श्री दसम् ग्रन्थः

पुटः - 983


ਕਿਤੇ ਬਾਢਵਾਰੀਨ ਕੋ ਕਾਢ ਢੂਕੈ ॥੭॥
किते बाढवारीन को काढ ढूकै ॥७॥

छिन्नानि च खण्डितानि गजानि च विच्छिन्नानि।(7)

ਕਿਤੇ ਚੋਟ ਓਟੈ ਕਿਤੇ ਕੋਟਿ ਪੈਠੈ ॥
किते चोट ओटै किते कोटि पैठै ॥

व्रीहि (कवचानां) व्रणान् बहवो रक्षन्ति, कति च प्रविशन्ति (युद्धे)।

ਕਿਤੇ ਰਾਗ ਮਾਰੂ ਸੁਨੇ ਆਨਿ ਐਠੈ ॥
किते राग मारू सुने आनि ऐठै ॥

घातकं रागं श्रुत्वा बहवः जनाः रोगाक्रान्ता भवन्ति।

ਕਿਤੇ ਭੀਰ ਭਾਜੇ ਕਿਤੇ ਸੂਰ ਕੂਟੇ ॥
किते भीर भाजे किते सूर कूटे ॥

बहवो कायराः पलायन्ते कति योद्धा ताडिताः |

ਕਿਤੇ ਬਾਜ ਮਾਰੇ ਰਥੀ ਕ੍ਰੋਰਿ ਲੂਟੇ ॥੮॥
किते बाज मारे रथी क्रोरि लूटे ॥८॥

बहवोऽश्वाः हताः कोटयः रथाः लुण्ठिताः।८।।

ਕਹੂੰ ਜ੍ਵਾਨ ਜੇਬੇ ਕਹੂੰ ਬਾਜ ਮਾਰੇ ॥
कहूं ज्वान जेबे कहूं बाज मारे ॥

क्वचित् हता योद्धा ('जेबे' 'जिबाह') शयनं कुर्वन्ति कुत्रचित् अश्वाः हन्ति च।

ਕਹੂੰ ਭੂਮਿ ਝੂਮੇ ਦਿਤ੍ਰਯਾਦਿਤ ਭਾਰੇ ॥
कहूं भूमि झूमे दित्रयादित भारे ॥

कुत्रचित् दिति अदितेः बृहद्पुत्राः (वीरपुत्राः) घुमेरीभक्षणं भूमौ पतितवन्तः।

ਕਿਤੇ ਬੀਰ ਘਾਯਨ ਘਾਏ ਪਧਾਰੇ ॥
किते बीर घायन घाए पधारे ॥

बहवः वीराः व्रणैः सह गतवन्तः

ਕਿਤੇ ਖੇਤ ਸੋਹੇ ਮਹਾਬੀਰ ਡਾਰੇ ॥੯॥
किते खेत सोहे महाबीर डारे ॥९॥

अनेके च महावीराः युद्धक्षेत्रं अलङ्कृताः सन्ति। ९.

ਇਤੈ ਸੂਰ ਕੋਪਿਯੋ ਉਤੈ ਚੰਦ੍ਰ ਧਾਯੋ ॥
इतै सूर कोपियो उतै चंद्र धायो ॥

इतः सूर्यः ततः चन्द्रः क्रुद्धः भवति।

ਇਤੈ ਜੋਰਿ ਗਾੜੀ ਅਨੀ ਇੰਦ੍ਰ ਆਯੋ ॥
इतै जोरि गाड़ी अनी इंद्र आयो ॥

अत्र सूर्यः तत्र चन्द्रः आक्रमणं कुर्वन् आसीत्, इन्द्रः अपि स्वसैन्येन सह उद्यमं कृतवान् आसीत् ।

