते गई ॥७॥

(ततः सः) दन्तं संकुचितवान् यतः विषयः हस्तात् बहिः गतः आसीत्। ७.

ਦੋਹਰਾ ॥
दोहरा ॥

द्वयम् : १.

ਇਹ ਛਲ ਸੇ ਰਾਜਾ ਛਲ੍ਯੋ ਕਰੀ ਮਿਤ੍ਰ ਕੀ ਜੀਤ ॥
इह छल से राजा छल्यो करी मित्र की जीत ॥

(स्त्री) अनेन युक्त्या राजानं वञ्चयित्वा स्वसखीं (राजा) विजयं कृतवती।

ਦੇਵ ਅਦੇਵ ਨ ਲਹਿ ਸਕਤਿ ਯਹ ਇਸਤ੍ਰਿਯਨ ਕੀ ਰੀਤ ॥੮॥
देव अदेव न लहि सकति यह इसत्रियन की रीत ॥८॥

देवाः राक्षसाः च (कोऽपि) स्त्रियाः एतत् व्यवहारं अवगन्तुं न शक्नुवन्ति।8.

ਇਤਿ ਸ੍ਰੀ ਚਰਿਤ੍ਰ ਪਖ੍ਯਾਨੇ ਤ੍ਰਿਯਾ ਚਰਿਤ੍ਰੇ ਮੰਤ੍ਰੀ ਭੂਪ ਸੰਬਾਦੇ ਦੋਇ ਸੌ ਸੈਤੀਸ ਚਰਿਤ੍ਰ ਸਮਾਪਤਮ ਸਤੁ ਸੁਭਮ ਸਤੁ ॥੨੩੭॥੪੪੩੯॥ਅਫਜੂੰ॥
इति स्री चरित्र पख्याने त्रिया चरित्रे मंत्री भूप संबादे दोइ सौ सैतीस चरित्र समापतम सतु सुभम सतु ॥२३७॥४४३९॥अफजूं॥

अत्र श्रीचरितोपख्यानस्य त्रिचरितस्य मन्त्री भूप साम्बदस्य २३७तमस्य चरितस्य समापनम्, सर्वं शुभम्। २३७.४४३९ इति । गच्छति

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਬੀਰਜ ਕੇਤੁ ਰਾਜਾ ਇਕ ਨਾਗਰ ॥
बीरज केतु राजा इक नागर ॥

तत्र बिर्जा केतुः नाम धीमतः राजा आसीत्

ਸਗਲ ਜਗਤ ਕੇ ਬਿਖੈ ਉਜਾਗਰ ॥
सगल जगत के बिखै उजागर ॥

(यत्) सम्पूर्णे विश्वे प्रसिद्धम् आसीत् ।

ਸ੍ਰੀ ਛਟ ਛੈਲ ਕੁਅਰਿ ਤਾ ਕੀ ਤ੍ਰਿਯ ॥
स्री छट छैल कुअरि ता की त्रिय ॥

तस्य छट् छैल कुवरी नाम स्त्री आसीत् ।

ਮਨ ਬਚ ਕ੍ਰਮ ਬਸਿ ਕਰਿ ਰਾਖ੍ਯੋ ਪਿਯ ॥੧॥
मन बच क्रम बसि करि राख्यो पिय ॥१॥

(सः) मनः, पलायनं, कर्म च कृत्वा प्रियं व्याप्तवान् आसीत्। १.

ਏਕ ਦਿਵਸ ਨ੍ਰਿਪ ਚੜਿਯੋ ਅਖਿਟ ਬਰ ॥
एक दिवस न्रिप चड़ियो अखिट बर ॥

एकदा राजा मृगयाक्रीडां कर्तुं अगच्छत्

ਸੰਗ ਲਈ ਸਹਚਰੀ ਅਮਿਤ ਕਰਿ ॥
संग लई सहचरी अमित करि ॥

स्वेन सह (राज्ञी च) बहूनि दासीः च आदाय।

ਜਬ ਬਨ ਗਹਿਰ ਬਿਖੈ ਪ੍ਰਭ ਆਯੋ ॥
जब बन गहिर बिखै प्रभ आयो ॥

यदा राजा सघनं बन्नि आगतः

ਸ੍ਵਾਨਨ ਤੇ ਬਹੁ ਮ੍ਰਿਗਨ ਗਹਾਯੋ ॥੨॥
स्वानन ते बहु म्रिगन गहायो ॥२॥

अतः सः श्वापदेभ्यः बहूनि मृगान् गृहीतवान् । २.

