भगवान् एकः एव सः सच्चिदानन्दगुरुप्रसादेन प्राप्तुं शक्यते।
पाण्डुलिप्याः प्रतिलिपिः अनन्यहस्ताक्षरैः सह : १.
दशमः सार्वभौमः ।
अलौकिकः पुरुषः मम रक्षकः अस्ति।
सर्वलोहेश्वरः मम रक्षकः अस्ति।
सर्वनाशकः प्रभुः मम रक्षकः अस्ति।
सर्वलोहेश्वरः सदा मम रक्षकः अस्ति।
ततः लेखकस्य (गुरु गोविन्दसिंहस्य) हस्ताक्षराः।
BY THY GACE QUATRAIN (चौपाई) २.
एकं प्राथमिकं भगवन्तं नमस्कारं करोमि।
यो व्याप्तं जलं पार्थिवं स्वर्गं च ।
अव्यक्तः अमरः सः आदिपुरुषः पुरुषः।
तस्य ज्योतिः चतुर्दश लोकान् प्रकाशयति। अहम्।
गजकृमिमन्तर्गतं प्रलीयते सः।
तस्य पुरतः राजा बग्गरश्च समः |
अद्वन्द्वः अगोचरश्च पुरुषः सः अविच्छिन्नः।
सः प्रत्येकस्य हृदयस्य अन्तः कोरं प्राप्नोति।2.
सः अचिन्त्यः सत्ता, बाह्यः, विकृतः च अस्ति।
सङ्गः वर्णरूपचिह्नरहितः ।
अन्येभ्यः सर्वेभ्यः नानावर्णचिह्नविशिष्टः।
सः आदिपुरुषः अद्वितीयः अविकारी च।3.
अवर्णचिह्नजातिवंशरहितः ।
स शत्रुः मित्रं पिता माता च विना।
सः सर्वेभ्यः दूरं सर्वेषां समीपस्थः च अस्ति।
जलान्तरे पृथिव्यां स्वर्गे च तस्य निवासः ॥४॥
असीमः सत्त्वः अनन्त आकाशीयतनावः च अस्ति।
तस्य चरणमाश्रित्य देवी तत्रैव तिष्ठति।
ब्रह्मविष्णुश्च तस्य अन्तं ज्ञातुं न शक्तवन्तौ।
चतुर्शिरः देवः ब्रह्मा तं वर्णितवान् ad नेति नेति (न एतत्, न एतत्)।5.
कोटि कोटि इन्द्रोपेन्द्रा (लघुतर इन्द्रा) निर्मितवान्।
ब्रह्मरुद्राश्च सृष्ट्वा नश्यन्ति च ॥२६॥
चतुर्दशलोकक्रीडां तेन निर्मितम्।
ततः च स्वयम् आत्मनः अन्तः विलीयते।6.
अनन्त राक्षसा देवाः शेषनागाः |
गन्धर्वं यक्षं च सृष्ट्वा उच्चशीलं च।
भूतभविष्यवर्तमानयोः कथा।
प्रत्येकं हृदयस्य अन्तः अवकाशाः विषये तस्य ज्ञायन्ते।7.
यस्य पिता माता जाति वंशः नास्ति।
न तेषु कस्यचित् प्रति अविभक्तप्रेमेण ओतप्रोतः।
सः सर्वज्योतिषु (आत्मेषु) विलीनः अस्ति।
सर्वान्तर्गतं तं ज्ञात्वा सर्वत्र कल्पितवान् । ८.
सः अमृतः अकालः सत्त्वः च अस्ति।
अगोचर पुरुषोऽव्यक्तोऽक्षतिः |
जाति-वंश-चिह्न-वर्णरहितः यः |
अव्यक्तः प्रभुः अविनाशी नित्यः स्थिरः।।9।।
सर्वनाशकः सर्वस्य च प्रजापतिः |
व्याधिदुःखानां कलङ्कानां च हरकः।
क्षणमात्रमपि तं ध्यायति एकचित्तः
सः मृत्युजालस्य अन्तः न आगच्छति। १०.
BY THY GRACE KABITT इति
हे भगवन् ! कुत्रचित् चेतनं भूत्वा, त्वं चैतन्यं adnest , कुत्रचित् Carefree भूत्वा, त्वं अचेतनतया निद्रां करोषि।