श्री दसम् ग्रन्थः

पुटः - 11


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।

ਉਤਾਰ ਖਾਸੇ ਦਸਖਤ ਕਾ ॥
उतार खासे दसखत का ॥

पाण्डुलिप्याः प्रतिलिपिः अनन्यहस्ताक्षरैः सह : १.

ਪਾਤਿਸਾਹੀ ੧੦ ॥
पातिसाही १० ॥

दशमः सार्वभौमः ।

ਅਕਾਲ ਪੁਰਖ ਕੀ ਰਛਾ ਹਮਨੈ ॥
अकाल पुरख की रछा हमनै ॥

अलौकिकः पुरुषः मम रक्षकः अस्ति।

ਸਰਬ ਲੋਹ ਦੀ ਰਛਿਆ ਹਮਨੈ ॥
सरब लोह दी रछिआ हमनै ॥

सर्वलोहेश्वरः मम रक्षकः अस्ति।

ਸਰਬ ਕਾਲ ਜੀ ਦੀ ਰਛਿਆ ਹਮਨੈ ॥
सरब काल जी दी रछिआ हमनै ॥

सर्वनाशकः प्रभुः मम रक्षकः अस्ति।

ਸਰਬ ਲੋਹ ਜੀ ਦੀ ਸਦਾ ਰਛਿਆ ਹਮਨੈ ॥
सरब लोह जी दी सदा रछिआ हमनै ॥

सर्वलोहेश्वरः सदा मम रक्षकः अस्ति।

ਆਗੈ ਲਿਖਾਰੀ ਕੇ ਦਸਤਖਤ ॥
आगै लिखारी के दसतखत ॥

ततः लेखकस्य (गुरु गोविन्दसिंहस्य) हस्ताक्षराः।

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਚਉਪਈ ॥
त्व प्रसादि ॥ चउपई ॥

BY THY GACE QUATRAIN (चौपाई) २.

ਪ੍ਰਣਵੋ ਆਦਿ ਏਕੰਕਾਰਾ ॥
प्रणवो आदि एकंकारा ॥

एकं प्राथमिकं भगवन्तं नमस्कारं करोमि।

ਜਲ ਥਲ ਮਹੀਅਲ ਕੀਓ ਪਸਾਰਾ ॥
जल थल महीअल कीओ पसारा ॥

यो व्याप्तं जलं पार्थिवं स्वर्गं च ।

ਆਦਿ ਪੁਰਖ ਅਬਿਗਤ ਅਬਿਨਾਸੀ ॥
आदि पुरख अबिगत अबिनासी ॥

अव्यक्तः अमरः सः आदिपुरुषः पुरुषः।

ਲੋਕ ਚਤ੍ਰੁ ਦਸ ਜੋਤਿ ਪ੍ਰਕਾਸੀ ॥੧॥
लोक चत्रु दस जोति प्रकासी ॥१॥

तस्य ज्योतिः चतुर्दश लोकान् प्रकाशयति। अहम्‌।

ਹਸਤ ਕੀਟ ਕੇ ਬੀਚ ਸਮਾਨਾ ॥
हसत कीट के बीच समाना ॥

गजकृमिमन्तर्गतं प्रलीयते सः।

ਰਾਵ ਰੰਕ ਜਿਹ ਇਕ ਸਰ ਜਾਨਾ ॥
राव रंक जिह इक सर जाना ॥

तस्य पुरतः राजा बग्गरश्च समः |

ਅਦ੍ਵੈ ਅਲਖ ਪੁਰਖ ਅਬਿਗਾਮੀ ॥
अद्वै अलख पुरख अबिगामी ॥

अद्वन्द्वः अगोचरश्च पुरुषः सः अविच्छिन्नः।

ਸਭ ਘਟ ਘਟ ਕੇ ਅੰਤਰਜਾਮੀ ॥੨॥
सभ घट घट के अंतरजामी ॥२॥

सः प्रत्येकस्य हृदयस्य अन्तः कोरं प्राप्नोति।2.