ਉਤੈ ਬੁਧਿ ਬਾਧੀ ਧੁਜਾ ਬੀਰ ਬਾਕੋ ॥
उतै बुधि बाधी धुजा बीर बाको ॥

तत्र महाबलः बुद्धः (देवः) ध्वजं धारयति

ਇਤੋ ਕਾਲ ਕੋਪਿਯੋ ਜਿਤੈ ਕੌਨ ਤਾ ਕੋ ॥੧੦॥
इतो काल कोपियो जितै कौन ता को ॥१०॥

एकतः ध्वजयुक्तः बुद्धः आगतः आसीत् तस्मिन् पार्श्वे कालः यतमानः आसीत्।(10)

ਇਤੈ ਕੋਪਿ ਕੈ ਐਸ ਬਾਚੇ ਸਿਧਾਯੋ ॥
इतै कोपि कै ऐस बाचे सिधायो ॥

एकतः ब्रह्मपुत्रः अन्तः अपरतः च शूटिंगं कुर्वन् आसीत्

ਦੁਤਿਯ ਓਰ ਤੇ ਚਾਰਜ ਸੁਕ੍ਰਾ ਰਿਸਾਯੋ ॥
दुतिय ओर ते चारज सुक्रा रिसायो ॥

शंकर आचार्यः क्रोधेन प्लवमानः आसीत् ।

ਕੋਊ ਤੀਰ ਛੋਰੈ ਕੋਊ ਮੰਤ੍ਰ ਡਾਰੈ ॥
कोऊ तीर छोरै कोऊ मंत्र डारै ॥

केचिद्बाणक्षिपन्तश्च केचिच्च जपन्ति स्म |

ਲਿਖੈ ਜੰਤ੍ਰ ਕੇਊ ਕੇਊ ਤੰਤ੍ਰ ਸਾਰੈ ॥੧੧॥
लिखै जंत्र केऊ केऊ तंत्र सारै ॥११॥

केचन लेखनं कुर्वन्ति स्म, केचन प्रतिगणना कुर्वन्ति स्म।(11)

ਕਿਤੇ ਤੇਗ ਸੂਤੇ ਕਿਤੇ ਬਾਨ ਮਾਰੈ ॥
किते तेग सूते किते बान मारै ॥

क्वचित् खड्गाः तीक्ष्णाः क्वचित् बाणाः ।

ਕਿਤੇ ਗੋਫਨੈ ਗੁਰਜ ਗੋਲੇ ਉਭਾਰੈ ॥
किते गोफनै गुरज गोले उभारै ॥

क्वचित् गोफनानि, गौगाः, कन्दुकाः च उत्थापिताः भवन्ति।

ਕਿਤੇ ਮੁਗਦ੍ਰ ਠਾਵੈਂ ਕਿਤੇ ਤੀਰ ਛੋਰੈ ॥
किते मुगद्र ठावैं किते तीर छोरै ॥

क्वचित् मुग्दाराः स्थिताः क्वचित् बाणाः ।

ਕਿਤੇ ਬੀਰ ਬੀਰਾਨ ਕੋ ਮੂੰਡ ਫੋਰੈ ॥੧੨॥
किते बीर बीरान को मूंड फोरै ॥१२॥

क्वचित् नायकाः वीराणां मुखं परिवर्तयन्ति (मुखं भङ्गयन्ति इत्यर्थः)। १२.

ਕਹੂੰ ਛਤ੍ਰ ਜੂਝੇ ਕਹੂੰ ਛਤ੍ਰ ਟੂਟੇ ॥
कहूं छत्र जूझे कहूं छत्र टूटे ॥

क्वचित् छत्रधारिणः (राजाः) युध्यन्ति क्वचित् छत्राः भग्नाः।

ਕਹੂੰ ਬਾਜ ਤਾਜੀ ਜਿਰਹ ਰਾਜ ਲੂਟੈ ॥
कहूं बाज ताजी जिरह राज लूटै ॥

कुत्रचित् सुस्वाश्वाः राजकवचाः च शयिताः सन्ति।

ਕਿਤੇ ਪਾਸ ਪਾਸੇ ਕਿਤੇ ਝੋਕ ਝੋਰੇ ॥
किते पास पासे किते झोक झोरे ॥

केचन पाशैः फसन्ति केचन सम्यक् कम्पिताः।

ਕਿਤੇ ਛਿਪ੍ਰ ਛੇਕੇ ਕਿਤੇ ਛੈਲ ਛੋਰੇ ॥੧੩॥
किते छिप्र छेके किते छैल छोरे ॥१३॥

क्वचित् (नायकाः) शीघ्रमेव मुक्ताः, केचन युवानः सैनिकाः च मुक्ताः। १३.