ਕਹਿਯੋ ਕਿ ਜਿਹ ਆਗੈ ਮ੍ਰਿਗ ਆਵੈ ॥
कहियो कि जिह आगै म्रिग आवै ॥

(राजा) उक्तवान् यस्य पुरतः मृगः निर्गतः।

ਵਹੈ ਆਪਨੋ ਤੁਰੈ ਧਵਾਵੈ ॥
वहै आपनो तुरै धवावै ॥

सः स्वस्य अश्वं धावितवान्।

ਪਹੁਚਿ ਸੁ ਤਨ ਤਿਹ ਕੇ ਬ੍ਰਿਣ ਕਰਹੀ ॥
पहुचि सु तन तिह के ब्रिण करही ॥

(स एव) प्राप्य तस्य शरीरे व्रणं कृतवान्

ਗਿਰਨ ਪਰਨ ਤੇ ਕਛੂ ਨ ਡਰਹੀ ॥੩॥
गिरन परन ते कछू न डरही ॥३॥

न च पतनं (अश्वात्) भयं सर्वथा। ३.

ਅੜਿਲ ॥
अड़िल ॥

अडिगः : १.

ਨ੍ਰਿਪ ਤ੍ਰਿਯ ਆਗੇ ਮ੍ਰਿਗਿਕ ਨਿਕਸਿਯੋ ਆਇ ਕੈ ॥
न्रिप त्रिय आगे म्रिगिक निकसियो आइ कै ॥

राज्ञः भार्यायाः पुरतः एकः मृगः निर्गतः ।

ਰਾਨੀ ਪਾਛੇ ਪਰੀ ਤੁਰੰਗ ਧਵਾਇ ਕੈ ॥
रानी पाछे परी तुरंग धवाइ कै ॥

राज्ञी अश्वं अनुसृत्य अनुसृत्य (तम्)।

ਭਜਤ ਭਜਤ ਹਰਿਨੀ ਪਤਿ ਬਹੁ ਕੋਸਨ ਗਯੋ ॥
भजत भजत हरिनी पति बहु कोसन गयो ॥

मृगः पलाय्य गतः।

ਹੋ ਏਕ ਨ੍ਰਿਪਤਿ ਸੁਤ ਲਹਿ ਤਾ ਕੌ ਧਾਵਤ ਭਯੋ ॥੪॥
हो एक न्रिपति सुत लहि ता कौ धावत भयो ॥४॥

क (अन्यस्य) राज्ञः पुत्रः तं (मृगं पलायमानं) दृष्ट्वा धावितवान्। ४.

ਤਾਜਿਹਿ ਤਾਜਨ ਮਾਰਿ ਪਹੂੰਚ੍ਯਾ ਜਾਇ ਕੈ ॥
ताजिहि ताजन मारि पहूंच्या जाइ कै ॥

प्राप्तः (तत्र) अश्वं प्रहारं कुर्वन्

ਏਕ ਬਿਸਿਖ ਹੀ ਮਾਰਿਯੋ ਮ੍ਰਿਗਹਿ ਬਨਾਇ ਕੈ ॥
एक बिसिख ही मारियो म्रिगहि बनाइ कै ॥

मृगं च (लक्ष्यं) एकेन बाणेन।

ਨਿਰਖਿ ਤਰੁਨਿ ਇਹ ਚਰਿਤ ਰਹੀ ਉਰਝਾਇ ਕਰਿ ॥
निरखि तरुनि इह चरित रही उरझाइ करि ॥

एतत् पात्रं दृष्ट्वा राज्ञी (तस्य सह) अटत् ।

ਹੋ ਬਿਰਹ ਬਾਨ ਤਨ ਬਿਧੀ ਗਿਰਤ ਭਈ ਭੂਮਿ ਪਰ ॥੫॥
हो बिरह बान तन बिधी गिरत भई भूमि पर ॥५॥

(तस्य प्रेम्णः) बाणेन विद्धः वियोगः पृथिव्यां पतितः। ५.