ਅਲਖ ਰੂਪ ਅਛੈ ਅਨਭੇਖਾ ॥
अलख रूप अछै अनभेखा ॥

सः अचिन्त्यः सत्ता, बाह्यः, विकृतः च अस्ति।

ਰਾਗ ਰੰਗ ਜਿਹ ਰੂਪ ਨ ਰੇਖਾ ॥
राग रंग जिह रूप न रेखा ॥

सङ्गः वर्णरूपचिह्नरहितः ।

ਬਰਨ ਚਿਹਨ ਸਭਹੂੰ ਤੇ ਨਿਆਰਾ ॥
बरन चिहन सभहूं ते निआरा ॥

अन्येभ्यः सर्वेभ्यः नानावर्णचिह्नविशिष्टः।

ਆਦਿ ਪੁਰਖ ਅਦ੍ਵੈ ਅਬਿਕਾਰਾ ॥੩॥
आदि पुरख अद्वै अबिकारा ॥३॥

सः आदिपुरुषः अद्वितीयः अविकारी च।3.

ਬਰਨ ਚਿਹਨ ਜਿਹ ਜਾਤ ਨ ਪਾਤਾ ॥
बरन चिहन जिह जात न पाता ॥

अवर्णचिह्नजातिवंशरहितः ।

ਸਤ੍ਰ ਮਿਤ੍ਰ ਜਿਹ ਤਾਤ ਨ ਮਾਤਾ ॥
सत्र मित्र जिह तात न माता ॥

स शत्रुः मित्रं पिता माता च विना।

ਸਭ ਤੇ ਦੂਰਿ ਸਭਨ ਤੇ ਨੇਰਾ ॥
सभ ते दूरि सभन ते नेरा ॥

सः सर्वेभ्यः दूरं सर्वेषां समीपस्थः च अस्ति।

ਜਲ ਥਲ ਮਹੀਅਲ ਜਾਹਿ ਬਸੇਰਾ ॥੪॥
जल थल महीअल जाहि बसेरा ॥४॥

जलान्तरे पृथिव्यां स्वर्गे च तस्य निवासः ॥४॥

ਅਨਹਦ ਰੂਪ ਅਨਾਹਦ ਬਾਨੀ ॥
अनहद रूप अनाहद बानी ॥

असीमः सत्त्वः अनन्त आकाशीयतनावः च अस्ति।

ਚਰਨ ਸਰਨ ਜਿਹ ਬਸਤ ਭਵਾਨੀ ॥
चरन सरन जिह बसत भवानी ॥

तस्य चरणमाश्रित्य देवी तत्रैव तिष्ठति।

ਬ੍ਰਹਮਾ ਬਿਸਨ ਅੰਤੁ ਨਹੀ ਪਾਇਓ ॥
ब्रहमा बिसन अंतु नही पाइओ ॥

ब्रह्मविष्णुश्च तस्य अन्तं ज्ञातुं न शक्तवन्तौ।

ਨੇਤ ਨੇਤ ਮੁਖਚਾਰ ਬਤਾਇਓ ॥੫॥
नेत नेत मुखचार बताइओ ॥५॥

चतुर्शिरः देवः ब्रह्मा तं वर्णितवान् ad नेति नेति (न एतत्, न एतत्)।5.

ਕੋਟਿ ਇੰਦ੍ਰ ਉਪਇੰਦ੍ਰ ਬਨਾਏ ॥
कोटि इंद्र उपइंद्र बनाए ॥

कोटि कोटि इन्द्रोपेन्द्रा (लघुतर इन्द्रा) निर्मितवान्।

ਬ੍ਰਹਮਾ ਰੁਦ੍ਰ ਉਪਾਇ ਖਪਾਏ ॥
ब्रहमा रुद्र उपाइ खपाए ॥

ब्रह्मरुद्राश्च सृष्ट्वा नश्यन्ति च ॥२६॥

ਲੋਕ ਚਤ੍ਰ ਦਸ ਖੇਲ ਰਚਾਇਓ ॥
लोक चत्र दस खेल रचाइओ ॥

चतुर्दशलोकक्रीडां तेन निर्मितम्।

ਬਹੁਰ ਆਪ ਹੀ ਬੀਚ ਮਿਲਾਇਓ ॥੬॥
बहुर आप ही बीच मिलाइओ ॥६॥

ततः च स्वयम् आत्मनः अन्तः विलीयते।6.