ਕਿਤੇ ਸੂਰ ਸ੍ਰੋਨਾਨ ਕੇ ਰੰਗ ਰੰਗੇ ॥
किते सूर स्रोनान के रंग रंगे ॥

क्वचित् वीराः रक्तवर्णेन रञ्जिताः भवन्ति।

ਬਚੇ ਬੀਰ ਬਾਕਾਨ ਬਾਜੀ ਉਮੰਗੇ ॥
बचे बीर बाकान बाजी उमंगे ॥

कुत्रचित् जीविताः बङ्का वीराश्वाः परितः नृत्यन्ति ।

ਮਹਾ ਭੇਰ ਭਾਰੀ ਮਹਾ ਨਾਦ ਬਾਜੇ ॥
महा भेर भारी महा नाद बाजे ॥

घोराः गर्जनाः, उच्चैः विस्फोटाः च क्रीडन्ति।

ਇਤੈ ਦੇਵ ਬਾਕੇ ਉਤੈ ਦੈਤ ਗਾਜੇ ॥੧੪॥
इतै देव बाके उतै दैत गाजे ॥१४॥

अस्मिन् पार्श्वे देवाः दिग्गजाः च गर्जन्ति। १४.

ਉਠਿਯੋ ਰਾਗ ਮਾਰੂ ਮਹਾ ਨਾਦ ਭਾਰੋ ॥
उठियो राग मारू महा नाद भारो ॥

महाघोरं मृत्युरागं प्रतिध्वनितम् |

ਇਤੈ ਸੁੰਭ ਨੈਸੁੰਭ ਦਾਨੋ ਸੰਭਾਰੋ ॥
इतै सुंभ नैसुंभ दानो संभारो ॥

मृत्युगीतं प्रचलति स्म किन्तु सुनभः निसुन्भः च पूर्णतया सजगौ आस्ताम्।

ਬਿੜਾਲਾਛ ਜ੍ਵਾਲਾਛ ਧੂਮ੍ਰਾਛ ਜੋਧੇ ॥
बिड़ालाछ ज्वालाछ धूम्राछ जोधे ॥

उभौ अपि कठिनं युद्धं कुर्वन्तौ आस्ताम्, यथा यः कोऽपि पृष्ठं दर्शयति सः प्राप्स्यति स्म

ਹਟੇ ਨ ਹਠੀਲੇ ਕਿਸੂ ਕੇ ਪ੍ਰਬੋਧੇ ॥੧੫॥
हटे न हठीले किसू के प्रबोधे ॥१५॥

मातुः दृष्टौ अपमानम्।(15)

ਪਰਿਯੋ ਲੋਹ ਗਾੜੋ ਮਹਾ ਖੇਤ ਭਾਰੀ ॥
परियो लोह गाड़ो महा खेत भारी ॥

घमसानयुद्धे अनेकानि शस्त्राणि सन्ति ।

ਇਤੈ ਦੇਵ ਕੋਪੇ ਉਤੈ ਵੈ ਹਕਾਰੀ ॥
इतै देव कोपे उतै वै हकारी ॥

अत्र देवाः क्रुद्धाः तत्र ते (दानवः) अवज्ञाः।

ਜੁਰੇ ਆਨਿ ਦੋਊ ਭੈਯਾ ਕੌਨ ਭਾਜੈ ॥
जुरे आनि दोऊ भैया कौन भाजै ॥

भ्रातृद्वयं संयुज्यते, यः (तेषां) पलायितुं शक्नोति।

ਚਲੇ ਭਾਜਿ ਤਾ ਕੀ ਸੁ ਮਾਤਾਨ ਲਾਜੈ ॥੧੬॥
चले भाजि ता की सु मातान लाजै ॥१६॥

(यः) पलायते, तस्य माता लज्जिता भविष्यति। 16.