ਬਹੁਰਿ ਸੁਭਟ ਜਿਮਿ ਚੇਤਿ ਤਰੁਨਿ ਉਠ ਠਾਢਿ ਭਈ ॥
बहुरि सुभट जिमि चेति तरुनि उठ ठाढि भई ॥

ततः सा योद्धा इव संज्ञां प्राप्य उत्तिष्ठति स्म

ਘੂਮਤ ਘਾਇਲ ਨ੍ਯਾਇ ਸਜਨ ਤਟ ਚਲਿ ਗਈ ॥
घूमत घाइल न्याइ सजन तट चलि गई ॥

ग्याल इव डुलन्तं च सज्जनं समीपं गतः।

ਉਤਰਿ ਹਯਨ ਤੇ ਤਹ ਦੋਊ ਰਮੇ ਬਨਾਇ ਕੈ ॥
उतरि हयन ते तह दोऊ रमे बनाइ कै ॥

अवतीर्य हयाभ्यां तत्र रमणं चकारौ ।

ਹੋ ਤਬ ਲੌ ਤਿਹ ਠਾ ਸਿੰਘ ਨਿਕਸਿਯੋ ਆਇ ਕੈ ॥੬॥
हो तब लौ तिह ठा सिंघ निकसियो आइ कै ॥६॥

तावत्पर्यन्तं (क) सिंहः तस्मिन् स्थाने निर्गतवान् । ६.

ਨਿਰਖਿ ਸਿੰਘ ਕੌ ਰੂਪ ਤਰੁਨਿ ਤ੍ਰਾਸਿਤ ਭਈ ॥
निरखि सिंघ कौ रूप तरुनि त्रासित भई ॥

सिंहरूपं दृष्ट्वा भयभीता सा

ਲਪਟਿ ਲਲਾ ਕੇ ਕੰਠ ਭਏ ਅਬਲਾ ਗਈ ॥
लपटि लला के कंठ भए अबला गई ॥

प्रेमिकायाः कण्ठं च आलिंगितवती।

ਢੀਠ ਕੁਅਰ ਧਨੁ ਤਨ੍ਰਯੋ ਨ ਤਨਿਕ ਆਸਨ ਡਿਗ੍ਯੋ ॥
ढीठ कुअर धनु तन्रयो न तनिक आसन डिग्यो ॥

दृढनिश्चयः कुँवरः धनुषः आकृष्य किञ्चित् अपि न स्थगितवान् ।

ਹੋ ਹਨ੍ਯੋ ਸਿੰਘ ਤਿਹ ਠੌਰ ਬਿਸਿਖ ਬਾਕੋ ਲਗ੍ਯੋ ॥੭॥
हो हन्यो सिंघ तिह ठौर बिसिख बाको लग्यो ॥७॥

बाङ्के च (कुंवरः) सिंहं तत्रैव बाणेन मारितवान्।7.

ਮਾਰਿ ਸਿੰਘ ਰਾਖਿਯੋ ਤਿਹ ਭਜ੍ਯੋ ਬਨਾਇ ਕੈ ॥
मारि सिंघ राखियो तिह भज्यो बनाइ कै ॥

सिंहः हतः तत्र स्थापितः सुक्रीडा च कृतवान् ।

ਆਸਨ ਚੁੰਬਨ ਕਰੇ ਤ੍ਰਿਯਹਿ ਲਪਟਾਇ ਕੈ ॥
आसन चुंबन करे त्रियहि लपटाइ कै ॥

आलिंग्य तां स्त्रियं मुद्रां चुम्बनं च कृतवान् ।