ਦਾਨਵ ਦੇਵ ਫਨਿੰਦ ਅਪਾਰਾ ॥
दानव देव फनिंद अपारा ॥

अनन्त राक्षसा देवाः शेषनागाः |

ਗੰਧ੍ਰਬ ਜਛ ਰਚੈ ਸੁਭ ਚਾਰਾ ॥
गंध्रब जछ रचै सुभ चारा ॥

गन्धर्वं यक्षं च सृष्ट्वा उच्चशीलं च।

ਭੂਤ ਭਵਿਖ ਭਵਾਨ ਕਹਾਨੀ ॥
भूत भविख भवान कहानी ॥

भूतभविष्यवर्तमानयोः कथा।

ਘਟ ਘਟ ਕੇ ਪਟ ਪਟ ਕੀ ਜਾਨੀ ॥੭॥
घट घट के पट पट की जानी ॥७॥

प्रत्येकं हृदयस्य अन्तः अवकाशाः विषये तस्य ज्ञायन्ते।7.

ਤਾਤ ਮਾਤ ਜਿਹ ਜਾਤ ਨ ਪਾਤਾ ॥
तात मात जिह जात न पाता ॥

यस्य पिता माता जाति वंशः नास्ति।

ਏਕ ਰੰਗ ਕਾਹੂ ਨਹੀ ਰਾਤਾ ॥
एक रंग काहू नही राता ॥

न तेषु कस्यचित् प्रति अविभक्तप्रेमेण ओतप्रोतः।

ਸਰਬ ਜੋਤ ਕੇ ਬੀਚ ਸਮਾਨਾ ॥
सरब जोत के बीच समाना ॥

सः सर्वज्योतिषु (आत्मेषु) विलीनः अस्ति।

ਸਭਹੂੰ ਸਰਬ ਠੌਰ ਪਹਿਚਾਨਾ ॥੮॥
सभहूं सरब ठौर पहिचाना ॥८॥

सर्वान्तर्गतं तं ज्ञात्वा सर्वत्र कल्पितवान् । ८.

ਕਾਲ ਰਹਤ ਅਨ ਕਾਲ ਸਰੂਪਾ ॥
काल रहत अन काल सरूपा ॥

सः अमृतः अकालः सत्त्वः च अस्ति।

ਅਲਖ ਪੁਰਖ ਅਬਗਤ ਅਵਧੂਤਾ ॥
अलख पुरख अबगत अवधूता ॥

अगोचर पुरुषोऽव्यक्तोऽक्षतिः |

ਜਾਤ ਪਾਤ ਜਿਹ ਚਿਹਨ ਨ ਬਰਨਾ ॥
जात पात जिह चिहन न बरना ॥

जाति-वंश-चिह्न-वर्णरहितः यः |

ਅਬਗਤ ਦੇਵ ਅਛੈ ਅਨ ਭਰਮਾ ॥੯॥
अबगत देव अछै अन भरमा ॥९॥

अव्यक्तः प्रभुः अविनाशी नित्यः स्थिरः।।9।।

ਸਭ ਕੋ ਕਾਲ ਸਭਨ ਕੋ ਕਰਤਾ ॥
सभ को काल सभन को करता ॥

सर्वनाशकः सर्वस्य च प्रजापतिः |

ਰੋਗ ਸੋਗ ਦੋਖਨ ਕੋ ਹਰਤਾ ॥
रोग सोग दोखन को हरता ॥

व्याधिदुःखानां कलङ्कानां च हरकः।

ਏਕ ਚਿਤ ਜਿਹ ਇਕ ਛਿਨ ਧਿਆਇਓ ॥
एक चित जिह इक छिन धिआइओ ॥

क्षणमात्रमपि तं ध्यायति एकचित्तः

ਕਾਲ ਫਾਸ ਕੇ ਬੀਚ ਨ ਆਇਓ ॥੧੦॥
काल फास के बीच न आइओ ॥१०॥

सः मृत्युजालस्य अन्तः न आगच्छति। १०.

ਤ੍ਵ ਪ੍ਰਸਾਦਿ ॥ ਕਬਿਤ ॥
त्व प्रसादि ॥ कबित ॥

BY THY GRACE KABITT इति

ਕਤਹੂੰ ਸੁਚੇਤ ਹੁਇ ਕੈ ਚੇਤਨਾ ਕੋ ਚਾਰ ਕੀਓ ਕਤਹੂੰ ਅਚਿੰਤ ਹੁਇ ਕੈ ਸੋਵਤ ਅਚੇਤ ਹੋ ॥
कतहूं सुचेत हुइ कै चेतना को चार कीओ कतहूं अचिंत हुइ कै सोवत अचेत हो ॥

हे भगवन् ! कुत्रचित् चेतनं भूत्वा, त्वं चैतन्यं adnest , कुत्रचित् Carefree भूत्वा, त्वं अचेतनतया निद्रां करोषि।