ਜੁਰੇ ਆਨਿ ਭਾਈ ਭੈਯਾ ਕੌਨ ਹਾਰੈ ॥
जुरे आनि भाई भैया कौन हारै ॥

उभौ भ्रातरौ युद्धं कुर्वतः, यस्य भ्राता हानिः भवति।

ਮਰੈ ਸਾਚੁ ਪੈ ਪਾਵ ਪਾਛੇ ਨ ਡਾਰੈ ॥
मरै साचु पै पाव पाछे न डारै ॥

सत्यं ते म्रियन्ते, परन्तु ते पृष्ठतः न तिष्ठन्ति।

ਭਰੇ ਛੋਭ ਛਤ੍ਰੀ ਮਹਾ ਰੁਦ੍ਰ ਨਾਚਿਯੋ ॥
भरे छोभ छत्री महा रुद्र नाचियो ॥

छत्रयः क्रोधपूर्णाः महा रुद्रः नृत्यति च।

ਪਰਿਯੋ ਲੋਹ ਗਾੜੋ ਮਹਾ ਲੋਹ ਮਾਚਿਯੋ ॥੧੭॥
परियो लोह गाड़ो महा लोह माचियो ॥१७॥

अतीव घोरं युद्धं जातम्, अनेकानि शस्त्राणि च पतितानि। १७.

ਹਠੇ ਐਠਿਯਾਰੇ ਹਠੀ ਐਂਠਿ ਕੈ ਕੈ ॥
हठे ऐठियारे हठी ऐंठि कै कै ॥

हठिनः योद्धाः हठिनः भवन्ति

ਮਹਾ ਜੁਧ ਸੌਡੀ ਮਹਾ ਹੀ ਰਿਸੈ ਕੈ ॥
महा जुध सौडी महा ही रिसै कै ॥

महायुद्धवाहकाः च ('सऊदी') प्रचण्डाः सन्ति।

ਮਹਾ ਸੂਲ ਸੈਥੀਨ ਕੇ ਵਾਰ ਛੰਡੇ ॥
महा सूल सैथीन के वार छंडे ॥

महाशूलानां सैहतीनां च युद्धानि प्रचलन्ति।

ਇਤੇ ਦੈਤ ਬਾਕੇ ਉਤੇ ਦੇਵ ਮੰਡੇ ॥੧੮॥
इते दैत बाके उते देव मंडे ॥१८॥

अत्र दिग्गजाः तत्र देवताः। १८.

ਇਤੈ ਦੇਵ ਰੋਹੇ ਉਤੇ ਦੈਤ ਕੋਪੇ ॥
इतै देव रोहे उते दैत कोपे ॥

अत्र देवाः क्रुद्धाः तत्र राक्षसाः क्रुद्धाः।

ਭਜੈ ਨਾਹਿ ਗਾੜੇ ਪ੍ਰਿਥੀ ਪਾਇ ਰੋਪੇ ॥
भजै नाहि गाड़े प्रिथी पाइ रोपे ॥

एकतः देवाः क्रुद्धाः भवन्ति स्म अपरतः च

ਤਬੈ ਬਿਸਨ ਜੂ ਮੰਤ੍ਰ ਐਸੇ ਬਿਚਾਰਿਯੋ ॥
तबै बिसन जू मंत्र ऐसे बिचारियो ॥

देवाः पादौ दृढतया भूमौ स्थापयन्ति स्म।

ਮਹਾ ਸੁੰਦਰੀ ਏਸ ਕੋ ਭੇਸ ਧਾਰਿਯੋ ॥੧੯॥
महा सुंदरी एस को भेस धारियो ॥१९॥

विष्णुः तादृशं मन्त्रं पठितवान् यत् सः स्वयमेव सुन्दरीरूपेण परिणतः।(19)

ਮਹਾ ਮੋਹਨੀ ਭੇਸ ਧਾਰਿਯੋ ਕਨ੍ਰਹਾਈ ॥
महा मोहनी भेस धारियो कन्रहाई ॥

विष्णु ('कन्हाई'-कन्ह) महामोहिनी रूप धारण किया।

ਜਿਨੈ ਨੈਕ ਹੇਰਿਯੋ ਰਹਿਯੋ ਸੋ ਲੁਭਾਈ ॥
जिनै नैक हेरियो रहियो सो लुभाई ॥

सः महान् लोभकः इति वेषं कृतवान्; यः कोऽपि शरीरः तं पश्यति स्म सः मुग्धः आसीत् ।

ਇਤੈ ਦੈਤ ਬਾਕੇ ਉਤੈ ਦੇਵ ਸੋਹੈ ॥
इतै दैत बाके उतै देव सोहै ॥

एकस्मिन् पार्श्वे देवाः अन्ये च पिशाचाः आसन्।

ਦੁਹੂ ਛੋਰਿ ਦੀਨੋ ਮਹਾ ਜੁਧ ਮੋਹੈ ॥੨੦॥
दुहू छोरि दीनो महा जुध मोहै ॥२०॥

उभौ तस्याः दृष्ट्या मोहितौ युद्धं त्यक्तवन्तौ।(20)

ਦੋਹਰਾ ॥
दोहरा ॥

दोहिरा

ਕਾਲਕੂਟ ਅਰੁ ਚੰਦ੍ਰਮਾ ਸਿਵ ਕੇ ਦਏ ਬਨਾਇ ॥
कालकूट अरु चंद्रमा सिव के दए बनाइ ॥

(वितरणसमये), विषाणि चन्द्रं च शिवाय दत्तम्,

ਐਰਾਵਤਿ ਤਰੁ ਉਚਸ੍ਰਵਿ ਹਰਹਿ ਦਏ ਸੁਖ ਪਾਇ ॥੨੧॥
ऐरावति तरु उचस्रवि हरहि दए सुख पाइ ॥२१॥

ऐरावतगजाः च कल्पना-वृक्षाः आख्यायिकाश्वाः च भगवते इन्द्राय सान्त्वनाय दत्ताः।(21)

ਕੌਸਤਕ ਮਨਿ ਅਰੁ ਲਛਿਮੀ ਆਪੁਨ ਲਈ ਮੰਗਾਇ ॥
कौसतक मनि अरु लछिमी आपुन लई मंगाइ ॥

काओस्टिक मणि (समुद्रात् बहिः मोती), लक्ष्मी (स्त्री) च, सः (शिवः) स्वस्य कृते कार्यभारं स्वीकृतवान्।

ਦੇਵ ਅੰਮ੍ਰਿਤ ਅਸੁਰਨ ਸੁਰਾ ਬਾਟਤ ਪਏ ਬਨਾਇ ॥੨੨॥
देव अंम्रित असुरन सुरा बाटत पए बनाइ ॥२२॥

देवाममृतं दत्तं मद्यं च पिशाचानां समर्पितम्।(22)

ਚੌਪਈ ॥
चौपई ॥

चतुर्विंशतिः : १.

ਰੰਭਾ ਔਰ ਧਨੰਤਰ ਲਿਯੋ ॥
रंभा और धनंतर लियो ॥

रम्भां (अपचरं) धनन्तरिं (वेदं) गृहीत्वा।

ਸਭ ਜਗ ਕੇ ਸੁਖ ਕਾਰਨ ਦਿਯੋ ॥
सभ जग के सुख कारन दियो ॥

जगतः सुखाय दत्तम्।

ਤੀਨਿ ਰਤਨ ਦਿਯ ਔਰੁ ਨਿਕਾਰੇ ॥
तीनि रतन दिय औरु निकारे ॥

(सः) त्रीणि रत्नानि अपि बहिः निष्कासितवान्।

ਤੁਮਹੂੰ ਤਿਨੋ ਲਖਤ ਹੋ ਪ੍ਯਾਰੇ ॥੨੩॥
तुमहूं तिनो लखत हो प्यारे ॥२३॥

(कस्मै दत्तवन्तः) गच्छ पश्य प्रिये। 23.

ਸਵੈਯਾ ॥
सवैया ॥

स्वयं:

ਰੀਝਿ ਰਹੇ ਛਬਿ ਹੇਰਿ ਸੁਰਾਸਰ ਸੋਕ ਨਿਵਾਰ ਅਸੋਕੁਪਜਾਯੋ ॥
रीझि रहे छबि हेरि सुरासर सोक निवार असोकुपजायो ॥

तस्य प्रतिबिम्बं दृष्ट्वा देवा दैत्याश्च दुःखं विस्मृत्य सुखिनः अभवन् ।

ਛੋਰਿ ਬਿਵਾਦ ਕੌ ਦੀਨ ਦੋਊ ਸੁਭ ਭਾਗ ਭਰਿਯੋ ਸਬਹੂੰ ਹਰਿ ਭਾਯੋ ॥
छोरि बिवाद कौ दीन दोऊ सुभ भाग भरियो सबहूं हरि भायो ॥

उभौ कलहस्य समाप्तिम् अकरोत्, शुभः विष्णुः (महा मोहनी इत्यर्थः) सर्वेषां प्रियः अभवत् ।

ਕੁੰਜਰ ਕੀਰ ਕਲਾਨਿਧਿ ਕੇਹਰਿ ਮਾਨ ਮਨੋਜਵ ਹੇਰਿ ਹਿਰਾਯੋ ॥
कुंजर कीर कलानिधि केहरि मान मनोजव हेरि हिरायो ॥

गजः शुकः चन्द्रः सिंहः कामदेवः अपि (तम् दृष्ट्वा) अभिमानं नष्टवन्तः।

ਜੋ ਤਿਨ ਦੀਨ ਸੁ ਲੀਨ ਸਭੋ ਹਸਿ ਕਾਹੂੰ ਨ ਹਾਥ ਹਥਿਆਰ ਉਚਾਯੋ ॥੨੪॥
जो तिन दीन सु लीन सभो हसि काहूं न हाथ हथिआर उचायो ॥२४॥

यत् सः (महा मोहिनी) दत्तवान्, तत् सर्वे स्मितेन गृहीतवन्तः, तस्य हस्ते कश्चित् अस्त्रं न गृहीतवान्। २४.

ਭੁਜੰਗ ਛੰਦ ॥
भुजंग छंद ॥

भुजङ्ग श्लोकः १.

ਇਨੈ ਅੰਮ੍ਰਿਤ ਬਾਟ੍ਰਯੋ ਉਨੈ ਮਦ੍ਰਯ ਦੀਨੋ ॥
इनै अंम्रित बाट्रयो उनै मद्रय दीनो ॥

तस्याः आकर्षणेन प्रलोभिताः देवाः पिशाचाः च क्लेशान् पातयन्ति स्म।

ਛਲੇ ਛਿਪ੍ਰ ਛੈਲੀ ਛਲੀ ਭੇਸ ਕੀਨੋ ॥
छले छिप्र छैली छली भेस कीनो ॥

तया प्रलोभिताः सर्वे स्वशिकारं कलहं च उपेक्षन्ते स्म ।

ਮਹਾ ਬਸਤ੍ਰ ਧਾਰੇ ਇਤੈ ਆਪੁ ਸੋਹੈ ॥
महा बसत्र धारे इतै आपु सोहै ॥

गजः शुकः चन्द्रसिंहः कामदेवः अहङ्कारं विसृजति स्म।